2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ifeng.com technology news (author/wang xiaobin) ६ अक्टोबर् दिनाङ्के केचन नेटिजनाः सोङ्ग ज़िवेइ इत्यनेन ली ऑटो इत्यस्मात् राजीनामा दत्ता इति वार्ता भग्नवती तस्याः त्यागपत्रस्य कारणं सम्प्रति अज्ञातम् अस्ति। ifeng.com प्रौद्योगिक्याः विषये परिचितेभ्यः जनाभ्यः ज्ञातं यत् सोङ्ग ज़िवेई वास्तवमेव आदर्शकम्पनीयाः feishu पतापुस्तके नास्ति, अतः अवकाशदिनात् पूर्वं राजीनामा दातव्यः आसीत्।
सम्प्रति सोङ्ग ज़िवेइ इत्यनेन अन्तिमवारं स्वस्य व्यक्तिगतवेइबो खाते ली ऑटो इत्यनेन सह सम्बद्धा सामग्री साझा कृता अगस्तमासस्य २८ दिनाङ्के आसीत् ।
सोङ्ग ज़िवेई २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य १० दिनाङ्के आयोजिते ली ऑटो इंटेलिजेण्ट् सॉफ्टवेयर-प्रक्षेपणसम्मेलने मुख्यवक्तृरूपेण कार्यं कृतवान् ।ली ऑटो-सङ्गठनस्य अनन्तरं पूर्व-iqoo-उत्पाद-प्रबन्धकस्य सोङ्ग-जिवेइ-इत्यस्य प्रथमः उपस्थितिः आसीत्
पूर्वसूचनानुसारं सोङ्ग ज़िवेई इत्यनेन २०२३ तमस्य वर्षस्य सितम्बरमासस्य मध्यभागे "व्यक्तिगतकारणात्" iqoo इत्यस्मात् राजीनामा दत्तः । सार्वजनिकसूचनानुसारं सोङ्ग ज़िवेई २०१९ तमे वर्षे शङ्घाई हुवावे टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्मात् विवो कम्पनीं प्रति परिवर्त्य iqoo उत्पादप्रबन्धकरूपेण कार्यं कृतवती, तस्मिन् एव वर्षे जुलैमासे iqoo neo प्रक्षेपणसम्मेलने पदार्पणं कृतवती
अस्मिन् वर्षे जुलैमासे सोङ्ग ज़िवेई इत्यनेन पूर्वं सार्वजनिकरूपेण स्थापितं यत् सा "अस्मिन् वर्गे सर्वाणि सर्वोत्तमविक्रयितानि उत्पादनानि क्रीत्वा ७ दिवसान् यावत् तान् प्रयत्नशीलाः, ततः उत्तमाः उत्पादाः धारयितुं, अन्ये उत्पादाः प्रत्यागन्तुं च अभ्यस्ता अस्ति" इति तदतिरिक्तं सा अपि "दृढतया अनुशंसितवती" यत् ई-वाणिज्यमञ्चः टिप्पणीक्षेत्रे ७ दिवसीयं पुनरागमनस्मरणं निर्गच्छति । तदनन्तरं एतस्य टिप्पण्याः कारणात् अन्तर्जालस्य विवादः जातः, सोङ्ग ज़िवेई इत्यनेन तत्क्षणमेव अनुचितटिप्पण्याः क्षमायाचना कृता ।