समाचारं

स्टॉक ट्रेडिंग सहित ! राष्ट्रदिवसस्य अनन्तरं नूतनाः नियमाः कार्यान्विताः

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उच्च-आवृत्ति-व्यापारस्य पर्यवेक्षणं सुदृढं कर्तुं तथा च असामान्य-व्यापार-व्यवहार-निरीक्षणं प्रति ध्यानं दत्तुं "प्रतिभूति-बाजार-प्रोग्रामेड्-व्यवहार-प्रबन्धन-विनियमाः (परीक्षणम्)" (अतः परं "प्रबन्धन-विनियमाः" इति उच्यन्ते) आधिकारिकतया ८ अक्टोबर, २०१८ दिनाङ्के कार्यान्विताः भविष्यन्ति । २०२४ तमे वर्षे ।

"प्रबन्धनविनियमाः" प्रतिभूतिबाजारे प्रोग्रामितव्यवहारस्य पर्यवेक्षणार्थं व्यापकं व्यवस्थितं च प्रावधानं प्रददाति । स्पष्टं भवति यत् स्टॉक एक्सचेंजः प्रोग्रामितव्यवहारस्य वास्तविकसमयनिरीक्षणं कार्यान्वितं कुर्वन्ति तथा च असामान्यव्यापारव्यवहारस्य निरीक्षणे केन्द्रीभवन्ति। उच्च-आवृत्ति-व्यापारस्य परिभाषां स्पष्टीकर्तुं सूचनां, शुल्कं, लेनदेन-निरीक्षणम् इत्यादीनां दृष्ट्या विभेदित-नियामक-आवश्यकतानां प्रस्तावः।

सामान्यविचारः

लाभं अन्वेष्टुं हानिकारकं परिहरणं च, निष्पक्षतायाः, प्रभावी पर्यवेक्षणस्य, मानकीकृतविकासस्य च उपरि बलं दत्तम्

चीनप्रतिभूतिनियामकआयोगेन उक्तं यत् प्रोग्रामितव्यापारः सूचनाप्रौद्योगिकीप्रगतेः पूंजीबाजारस्य च एकीकरणस्य विकासस्य च उत्पादः अस्ति किन्तु मम देशस्य विपण्यां विलम्बेन आरब्धः परन्तु अन्तिमेषु वर्षेषु तीव्रगत्या विकसितः अस्ति तथा च प्रतिभूतिबाजारे महत्त्वपूर्णव्यापारपद्धतिः अभवत् . प्रोग्रामेड् ट्रेडिङ्ग् इत्यनेन मार्केट् इत्यस्मै तरलतां प्रदातुं साहाय्यं भवति तथा च मूल्यस्य आविष्कारस्य सुविधा भवति । परन्तु प्रोग्रामेड् ट्रेडिंग्, विशेषतः उच्च-आवृत्ति-व्यापारे, लघु-मध्यम-आकारस्य निवेशकानां अपेक्षया स्पष्टाः प्रौद्योगिकी, सूचना, गति-लाभाः सन्ति

"चीनगणराज्यस्य प्रतिभूतिकानूनस्य" अनुच्छेदः ४५ इत्यनेन निर्धारितं यत् "ये स्वयमेव प्रोग्रामितव्यवहारं कर्तुं सङ्गणकप्रोग्रामद्वारा व्यापारनिर्देशान् जनयन्ति वा निर्गच्छन्ति वा ते राज्यपरिषदः प्रतिभूतिनियामकप्राधिकरणस्य नियमानाम् अनुपालनं करिष्यन्ति तथा च स्टॉक एक्सचेंज, तथा च स्टॉक एक्सचेंजं प्रभावितं न करिष्यति।" प्रणालीसुरक्षा अथवा सामान्यव्यवहारक्रमः।"

