2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गतवर्षे लिडार् विफलः अभवत्, अस्मिन् वर्षे पुनः मोटरः विफलः अभवत्。
विश्वस्य प्रथमक्रमाङ्कस्य कम्पनीयाः टीयर १ इत्यस्य किं जातम् ?
अधुना एव बोस्च-अधिकारिणः प्रकटितवन्तः यत् ते जर्मनीदेशे एकं मोटर-कारखानं बन्दं कर्तुं विचारयन्ति, अतः ते कर्मचारिणः अधिकं परिच्छेदं कर्तुं शक्नुवन्ति।
अस्मिन् समये बोस्च् इत्यनेन लिडारं परित्यक्ष्यति इति घोषितं केवलं एकवर्षं व्यतीतम् ।
न संयोगः।
यूरोपस्य बृहत्तमः कारनिर्माता सेण्टेनरी फोक्सवैगनः अपि जर्मनीदेशे स्वस्य कारखानं बन्दं कर्तुं विचारयति, कर्मचारिणः परिच्छेदस्य योजनां च कुर्वन् अस्ति।
बृहत्तमः टीयर १, बृहत्तमः वाहननिर्माता च द्वौ अपि अल्पकालीनरूपेण कारखानानि बन्दं कर्तुं, कर्मचारिणः परिच्छेदं कर्तुं च योजनां कुर्वन्ति ।。
यूरोपीयवाहन-उद्योगस्य किं जातम् ?
बोस्चः मोटरकारखानं बन्दं कर्तुं विचारयति
बॉश सीईओस्टीफन् हार्टुङ्ग (स्टीफन् हार्टुङ्ग्) इत्यनेन अद्यैव एकस्मिन् साक्षात्कारे प्रकाशितम्,जर्मनीदेशे विद्युत्मोटरनिर्माणसंस्थानं बन्दं कर्तुं बोस्चः विचारयति。
परन्तु पश्चात् हार्टुङ्गः अवदत् यत्,बोस्चः स्वस्य विद्युत्करणस्य रणनीतिं निरन्तरं कुर्वन् अस्ति。
द्रष्टुं शक्यते यत् मोटरसंस्थानस्य बन्दीकरणं न यतोहि बोस्चस्य विद्युत्करणरूपेण परिणतुं दृढनिश्चयः डुलति।
अपितु भविष्यस्य विषये बोस्चस्य निराशावादी अपेक्षायाः कारणेन एव अस्ति ।
बोस्च् इत्यस्य मतं यत् सामान्यपर्यावरणेन प्रभावितः,विपण्यदृष्टिकोणः आशावादी नास्ति:
समग्रमाङ्गस्य दृष्ट्या २.५ वर्षपूर्वं उद्योगस्य अपेक्षायाः अपेक्षया वैश्विकवाहनविपण्यमागधा न्यूना, विशिष्टम्यूरोपीय-घरेलु-विपण्ये पञ्चवर्षपूर्वस्य अपेक्षया उत्पादनं कतिपयानि कोटि-एककानि न्यूनं भविष्यति ।。
यदा ट्राम-विपण्यस्य विषयः आगच्छति तदा बोस्च् अपेक्षां करोति यत् वृद्धि-दरः तुल्यकालिकरूपेण मन्दः भविष्यति । सः अपि अवदत् यत् केचन ग्राहकाः पूर्वमेव ट्राम-भागानाम् आदेशं स्थगितवन्तः।
विद्यमानस्य उत्पादनक्षमतायाः न्यूनतायाः माङ्गल्याः, आशावादीनां विपण्यप्रत्याशानां च कारणात्,अतः यदा बोशः कारखानं बन्दं करोति तदा सः अग्रे परिच्छेदनस्य विषये अपि विचारं करिष्यति।。
