समाचारं

जनरल् मोटर्स् l3 स्वायत्तवाहनचालनसंशोधनविकासं च उन्नतयति: भवन्तः मार्गस्य स्थितिं न अवलोक्य चालयितुं शक्नुवन्ति

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी न्यूज इत्यनेन ६ अक्टोबर् दिनाङ्के मीडिया-रिपोर्ट्-अनुसारं जनरल् मोटर्स् स्वस्य l3 स्वायत्त-वाहनचालन-प्रणाल्याः विकासं पूर्णतया प्रवर्धयति, यस्य उद्देश्यं स्वायत्त-वाहन-चालन-अनुभवं प्राप्तुं वर्तते यत्र चालकानां कृते कतिपयेषु परिस्थितिषु सर्वदा मार्गे ध्यानं दातुं आवश्यकता नास्ति . जीएम-संस्थायाः सॉफ्टवेयर-सेवा-इञ्जिनीयरिङ्ग-विषये वरिष्ठ-उपाध्यक्षः डेव् रिचर्डसन-इत्यनेन विदेशीय-माध्यमेन सह साक्षात्कारे एषा वार्ता प्रकाशिता ।

सम्प्रति अधिकांशः वाहननिर्मातृभिः प्रदत्ताः स्वायत्तवाहनचालनसमाधानाः अद्यापि l2 स्तरपर्यन्तं सीमिताः सन्ति, येन केवलं आंशिकस्वचालनसञ्चालनं प्राप्तुं शक्यते तथा च चालकानां मार्गस्य स्थितिविषये सर्वदा सजगः भवितुं आवश्यकता भवति अस्मिन् विषये रिचर्डसनः गर्वेण सूचितवान् यत् जनरल् मोटर्स् इत्यस्य सुपर क्रूज् प्रणाली, उद्योगस्य प्रमुखा l2 स्तरस्य स्वायत्तवाहनप्रौद्योगिक्याः रूपेण, हस्तमुक्तवाहनचालनस्य सफलतां प्राप्तवती अधुना, कम्पनी l3 स्तरं प्रति उन्नयनार्थं कार्यं कुर्वती अस्ति, by which time the driver will इदं स्वायत्तवाहनविधाने भवतः हस्तान् दृष्टिं च सम्पूर्णतया मुक्तं कर्तुं शक्नोति।

सुपर क्रूज प्रणाल्याः उत्कृष्टं प्रदर्शनं लिडार-नक्शा-आँकडानां, उच्च-सटीक-जीपीएस-, कॅमेरा-रडार-संवेदकानां च सटीक-सहकार्यस्य लाभं प्राप्नोति, तथैव चालकस्य ध्यान-निरीक्षण-प्रणाल्याः सहाय्येन च, यत् सुनिश्चितं करोति यत् सा शीघ्रमेव नियन्त्रणं ग्रहीतुं शक्नोति यदा... चालकः विचलितः भवति। प्रणाली सुरक्षितं दूरं स्थापयितुं वाहनस्य गतिं स्वायत्ततया नियन्त्रयितुं शक्नोति, लेन-वाहनस्य समीचीनतया निर्वाहं कर्तुं शक्नोति, लेन-परिवर्तनं, ओवरटेकिंग् इत्यादीनि क्रियाणि बुद्धिपूर्वकं कर्तुं च शक्नोति

यद्यपि रिचर्डसनः l3 स्वायत्तवाहनचालनप्रणाल्याः सटीकं विमोचनतिथिं विकासविवरणं वा न प्रकाशितवान् तथापि तस्य दृढं विश्वासः अस्ति यत् अस्याः प्रौद्योगिक्याः साक्षात्कारः स्वायत्तवाहनचालनस्य क्षेत्रे प्रमुखः माइलस्टोन् भविष्यति तथा च उद्योगस्य पारिस्थितिकीं गहनतया प्रभावितं करिष्यति। सः प्रौद्योगिक्याः परिपक्वता सफलतायाः कुञ्जी अस्ति इति बोधयति स्म, अकालं विपण्यप्रक्षेपणं स्वायत्तवाहनचालनप्रौद्योगिक्यां जनस्य विश्वासं दुर्बलं कर्तुं शक्नोति इति।

जनरल् मोटर्स् इत्यस्य हाले एव कार्मिकगतिशीलता अपि स्वायत्तवाहनचालनस्य क्षेत्रे तस्य त्वरितविन्यासं प्रकाशयति । गतवर्षस्य दिसम्बरमासे कम्पनी अनन्था कञ्चर्ला इत्यस्याः उन्नतचालकसहायताप्रणालीनां उपाध्यक्षत्वेन नियुक्तवती तस्याः एकं दायित्वं सुपरक्रूजप्रणाल्याः प्रौद्योगिकीनवाचारं गभीरं कर्तुं चालकस्य ध्याननिरीक्षणस्य अनुप्रयोगव्याप्तिम् विस्तृतं कर्तुं च अस्ति, यदा अपि प्रणाली न भवति सक्रियः।विक्षिप्तवाहनचालनं प्रभावीरूपेण निवारयन्तु।

भविष्यं दृष्ट्वा यथा यथा प्रौद्योगिकी अग्रे कूर्दति तथा तथा जनरल् मोटर्स् इत्यस्य l3 स्वायत्तवाहनप्रणाली न केवलं उपयोक्तृभ्यः अभूतपूर्वसुरक्षां सुविधां च आनयिष्यति इति अपेक्षा अस्ति, अपितु सम्पूर्णं वाहन-उद्योगं उच्चस्तरीय-स्वायत्त-वाहन-प्रौद्योगिक्याः प्रति प्रगतिम् अपि कर्तुं नेष्यति | .