समाचारं

xiaopeng m0na m03 विक्रीतस्य अनन्तरं: byd wang chuanfu कार शो स्थले एव दृश्यम्

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन ६ अक्टोबर् दिनाङ्के ज्ञातं यत्, xiaopeng इत्यस्य नूतनस्य mona इति श्रृङ्खलायाः प्रथमः कारः m03 इत्यस्य प्रक्षेपणात् आरभ्य पूर्णतया विक्रीतवान् इति कथ्यते यत् अस्य कृते पूर्वमेव ६०,००० तः अधिकाः आदेशाः प्राप्ताः सन्ति

अधुना एव शेन्झेन् वाहनप्रदर्शने,byd auto इत्यस्य अध्यक्षः wang chuanfu इत्ययं m03 बूथम् आगत्य बहु रुचिपूर्वकं परितः अवलोकयितुं द्वारं उद्घाटितवान्।, इदं m03, यस्य मूल्यं 100,000 युआन् अधिकं भवति, तत् खलु पर्याप्तं प्रबलं आकर्षणं जनयति इति भाति।

अधुना एव एक्सपेङ्ग मोटर्स् इत्यनेन सितम्बरमासे विक्रयपरिणामानां घोषणा कृता, यत्र कुलम् २१,३५२ वाहनानि विक्रीताः, येषु...एम०३ इत्यनेन महत् योगदानं दत्तं, १०,००० तः अधिकाः यूनिट् च वितरिताः, अर्धाधिकं लेखानुरूपं!

xpeng m03 त्रयः विन्यासाः सन्ति ।मूल्यपरिधिः ११९,८००-१५५,८०० यावत् अस्ति ।अस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४७८०/१८९६/१४४५मि.मी., अस्य चक्रस्य आधारः २८१५मि.मी न्यूनतमं वायुप्रतिरोधः ।

यद्यपि मूल्यं सस्ता अस्ति तथापि m03 इत्यस्य विन्यासः अत्यन्तं निर्विवादः अस्ति, यत्र विहङ्गमप्रतिमाः, इशारानियन्त्रणं, चतुःस्वरस्य स्वरनियन्त्रणं, चर्मसीटाः, मुख्यचालकपीठस्य षड्मार्गसमायोजनं, वाहनस्य ota, अग्रे आसनस्य तापनं वायुप्रवाहः च, पृष्ठभागः ४ /6 फोल्ड डाउन सीट्स्, मोबाईलफोनस्य कृते वायरलेस् चार्जिंग्, स्वचालितं द्वय-तापमानक्षेत्रं वातानुकूलनम् इत्यादयः, एते प्रत्यक्षतया युवानां उपभोक्तृणां प्राधान्यानि पोकयन्ति।

विद्युत्प्रणाल्याः कृते अयं कारः १४०किलोवाट्, १६०किलोवाट् च द्वौ मोटरौ प्रदाति, यस्य मेलनं ५१.८/६२.२किलोवाट् लिथियम-लोह-फॉस्फेट्-बैटरी-सहितं भवति, सीएलटीसी-सञ्चालन-परिधिः ५१५/६२०कि.मी तत्‌,अस्य कारस्य बैटरी byd इत्यस्मात् आगच्छति, m03 इत्यस्य विक्रयः सुष्ठु भवति, byd अपि तस्मात् बहु लाभं प्राप्तुं शक्नोति।