अयं दृश्यः गतवर्षस्य अस्मिन् समये लिडार्-क्रीडायां बोस्-महोदयस्य विघ्नस्य स्मरणं जनान् न कर्तुं कठिनम् अस्ति ।
परन्तु किं रोचकं तत् अस्ति यत्, बोशस्य दृष्ट्या,मोटरः वाहनस्य लिडार् इव नूतनं वस्तु नास्ति, अपितु शतशः वर्षाणां इतिहासयुक्तः "पुराणः प्राचीनः" अस्ति ।。
२०२१ तमस्य वर्षस्य एप्रिलमासे बोस्च् इत्यनेन स्वस्य आधिकारिकजालस्थले एकः लेखः प्रकाशितः, यस्मिन् मोटरसम्बद्धानां शोधकार्यस्य इतिहासस्य संक्षेपेण समीक्षा कृता, यस्य अनुसन्धानं १८८७ तमे वर्षे कर्तुं शक्यते
तस्मिन् समये बोस्च् अवदत् यत् १०० वर्षाणाम् अधिककालस्य विकासस्य अनन्तरम् अपि मोटरसंशोधनस्य महती क्षमता अस्ति ।
बॉशः नूतनसमाधानानाम् अनुसन्धानं कुर्वन् अस्ति, यथा चुम्बक-रहित-उत्तेजना-समकालिक-मोटराः, ब्रश-प्रतिस्थापनस्य अन्वेषणं, उत्पाद-सुधार-मध्ये एआइ-प्रौद्योगिकीम् एकीकृत्य च
सार्धवर्षेभ्यः अनन्तरं बोस् इत्यनेन मोटरनिर्माणस्य विस्तारः अमेरिकादेशे कृतः, ततः अधिकं निवेशः कृतः२६० मिलियन अमेरिकी डॉलरतस्मिन् समये प्रायः आरएमबी इत्यस्य तुल्यम् आसीत्१.८४ अरब युआन्कारखानम् निर्मायताम्।
द्रष्टुं शक्यते यत् मोटरसंशोधनविकासयोः मूल्यं बोस्च-नगरे दीर्घकालात् अस्ति, तस्य विकासः च सुष्ठु भवति ।
परन्तु अधुना विद्युत्करणस्पर्धायां टीयर १ अद्यापि पश्चात् अस्ति ।
अतः आपूर्तिकर्तानां प्रतिस्पर्धात्मकं परिदृश्यं पुनः लिखितुं शक्नुवन्ति इति मोटराणां रहस्यं किम्?
चालनमोटरस्य रचना सिद्धान्तः च
अत्र उल्लिखितः मोटरः वाहनचालनमोटरं निर्दिशति औद्योगिकमोटरानां तुलने अस्य शक्तिघनत्वं, गतिपरिधिः, तापविसर्जनं च अधिकानि आवश्यकतानि सन्ति ।
मुख्यतया द्वौ मूलघटकौ स्तः- १.
स्टेटर तथा रोटर。
स्टेटरस्य मुख्यतया त्रयः प्रमुखाः घटकाः सन्ति- १.
स्टेटरकोर, स्टेटर-वाइंडिंग् तथा फ्रेम, यत्र वाइंडिङ्ग्स् मोटर-परिपथस्य भागः भवन्ति ।
रोटरः आन्तरिकगुहायां स्थापितः भवति, रोटरस्य स्टेटरस्य च मध्ये वायुान्तरं भवति ।
यदा शक्तिबैटरी विद्युत् ऊर्जां निर्गच्छति तथा च स्टेटर-वाइंडिंग्-द्वारा धारा प्रवहति तदा चुम्बकीयक्षेत्रं रोटर-मध्ये चुम्बकीयक्षेत्रेण सह अन्तरक्रियां करोति, येन रोटरः परिभ्रमणं आरभते, मोटरः च शक्तिं निर्गच्छति
रोटरस्य, स्टेटरस्य च वेगानुसारं सामान्यमोटराः द्वौ प्रकारौ विभक्तुं शक्यन्ते : १.