अन्तिमेषु वर्षेषु चीनप्रतिभूति नियामकआयोगेन प्रोग्रामितव्यवहारस्य पर्यवेक्षणाय महत् महत्त्वं दत्तम् अस्ति तथा च कार्याणां श्रृङ्खला कृता अस्ति, यत्र परिमाणात्मकनिजीइक्विटीनिधिनां पञ्जीकरणं जाँचं च सुदृढं करणं, आँकडासांख्यिकीयस्य निगरानीयतातन्त्रस्य स्थापनां सुधारणं च, तथा शेयर-बजारे प्रोग्रामित-व्यवहार-रिपोर्टिंग-प्रणालीं स्थापयितुं। पूर्वपर्यवेक्षणप्रथानां सारांशस्य आधारेण चीनप्रतिभूतिनियामकआयोगेन पर्यवेक्षणस्य सुदृढीकरणस्य, जोखिमनिवारणस्य, उच्चगुणवत्तायुक्तविकासस्य च प्रवर्धनस्य मुख्यरेखासु केन्द्रीकृत्य, समग्रविचारस्य अनुरूपं च "प्रबन्धनविनियमानाम्" शोधं कृत्वा मसौदां कृतम् अस्ति of "लाभान् अन्विष्य हानिकारकं परिहरन्, निष्पक्षतां प्रकाशयितुं, प्रभावी पर्यवेक्षणं, विकासस्य मानकीकरणं च" 》.

लेनदेननिरीक्षणं सुदृढं कुर्वन्तु

उच्च-आवृत्ति-व्यापारस्य कृते विभेदित-प्रबन्धन-आवश्यकतानां स्पष्टीकरणं कुर्वन्तु

प्रथमं प्रोग्रामेटिकव्यवहारस्य परिभाषां समग्रं आवश्यकतां च स्पष्टीकर्तुं भवति । प्रोग्रामेड् ट्रेडिंग् इत्यनेन स्टॉक एक्सचेंज इत्यत्र प्रतिभूतिव्यवहारं कर्तुं सङ्गणकप्रोग्रामद्वारा स्वयमेव व्यापारनिर्देशान् जनयितुं वा निर्गन्तुं वा कार्यं भवति .

द्वितीयं प्रतिवेदनस्य आवश्यकतानां स्पष्टीकरणम्। प्रोग्रामेड् ट्रेडिंग् निवेशकाः नियमानाम् अनुसारं मूलभूतलेखासूचना, निधिसूचना, लेनदेनसूचना, सॉफ्टवेयरसूचना इत्यादीनां सूचनानां प्रतिवेदनं कुर्वन्तु, तथा च "प्रथमं प्रतिवेदनं कुर्वन्तु, ततः व्यापारं कुर्वन्तु" इति आवश्यकतां कार्यान्विताः भवेयुः

तृतीयः लेनदेननिरीक्षणस्य तथा जोखिमनिवारणनियन्त्रणस्य आवश्यकतानां स्पष्टीकरणं भवति। स्टॉक एक्सचेंजः प्रोग्रामितव्यवहारस्य वास्तविकसमयनिरीक्षणं कार्यान्वितं कुर्वन्ति तथा च असामान्यव्यापारव्यवहारस्य निरीक्षणे केन्द्रीभवन्ति । तस्मिन् एव काले प्रतिभूतिकम्पनीनां ग्राहकप्रबन्धनदायित्वं अधिकं समेकितं भविष्यति तथा च संस्थागतनिवेशकानां अनुपालनस्य जोखिमनियन्त्रणस्य च आवश्यकताः स्पष्टाः भविष्यन्ति।

चतुर्थं सूचनाप्रणालीप्रबन्धनं सुदृढं कर्तुं तथा च प्रोग्रामेटिकव्यापारसम्बद्धानां तकनीकीप्रणालीनां, व्यापारिकैककानां, होस्टिंग्, लेनदेनसूचनाप्रणालीपरिवेषणानां च नियामकआवश्यकतानां स्पष्टीकरणम् अस्ति

