समाचारं

एकस्मिन् मासे ७२० अण्डानि खादन्तु! चिकित्सावैद्यः स्वयमेव प्रयोगं कृतवान् तस्य परिणामः आश्चर्यजनकः आसीत्

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य लेखस्य लेखकः युन ये

यदि भवन्तः प्रतिदिनं २४ अण्डानि खादन्ति तर्हि किं भविष्यति ?

भवतः प्रथमा प्रतिक्रिया अस्ति यत् तत् कथं कर्तुं शक्यते ? ! कोलेस्टेरोल् चार्ट्स् मध्ये गमिष्यति! मम हृदयं नष्टं भविष्यति!

अधुना एव हार्वर्ड-चिकित्साविद्यालयात् डॉक्टरेट्-पदवीं प्राप्तवान् एकः वयस्कः आविष्कृतवान् यत् "अण्डानि खादनेन कोलेस्टेरोल् वर्धयितुं कोरोनरी-हृदयरोगः च भवितुम् अर्हति" इति गहनमूल-प्रत्ययस्य वस्तुतः पर्याप्तं प्रमाणं नास्ति

किमपि कर्तुं न निवर्त्य आत्मनः उपरि प्रयोगं कृतवान्——

सः एकस्मिन् मासे पूर्णं ७२० अण्डानि खादितवान्, यत् प्रतिघण्टां एकं अण्डानि खादितुम् तुल्यम् अस्ति...[1]

चित्रस्य स्रोतः : निक नॉर्वित्ज्

प्रतिदिनं २४, अण्डानि निर्मातुं १८० उपायान् अन्वेष्टुम्

निक नोवित्ज्, चिकित्साशास्त्रस्य अध्ययनार्थं हार्वर्ड-नगरं गमनात् पूर्वं डार्टमाउथ्-महाविद्यालयात् कोशिकाजीवविज्ञानस्य स्नातकपदवीं, आक्सफोर्ड-विश्वविद्यालयात् न्यूरोडिजनरेटिव्-रोगाणां चयापचयस्य च पीएचडी-उपाधिं च प्राप्तवान् आसीत्

अधुना एकः प्रश्नः अस्य बहिः-बहिः सुपर-शैक्षिकस्य कष्टं जनयति यत् -

अण्डानि, किमपि "पापानि" सन्ति वा ?

उच्चकोलेस्टेरोल् कोरोनरी हृदयरोगं जनयति इति ६० वर्षाणि पुराणः विश्वासः अस्ति । अस्य सिद्धान्तस्य आधारेण अण्डानि, ये विश्वे जनानां मेजस्य उपरि सर्वाधिकं सामान्यानि आहारपदार्थानि सन्ति, तेषां पिष्टिकायां कोलेस्टेरोल् अधिकं भवति इति कारणेन अनेकेषां जनानां प्रियं, द्वेष्यं च भवति

पोषणविशेषज्ञाः हृदयरोगविशेषज्ञाः च लोकप्रियविज्ञानब्लॉगर्-फिटनेस-प्रशिक्षकाः च बहवः जनाः सन्ति ये भवन्तं अधिकं अण्डानि न खादितुम् उपदेशं ददति।

विशेषतः चिपचिपं किन्तु सुगन्धितं अण्डस्य पिष्टिका, बहवः जनाः अण्डानि खादन् अपि तत् क्षिपन्ति ।

स्रोतः - दृश्य चीन

परन्तु अधिकगम्भीरः निकः आविष्कृतवान् यत् वर्षेषु प्रत्यक्षतया अण्डानां खादनस्य विषये एतादृशाः प्रयोगाः न अभवन् येषां कृते अण्डानां सेवनेन जनानां कोलेस्टेरोल् वर्धते इति यथार्थतया सिद्धं जातम्, अण्डानां सेवनेन हृदयघातः भवितुम् अर्हति इति कदापि अण्डप्रयोगैः कदापि सिद्धं न कृतम् .

एतादृशः निष्कर्षः प्रायः सत्यत्वेन गण्यते, परन्तु प्रयोगात्मकसमर्थनं पर्याप्तं नास्ति! किम् एतत् प्रमाणहानिः, उत किमपि आश्चर्यं भवति ?