समकालिकमोटराः अतुल्यकालिकमोटराः च ।
समकालिक मोटर अर्थात्।रोटरचुम्बकीयक्षेत्रं तथा स्टेटरचुम्बकीयक्षेत्रेण सह समकालिकं परिभ्रमणम्, सर्वाधिकं सामान्याः सन्तिस्थायी चुम्बक समकालिक मोटर, शक्तिघनत्वं परिचालनदक्षता च तुल्यकालिकरूपेण अधिका भवति, संरचना अधिका संकुचिता भवति, लघु आकारः च कारमध्ये अधिकं स्थानं रक्षितुं शक्नोति
स्थायीचुम्बकसमकालिकमोटराः घरेलुमोटरविपण्यस्य मुख्यधारा अभवन्, सामान्यतया च एकमोटरमाडलेन सुसज्जिताः सन्ति ।
तथापि यतः रोटरः स्वीकरोतिस्थायी चुम्बक, इत्यस्य स्वकीयं नित्यं चुम्बकीयक्षेत्रं भवति, उत्पादनसामग्री च तुल्यकालिकरूपेण महत् भवति, अतः मोटरस्य सामग्रीव्ययः तुल्यकालिकरूपेण अधिकः भवति ।
तदतिरिक्तं मोटरस्य कार्यं कुर्वन् तापमानस्य वृद्धिः स्थायीचुम्बकस्य विचुम्बकीयकरणस्य कारणं भवितुम् अर्हति, अतः केचन जनाः तस्य प्रतिस्थापनं अन्विषन्ति, यत् पूर्वं उक्तम् अस्ति:
उत्तेजना समकालिक मोटर।
रोटरस्य परितः कुण्डलीं व्याप्य ततः चुम्बकीयक्षेत्रं जनयितुं ऊर्जां दत्त्वा स्थायीचुम्बकाः प्रतिस्थाप्यन्ते ।
परन्तु रोटरस्य ऊर्जाप्रदानस्य आवश्यकतायाः कारणात् "कार्बनब्रशस्य" उपयोगः आवश्यकः भवति यत् कार्बनब्रशः कार्यकाले क्षीणः भविष्यति, अन्तः धूलिः च उत्पद्यते, येन नूतनाः समस्याः उत्पद्यन्ते
सम्प्रति bmw i3 इत्यादीनि एतादृशेन मोटरेण सुसज्जितानि मॉडल् तुल्यकालिकरूपेण अल्पानि सन्ति ।
अतुल्यकालिकमोटराः अथवा प्रेरणमोटराः पश्यामः, ये सामान्यतया स्थायीचुम्बकसमकालिकमोटरैः सह संयोजिताः भवन्ति, "विभिन्नं अग्रे समानं च पृष्ठभागं" विन्यासस्य उपयोगेन, चतुर्चक्रचालकवाहनेषु स्थापिताः भवन्ति
अस्य प्रकारस्य मोटरस्य रोटरः प्रेरणकुण्डलस्य उपयोगं करोति बाह्य-स्टेटरस्य ऊर्जायुक्तस्य अनन्तरं परिभ्रमणस्य समये स्टेटर-चुम्बकीय-क्षेत्रं परिवर्तते, येन रोटर-कुण्डलं कटयित्वा धारा उत्पन्नं भवति rotor to rotate.
संरचना तुल्यकालिकरूपेण सरलं भवति तथा च व्ययः तुल्यकालिकरूपेण न्यूनः भवति परन्तु विद्युत् ऊर्जायाः यांत्रिकशक्तिरूपेण परिवर्तनस्य तुल्यकालिकरूपेण बहूनां सोपानानां कारणात् अस्य प्रकारस्य मोटरस्य तुल्यकालिकरूपेण अधिकशक्तिः उपभोगः भवति
यथा पूर्वं उक्तं, बॉशः वस्तुतः मोटर्-विषये बहु अन्वेषणं कृतवान्, यथा न्यून-लाभ-उत्तेजक-मोटर-विषये शोधं कर्तुं प्रयत्नः, "कार्बन-ब्रश"-इत्यस्य स्थाने अ-संपर्क-विधिना, अभिनव-संरचनानां सामग्रीनां च माध्यमेन मोटर-दक्षतायाः, शक्ति-घनत्वस्य च सुधारः