पञ्चमः उच्चावृत्तिव्यापारस्य पर्यवेक्षणं सुदृढं कर्तुं । उच्च-आवृत्ति-व्यापारस्य परिभाषां स्पष्टीकर्तुं सूचनां, शुल्कं, लेनदेन-निरीक्षणम् इत्यादीनां दृष्ट्या विभेदित-नियामक-आवश्यकतानां प्रस्तावः।

षष्ठं, पर्यवेक्षणस्य प्रबन्धनस्य च व्यवस्थां स्पष्टीकरोतु। यदि प्रोग्रामेड् व्यापारेण सम्बद्धाः संस्थाः व्यक्तिश्च प्रासंगिकविनियमानाम् उल्लङ्घनं कुर्वन्ति तर्हि स्टॉक एक्सचेंजः उद्योगसङ्घः च नियमानाम् अनुसारं प्रबन्धनपरिहारं करिष्यन्ति, तथा च चीनप्रतिभूतिनियामकआयोगः तस्य प्रेषिताः एजेन्सी च कानूनानुसारं नियामकपरिहारं कर्तुं वा दण्डं दातुं वा शक्नुवन्ति।

सप्तमम्, एतत् स्पष्टं भवति यत् उत्तरदिशि गच्छन्तीनां कार्यक्रमव्यवहारानाम् अन्तर्भावः प्रबन्धने भविष्यति तथा च लेनदेननिरीक्षणमानकानि घरेलुविदेशीयपूञ्जीनां मध्ये स्थिरतायाः सिद्धान्तानुसारं कार्यान्विताः भविष्यन्ति अन्ये प्रबन्धनविषयाणि एतेषां नियमानाम् अधीनाः भविष्यन्ति शङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंज-द्वारा पृथक् पृथक् घोषितं भविष्यति ।

अस्मिन् वर्षे मे-मासे चीन-प्रतिभूति-नियामक-आयोगस्य जालपुटे सूचनाभिः ज्ञातं यत् : प्रारम्भिकपदे चीन-प्रतिभूति-नियामक-आयोगेन सार्वजनिकरूपेण "प्रबन्धन-विनियमानाम्" विषये जनसमूहात् मतं याचितवान्, घरेलु-जनानाम् मतं सुझावं च श्रुतवान् तथा विदेशीयनिवेशकाः विपण्यसंस्थाः च चर्चा, सर्वेक्षणादिद्वारा। सर्वे पक्षाः सामान्यतया तस्य समर्थनं कुर्वन्ति, सहमताः च सन्ति, तेषां मूल्याङ्कनं च सकारात्मकं भवति । प्रस्तूयमाणाः केचन मताः सुझावाः च प्रावधानानाम् अवगमनेन सह सम्बद्धाः सन्ति, तथा च वयं तान् प्रासंगिकनिवेशकान् विपण्यसंस्थाभ्यः च संप्रेषितवन्तः, व्याख्यातवन्तः च, तेषु अधिकांशः "प्रशासनिकविनियमानाम्" विस्तृतकार्यन्वयनव्यवस्थाः सम्मिलिताः सन्ति, तथा च वयं स्टॉकस्य मार्गदर्शनं करिष्यामः विनिमयः, प्रतिभूति-उद्योग-सङ्घः, निधिः इत्यादयः उद्योग-सङ्घः अन्ये च कार्यान्वयनविवरणानि प्रासंगिकव्यापारनियमानि च निर्माय सुधारयन्ते सति विदेशीयबाजारस्य परिपक्वानुभवं पूर्णतया आकर्षितव्याः, सर्वेषां पक्षानां मतं सुझावं च शृण्वन्तु, तेषां अध्ययनं स्पष्टीकरणं च कुर्वन्तु यथाशीघ्रं।

व्यापक चीन प्रतिभूति नियामक आयोग, प्रतिभूति दैनिक

(स्रोतः सिचुआन् दैनिकः)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं कुर्वन्तु।

प्रतिवेदन/प्रतिक्रिया