अतः चिकित्साशास्त्रस्य छात्रस्य प्रमाणाधारितात्मना उज्ज्वलतया दह्यमानेन निकः स्वयमेव एतत् प्रयोगं कर्तुं निश्चितवान् ।

प्रयोगयोजना सरलं कच्चा च अस्ति : एकमासस्य अन्तः प्रतिदिनं २४ अण्डानि अविचलितरूपेण खादन्तु ।

चित्रस्य स्रोतः : निक नॉर्वित्ज्

एते ७२० अण्डानि, २.अस्मिन् प्रायः १३३२००mg कोलेस्टेरोल् भवति ।अस्मिन् मासे एतानि अण्डानि खादति चेदपि सः सामान्यस्य व्यक्तिस्य कोलेस्टेरोल् सेवनात् ५ गुणान् अतिक्रान्तवान् अस्ति...

अवश्यं बोरं न भवतु इति सः अण्डनिर्माणस्य १८० उपायान् अपि अन्वेषितवान् ।

अन्तिमपरिणामेन वास्तवमेव निकस्य अनुमानस्य पुष्टिः अभवत् ।

दुष्टं कोलेस्टेरोल् वर्धनस्य स्थाने न्यूनं भवति, किमर्थम् ?

निकस्य परीक्षणे सर्वाधिकं महत्त्वपूर्णं अवलोकनसूचकं एलडीएल-सी आसीत्, यत् "दुष्टकोलेस्टेरोल्" इति नाम्ना प्रसिद्धम् आसीत् ।

अस्मिन् मासे निकस्य एलडीएल-सी न केवलं वर्धिता, अपितु बहु न्यूनीभूता:

एतत् वक्रं दृष्ट्वा समग्रप्रवृत्तिः अधः गच्छति । प्रथमसप्ताहद्वये निकस्य दुष्टकोलेस्टेरोल् बहु परिवर्तनं न जातम्, २% न्यूनीकृतम् ।

परन्तु अग्रिमसप्ताहद्वये तस्य "दुष्टकोलेस्टेरोल्" स्तरः अन्ततः १८% न्यूनः अभवत्!

चित्रस्य स्रोतः : निक नॉर्वित्ज्

निकः विश्लेषितवान् यत् अतीव प्रमुखः कारकः अस्ति यत् सः कीटोजेनिक आहारं अर्थात् न्यूनकार्बोहाइड्रेट् आहारं प्राप्नोति । अस्मिन् काले भवतः ldl-c वर्धते ।

न्यूनकार्बोहाइड्रेट् आहारस्य पालने मानवस्य यकृत् मध्ये संगृहीतशर्करायाः मात्रा न्यूनीभवति, तथा च सा मेदः-दाह-विधाने प्रविशति, मेदः परिवहनार्थं वीएलडीएल-इत्यस्य आवश्यकता भवति vldl दुष्टस्य कोलेस्टेरोल् ldl-c इत्यस्य पूर्ववर्ती अस्ति, अतः यदि vldl अधिकं भवति तर्हि ldl-c अधिकं भविष्यति ।

तस्मिन् एव काले मेदः परिवहनस्य प्रक्रिया उत्तमं कोलेस्टेरोल् एच् डी एल-सी अपि वर्धयिष्यति, ट्राइग्लिसराइड् न्यूनीकरोति च ।

अतः न्यूनकार्बोहाइड्रेट्-आहारस्य अनन्तरं विशेषतः सम्पूर्ण-कीटोजेनिक-आहारस्य अनन्तरं शरीरे उच्च-एलडीएल-सी, उच्च-एचडीएल-सी, न्यून-त्रिग्लिसराइड्-इत्यादीनां त्रिकोणं भविष्यति:

चित्रस्य स्रोतः : निक नॉर्वित्ज्

इदं त्रिकोणं भग्नं कर्तुं अपि सुलभम् अस्ति ।

अण्डानां "निर्दोषतां" व्याख्याय निकः अद्यापि एतत् पर्याप्तं नास्ति इति अनुभवति स्म, यतः सः अन्ततः एलडीएल-सी इत्यस्य १८% न्यूनतायाः परिणामं प्राप्तवान् सः तत् स्वस्य अन्येन आश्चर्यजनकसंशोधनपरिणामेन सह संयोजितवान्

कोलेस्टेरोल् न्यूनीकर्तुं "ओरेओस्" तथा "स्टैटिन्" इत्येतयोः "शिरः-शिरः" अध्ययनम् [2]

oreo’s “head-to-head” statin trial design स्रोतः : सन्दर्भः २

भवन्तः तत् सम्यक् पठन्ति, तत् वस्तुतः oreo vs statin इति

किं भवन्तः मन्यन्ते यत् ldl-c न्यूनीकर्तुं oreos अथवा statins श्रेष्ठाः सन्ति?