समग्रपृष्ठभूमिं दृष्ट्वा सम्भवतः बोशस्य मोटरेषु विफलता, विशेषतः जर्मनीदेशे तस्य कारखानस्य बन्दीकरणं केवलं तान्त्रिककारणानां कारणेन नासीत्。
अनेककारकैः प्रभावितः, २.बोस्च इत्यनेन प्रतिनिधित्वं कृत्वा सम्पूर्णः यूरोपीयः वाहन-उद्योगः गोधूलि-समये गच्छति ।。
यूरोपीयवाहनउद्योगस्य गोधूलिः
अस्मिन् वर्षे सेप्टेम्बरमासे यूरोपस्य बृहत्तमः कारनिर्माता, टीयर १ च उत्तमं समयं न यापयति स्म ।
प्रायः तस्मिन् एव काले यदा बोस्-सीईओ कारखानानि बन्दं कर्तुं, कर्मचारिणः परिच्छेदं कर्तुं च विचारयति स्म, तस्मिन् एव काले फोक्सवैगन-समूहस्य सीईओ-महोदयाय अपि एतादृशी योजना स्थापिताओबोमु (ओलिवर ब्लूम्) इति प्रकरणात् पूर्वं ।
विद्युत्करणपरिवर्तनात् जीवितुं फोक्सवैगन-प्रबन्धनेन व्ययस्य कटौतीं कर्तुं, व्यय-कमीकरण-योजनानि च द्वयोः पक्षयोः कार्यान्वयनस्य निर्णयः कृतः ।
कारखाना बन्द तथा रोजगार समाप्ति संरक्षण。
प्रथमं कारखानस्य बन्दीकरणानि पश्यामः ।
यथा यथा विगतवर्षद्वये यूरोपीयवाहनविपण्यं संकुचितं जातम्, तथैव फोक्सवैगनस्य अतिक्षमता अनुभविता वर्तमानकाले प्रायः ५,००,००० वाहनानां उत्पादनक्षमता अवशोषितुं न शक्यतेभविष्यस्य सम्मुखे फोक्सवैगन-बॉस्-कम्पनी च समानरूपेण निराशावादीः सन्ति, अल्पकालीनरूपेण विक्रयः पुनः न पुनः आगमिष्यति इति विश्वासः ।。
फोक्सवैगन केवलं द्वौ कारखानौ बन्दं कर्तुं विचारयितुं शक्नोति समाचारानुसारं एतेषु वाहननिर्माणसंस्थानं, पार्ट्स् उत्पादनसंस्थानं च अन्तर्भवति ।
इति जनसामान्यम्८७ वर्षेभ्यः परं प्रथमवारं जर्मनीदेशे कारखानः बन्दः अभवत्。
कारखानानां बन्दीकरणस्य समये एव फोक्सवैगन-कम्पनी षट्-कारखानेषु रोजगार-प्रतिश्रुति-योजनां समाप्तुं योजनां करोति ।
तथाकथिता रोजगारगारण्टी योजना फोक्सवैगनेन पूर्वं कृतं प्रतिज्ञा अस्ति यत् २०२९ तः पूर्वं कर्मचारिणः परिच्छेदं न करिष्यति इति।एषा कार्यान्वयनम् अभवत्।३० वर्षाणि。
एकदा बूट् भूमौ प्रहारं करोति तदा तस्य अर्थः भविष्यतिएकलक्षाधिकाः जनाः रात्रौ एव स्वस्य "लोहतण्डुलकटोरा" इति प्रतिज्ञां त्यक्त्वा निष्कासनस्य जोखिमस्य सामनां कृतवन्तः ।
एतेन फोक्सवैगन-कर्मचारिणां मध्ये क्रोधः प्रज्वलितः, प्रबन्धनेन सह वार्तायां भग्नतायाः अनन्तरं संघेन हड़तालस्य घोषणा कृता ।
फोक्सवैगनस्य पृष्ठाङ्गणे अग्निः अभवत्, तस्मिन् एव काले तस्य लाभस्य पूर्वानुमानं न्यूनीकृतम्, अन्यौ जर्मन-दिग्गजौ अपि विपत्तौ आस्ताम्
न बहुकालपूर्वं, रिकॉल-घटनायाः प्रभावेण बीएमडब्ल्यू-संस्थायाः लाभान्तरं ६% यावत् न्यूनीकृतम्, यत् २-४ प्रतिशताङ्कानां न्यूनता अभवत् ।