अधिकांशजना: निश्चितरूपेण वदिष्यन्ति यत् एतत् अवश्यमेव स्टेटिन्स् इति, परन्तु मेटाबोलाइट्स् इति पत्रिकायां प्रकाशितस्य निकस्य शोधस्य एषः निष्कर्षः नास्ति।

कठोर कीटोजेनिक आहारस्य आधारेण .निकः १६ दिवसान् यावत् प्रतिदिनं १२ ओरिओ कुकीजं खादितवान् । एतेन तस्य एलडीएल कोलेस्टेरोल् ३८३ मिग्रा/डीएलतः १११ मिग्रा/डीएल यावत् न्यूनीकृतः ।

एतावता oreo कुकीजं खादित्वा ldl-c ७१% न्यूनीकृतम् ।

ततः प्रक्षालितकालस्य अनन्तरं निकः स्टेटिन्-मात्रायाः सेवनं आरब्धवान् । अस्य प्रयोगकालस्य आरम्भे तस्य एलडीएल-सी ४२१ मिग्रा/डीएल आसीत् । ६ सप्ताहान् यावत् स्टेटिन् सेवनानन्तरं २८४ मिग्रा/डीएल यावत् न्यूनीकृतम् । ३२.५% न्यूनता ।

स्रोतः सन्दर्भः २

अन्येषु शब्देषु, अस्य कठोरस्य कीटोजेनिक आहारस्य आधारेण एलडीएल-सी न्यूनीकर्तुं ओरिओ स्टेटिन् इत्यस्मात् द्विगुणं प्रभावी अस्ति ।

अतः अस्य अण्डपरीक्षणस्य गतसप्ताहद्वये निकः अण्डानां अतिरिक्तं अन्यकार्बोहाइड्रेट्-द्रव्याणि योजयित्वा एलडीएल-सी-इत्यस्य आश्चर्यजनकं न्यूनतां प्राप्तवान्

सः प्रतिदिनं ६०g कार्बोहाइड्रेट् खादति, मुख्यतया ब्लूबेरी, कदलीफलं, चेरी इत्यादीनि फलानि, मकाडेमिया-अखरोट-क्रीम-मध्ये निमज्जितानि ।

मर्त्यत्वेन मम अद्यापि एकं अण्डं प्रतिदिनं भवति।

सूचना! एते परीक्षणपरिणामाः,प्रतिदिनं २४ अण्डानि खादित्वा स्वस्थता न भवति, ओरिओस् स्वस्थः इति न, ओरिओस् स्टेटिन् इत्यस्मात् श्रेष्ठः इति न भवति

निकः स्वस्य भिडियोषु बहुवारं एतत् उक्तवान् अस्ति।

सत्यमेव यत् वर्तमानसंशोधननिष्कर्षेभ्यः न्याय्यं चेत् अण्डानां कोलेस्टेरोल्-प्रकोपः, कोरोनरी-हृदयरोगस्य दोषी च इति उपचारस्य आधारस्य अभावः अस्ति

अण्डानां धमनीकाठिन्यपट्टिकानां च विषये बहवः “प्रति-अन्तर्ज्ञानात्मकाः अध्ययनाः” सन्ति ।केषुचित् अध्ययनेषु ज्ञातं यत् ये जनाः अधिकानि अण्डानि खादन्ति तेषां धमनौ अधिकानि "मृदु" ldl-c कोलेस्टेरोल् कणानि भवन्ति, तथा च एतादृशकणानां धमनीपट्टिकाः न्यूनाः भवन्ति [3 अन्येषु अध्ययनेषु ज्ञातं यत् अण्डानि खादित्वा उत्तमं कोलेस्टेरोल् एच् डी एल-सी वर्धयितुं, शोथं न्यूनीकर्तुं, रक्तशर्करायाः नियन्त्रणं च सुदृढं कर्तुं शक्यते [४] ।

फिन्निश्-देशस्य अध्ययनस्य श्रृङ्खला दशकैः सहस्राधिकानां स्वस्थमध्यवयस्कानाम् अनुसरणं कृतवती ।परिणामेषु ज्ञातं यत् अण्डस्य सेवनं, कोलेस्टेरोल् सेवनं, हृदयस्नायुरोधः, धमनीकाठिन्यः च इत्येतयोः मध्ये अपेक्षितरूपेण कोऽपि महत्त्वपूर्णः सम्बन्धः नासीत्कोलेस्टेरोल् चयापचयं प्रभावितं कुर्वन् एपीओई४ जीनं वहन्तः जनाः अपि अण्डानां वा आहारस्य कोलेस्टेरोल्-मात्रायाः वर्धनेन सह जोखिमः न वर्धते [५

चित्रस्रोतः : सन्दर्भः ५

२०१८ तमे वर्षे चीनदेशस्य ५,००,००० तः अधिकानां जनानां विषये कृते अध्ययने अपि ज्ञातं यत् प्रतिदिनं एकं अण्डं खादित्वा हृदयरोगेण मृत्योः जोखिमः १८% न्यूनीकरोति [६] ।

सम्प्रति कोलेस्टेरोल्-सम्बद्धाः आहार-अनुशंसाः बहुवर्षेभ्यः उच्च-कोलेस्टेरोल्-युक्तानां खाद्यानां कठोर-प्रतिबन्धात् भिन्नाः सन्ति ।

२०१५ तमे वर्षे अमेरिकादेशेन प्रकाशितेन आहारमार्गदर्शिकायां ३०० मिग्रा/दिनस्य कोलेस्टेरोल् सेवनस्य उच्चसीमा निर्धारिता (एकस्मिन् अण्डे १८० मिग्रा कोलेस्टेरोल् भवति), परन्तु तदपि "आहारस्य कोलेस्टेरोल् यथासम्भवं न्यूनीकर्तव्यम्" इति अनुशंसा निर्वाहिता ७] ।

संक्षेपेण यद्यपि अण्डानां "पुनर्वासस्य" केचन शोधसाक्ष्याः सन्ति तथापि अधिकानि अण्डानि खादित्वा हानिकारकं भवति इति प्रमाणं खलु अपर्याप्तम्परन्तु संशोधनं सर्वथा संशोधनम् एव, मार्गदर्शिकासु परिवर्तनं कर्तव्यं वा इति अधिकप्रमाणस्य आवश्यकता वर्तते।

"चीनीनिवासिनां कृते आहारमार्गदर्शिकाः २०२२" इत्यस्य अनुशंसितः चित्रस्रोतः: सन्दर्भः ८

वस्तुतः एतेषु अध्ययनेषु कोऽपि सम्यक् अथवा गलतः नास्ति, परन्तु रक्तस्य कोलेस्टेरोल् नियमनस्य जटिलता अस्माकं कल्पनातः दूरम् अस्ति यत् "उच्चकोलेस्टेरोल् आहारः हृदयरोगस्य जोखिमकारकः" इति खलु पर्याप्तं प्रमाणं नास्ति । [9]

२०२२ तमे वर्षे प्रकाशितं "चीनीनिवासिनां कृते आहारमार्गदर्शिकाः" अपि अन्तर्राष्ट्रीयप्रवृत्तिभिः सह सङ्गताः सन्ति तथा च कोलेस्टेरोल्-प्रतिबन्धान् दूरीकरोति [८] ।

सम्प्रति अमेरिकनहृदयसङ्घः इत्यादयः आधिकारिकाः संस्थाः क्रमेण अण्डानां सेवनस्य सीमां न स्थापयितुं आरब्धवन्तः । चीनी पोषणसङ्घः प्रतिदिनं ४० तः ५०g यावत् अण्डानां सेवनं कर्तुं अनुशंसति, यत् १ अण्डस्य बराबरम् अस्ति ।

स्वस्थजनाः यदा कदा द्वौ अपि अण्डौ खादन्ति इति कुशलम्, परन्तु अस्माकं मर्त्यानां कृते प्रतिदिनं २४ अण्डानि आवश्यकानि नास्ति। यदा आहारस्य विषयः आगच्छति तदा संतुलनं सर्वदा सर्वाधिकं महत्त्वपूर्णं भवति।

तदतिरिक्तं "चीनीनिवासिनां कृते आहारमार्गदर्शिकाः २०२२" इति विशेषतया उक्तं यत्,"पिष्टिकां न परित्यज्य अण्डानि खादन्तु" अहो~

सन्दर्भाः : १.