मर्सिडीज-बेन्ज् इत्यनेन उक्तं यत्, चीनदेशे, तस्य बृहत्तमे विपण्ये माङ्गल्याः न्यूनतायाः कारणात्, तया स्वस्य लाभान्तरं ११% तः ७.५%-८.५% यावत् न्यूनीकर्तुं निर्णयः कृतः
ओईएम-संस्थानां दबावः अपस्ट्रीम-आपूर्ति-शृङ्खलायां प्रसारितः अस्ति ।
bosch, continental, valeo, zf... ईंधनवाहनानां युगे प्रसिद्धाः आपूर्तिकर्ताः क्रमशः परिच्छेदस्य घोषणां कृतवन्तः।
शेफ्लरः अपि अधुना एव घोषितवान् यत् विटेस्को टेक्नोलॉजी (पूर्वं कॉन्टिनेन्टल् पावरट्रेन डिविजन) इत्यनेन सह विलयानन्तरं मार्केट्-स्थितेः, कार्मिक-अतिरिक्ततायाः च कारणेन केचन पदाः समाप्ताः भविष्यन्ति
जनानां विशिष्टा संख्या न निर्दिष्टा, परन्तु zf इत्यस्य १४,००० परिच्छेदानां तुलने,८४,००० कर्मचारीःशेफ्लर् इत्यनेन स्वकर्मचारिभ्यः "नखदंशकगोली" दत्ता:
वयं एतावन्तः जनान् न परित्यक्ष्यामः, १०,००० तः अधिकान् जनान् परित्यक्तुं न अपेक्षयामः ।
oem तः आपूर्तिकर्तापर्यन्तं,यूरोपीयवाहन-उद्योगे सामूहिक-अशान्तिः अधिकारिणां अस्थिरनीतीनां कारणेन अस्तिगतवर्षस्य समाप्तेः अनन्तरं जर्मनी-फ्रांस्-न्यूजीलैण्ड्-स्वीडेन्-देशेषु ट्राम-अनुदान-नीतयः क्रमेण न्यूनीकृताः वा रद्दाः वा अभवन्, ततः ट्राम-विपण्यं शीघ्रमेव संकुचितं जातम्
प्रासंगिकदत्तांशैः ज्ञायते यत् जनवरीतः अगस्तमासपर्यन्तं विद्युत्कारविक्रये वर्षे वर्षे ४.८% न्यूनता अभवत् ।
विपण्यखण्डेषु विक्रयः न्यूनः भवति, समग्रविपण्यस्थितिः अपि तुल्यकालिकरूपेण दुर्गता अस्ति ।यूरोपीयकारविक्रयः ३ वर्षेषु न्यूनतमस्तरं यावत् पतति。
परन्तु नीतिकारकाणां अतिरिक्तं अधिकं महत्त्वपूर्णं कारणं यत् प्रतियोगिनः अधिकं बलिष्ठाः अभवन् ।
पूर्वं फोक्सवैगन इत्यादयः दिग्गजाः गृहे अतिक्षमता अस्ति चेत् चीनीयविपण्यं प्रति स्वस्य उत्पादानाम् निर्यातस्य विषये विचारं कर्तुं शक्नुवन्ति स्म ।
परन्तु चीनदेशस्य वाहन-उद्योगस्य उदयेन एतादृशाः उत्तमाः दिवसाः सदा गताः ।
फोक्सवैगनसमूहस्य मुख्यकार्यकारी ओबेर्मौ श्रमिकाणां सम्मुखे सति स्पष्टतया स्वीकृतवान् यत् -
चीनदेशात् अधिकं चेकं न भवति。
विभिन्नयुगेषु भिन्नाः यात्रायाः आवश्यकताः सन्ति, येन भिन्न-भिन्न-उत्पादानाम् उत्पत्तिः भवति । विद्युत्यात्रा अधिका किफायती भवति, प्रौद्योगिकी च विलासितायाः पुनः आकारं ददाति ।
यदा पश्चिमः उज्ज्वलः नास्ति तदा पूर्वः उज्ज्वलः भवति यूरोपीयवाहन-उद्योगः गोधूलि-समये प्रविशति, चीन-वाहन-उद्योगः च पूर्वदिशि उदयति ।
प्रत्येकं युगस्य स्वकीयाः काराः सन्ति।
चीनीयवाहनानां युगः आगच्छति।