[1]https://www.ajc.com/pulse/720-अंडे-1-महीने-मेड-छात्रों-आहार-कोलेस्ट्रॉल-विषये-प्रश्न-उत्थान करता/csvgkmlcnbburk6pivicr3izku/

[2]नॉर्वित्ज़ एनजी, क्रॉमवेल डब्ल्यूसी। ओरिओ कुकी उपचारः कीटोजेनिक आहारस्य उपरि दुबला द्रव्यमानस्य अति-प्रतिसादकस्य उच्च-तीव्रतायुक्तस्य statin चिकित्सायाः अपेक्षया अधिकं ldl-c कोलेस्टेरोल् न्यूनीकरोति: एकः जिज्ञासुः क्रॉसओवर प्रयोगः। चयापचयद्रव्यम् । 2024 जनवरी 22;14(1):73. doi: 10.3390 / मेटाबो14010073। पीएमआईडी: 38276308; पीएमसीआईडी: पीएमसी10818743।

[3] ब्लेसो सीएन, एण्डर्सन सी जे, बरोना जे, वोलेक जे एस, फर्नान्डेज एम एल। चयापचय-लक्षणयुक्तेषु व्यक्तिषु जर्दी-रहित-अण्ड-विकल्पस्य अपेक्षया सम्पूर्ण-अण्डस्य सेवनेन लिपोप्रोटीन-प्रोफाइल-इन्सुलिन-संवेदनशीलतायां अधिक-प्रमाणेन सुधारः भवति चयापचयम् । 2013 मार्च;62 (3):400-10. doi: 10.1016 / जे.मेटाबोल.2012.08.014. epub 2012 sep 27. पीएमआईडी: 23021013.

[4]एण्डर्सन सी जे, ब्लेसो सीएन, ली जे, बरोना जे, शाह डी, थॉमस एम जे, फर्नान्डेज एम एल। अण्डस्य सेवनेन एच् डी एल-सी लिपिड् संरचनां संयोजितं भवति तथा च चयापचयसिण्ड्रोम इत्यस्मिन् सीरमस्य कोलेस्टेरोल्-स्वीकारक्षमता वर्धते । लिपिड्स । 2013 जून;48 (6):557-67. doi: 10.1007/s11745-013-3780-8. epub 2013 मार्च 15. पीएमआईडी: 23494579; पीएमसीआईडी: पीएमसी3869568।

[5]अब्दुल्लाही ए एम, विरतानेन एचईके, वौटिलाइनेन एस, कुर्ल एस, तुओमैनेन टीपी, सलोनेन जे टी, विरतानेन जे के। अण्डस्य सेवनं, कोलेस्टेरोल् सेवनं, पुरुषेषु घटना-आघातस्य जोखिमः च: कुओपिओ इस्कीमिक-हृदयरोगस्य जोखिमकारकस्य अध्ययनम्। am j clin nutr. 2019 जुलाई 1;110 (1): 169-176. doi: 10.1093/ajcn/nqz066. पीएमआईडी: 31095282।

[6]चेन्क्सी किन, एट अल। ०५ लक्षं चीनीयवयस्कानाम् एकस्मिन् समूहे अध्ययने हृदयरोगेण सह अण्डस्य सेवनस्य सम्बन्धाः । हृदयम्‌। २०१८.

[7]https://health.gov/our-work/nutrition-physical-activity/dietary-guidelines/previous-dietary-guidelines/2015 # आहार-वसा-कॉलआउट

[8]http://dg.cnsoc.org

[9]कार्सन जे , लिक्टेनस्टीन ए एच , एण्डर्सन सी , एट अल. आहारकोलेस्टेरोल् तथा हृदयसंवहनीजोखिमः अमेरिकनहृदयसङ्घस्य विज्ञानसल्लाहकारः[j]. परिसंचरण: अमेरिकन हार्ट एसोसिएशन के एक आधिकारिक जर्नल,2020,141(3):e39-e53.