समाचारं

फुडान विश्वविद्यालयस्य अर्थशास्त्रस्य विद्यालयस्य डीनः : निवासिनः आयस्य पुनर्स्थापनं सुधारणं च किमर्थं सर्वोच्चप्राथमिकता अस्ति

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

महामारी-उत्तर-आर्थिक-पुनरुत्थानस्य विषये अद्यतन-मात्रा-अध्ययने वयं पश्यामः यत् निर्दिष्ट-आकारात् उपरि विनिर्माण-कम्पनीनां राजस्वस्य तीव्र-पुनरुत्थानम् अभवत्, पुनर्प्राप्ति-प्रवृत्तिः च महामारी-पूर्वस्य वर्षत्रयस्य औसतात् उत्तमः अस्ति परन्तु अविनिर्माणक्षेत्रेषु विशेषतः सम्पूर्णस्य सेवाउद्योगस्य निर्माणोद्योगस्य च आयस्य स्थितिः आशावादी नास्ति । एतत् निष्कर्षं वस्तुतः आश्चर्यं न भवति, यतः सेवा-उद्योगः निर्माण-उद्योगः च विनिर्माण-उद्योगस्य अपेक्षया महामारीयाः बहु अधिकं नकारात्मकं प्रभावं प्राप्नुवन्, गतवर्षात् तेषां पुनर्प्राप्तिः च मन्दतरः अभवत् निर्माण-उद्योगस्य स्थितिः अचल-सम्पत्-उद्योगस्य संकोचनेन गभीररूपेण प्रभाविता अस्ति, महती च प्रभाविता अभवत् ।

सम्पूर्णः सेवाउद्योगः निर्माणोद्योगः च गृहरोजगारस्य आयवृद्धेः च अधिकांशं स्रोतः प्रदाति इति विचार्य महामारीयाः तीव्रप्रभावं अनुभवित्वा एते क्षेत्राणि भृशं क्षतिग्रस्ताः अभवन्, पुनः पुनः प्राप्तुं असमर्थाः च अभवन्, येन स्वाभाविकतया प्रयोज्यस्य प्रत्यक्षः प्रभावः भविष्यति income of households and lead to urban निवासिनः आयवृद्धौ मन्दता उपभोक्तृव्ययस्य पुनर्प्राप्तिवृद्धिदरं अनिवार्यतया प्रभावितं करिष्यति। राष्ट्रीयसांख्यिकीयब्यूरोद्वारा प्रकाशितदत्तांशतः अस्माभिः ज्ञातं यत् निवासिनः प्रयोज्य-आयस्य यः भागः महामारीयाः कारणेन सर्वाधिकं प्रभावितः अस्ति सः निवासिनः परिचालन-आयः सम्पत्ति-आयः च अस्ति, तथा च एतयोः आयस्य भागयोः स्रोताः सम्बद्धाः सन्ति सेवा उद्योगः निर्माणोद्योगश्च तथा च महामारीपूर्वं प्रवृत्तिमूल्यं न प्रत्यागतम्। अस्य कारणात् अद्यापि निवासिनः प्रतिव्यक्तिं उपभोगव्ययस्तरः महामारीपूर्वस्य प्रवृत्तेः अपेक्षया न्यूनः अस्ति ।

अपरपक्षे सेवा-उद्योगः, निर्माण-उद्योगः च मन्दं मन्दं पुनः स्वस्थः अभवत्, तथापि विगतचतुर्वर्षेषु विनिर्माण-उद्योगस्य उत्पादनक्षमता तीव्रगत्या पुनः प्राप्ता, उत्पादनस्य च विस्तारः निरन्तरं भवति यतो हि अस्माकं वृद्धिस्थिरीकरणनीतिः मुख्यतया विनिर्माण-उद्योगस्य वृद्धौ केन्द्रीभूता अस्ति फलतः एकतः अपस्ट्रीम-क्षेत्रे बृहत्-राज्यस्वामित्वयुक्ताः उद्यमाः, विशेषतः उपकरणनिर्माणक्षेत्रे ये सन्ति, ते अद्यापि उत्पादनक्षमताविस्तारं निर्वाहयन्ति राष्ट्रियनीतीनां समर्थनं अपरपक्षे, जीवितुं, अधःप्रवाहस्य लघुमध्यम-आकारस्य निर्माणकम्पनीनां विशालः बहुमतः धनं न अर्जयति चेदपि कार्यं कुर्वन् अस्ति अनेन विनिर्माणक्षेत्रे अधिकं तीव्रं परिवर्तनं जातम् : उत्पादनस्य विस्तारः भवति, मूल्यानि निरन्तरं पतन्ति, अधिकतया च कम्पनयः धनं न अर्जयन्ति इति तथ्यम्

अस्मात् स्थूल-अवक्षेपण-दाबः अपि उत्पद्यते । यतो हि वृद्धि-निर्वाह-नीतयः सेवा-उद्योगस्य अपेक्षया विनिर्माण-उद्योगे एव केन्द्रबिन्दुः भवति, तथापि वयं दृष्टवन्तः यत् यद्यपि अन्तिमेषु वर्षेषु माङ्गल्यं दुर्बलं वर्तते, धनं प्राप्तुं च कठिनं भवति तथापि विनिर्माण-उत्पादनस्य विस्तारः निरन्तरं भवति, नाममात्रेण च | अद्यापि सकलराष्ट्रीयउत्पादः प्रायः ५% वर्धमानः अस्ति । एतेन स्थूल-सूक्ष्मयोः मध्ये "तापमानान्तरं" निर्मीयते । वस्तुतः अन्तिमेषु वर्षेषु पीपीआई अधिकांशकालं नकारात्मकपरिधिषु एव अस्ति, समग्रमूल्यस्तरः च न्यूनः अभवत्, परन्तु आपूर्तिः अद्यापि विस्तारिता अस्ति ।

अस्मिन् सति यदि विनिर्माण-उद्योगस्य निर्यातवृद्धिः उत्तमः भवति तर्हि अपस्फीति-दबावः न्यूनीभवति । अन्तिमेषु वर्षेषु तुल्यकालिकरूपेण प्रबलं निर्यातवृद्धिं विना अपस्फीतिदबावः अपि अधिकः स्यात् । परन्तु भूराजनैतिकविकासस्य स्वरूपं दृष्ट्वा भविष्ये निर्यातस्य सम्मुखे निश्चयस्य प्रमाणं अधिकं नास्ति । अस्याः धारणायाः अन्तर्गतं वृद्धिं स्थिरीकर्तुं नीतीनां केन्द्रं स्वाभाविकतया घरेलुमागधां स्थिरीकर्तुं भवति, परन्तु घरेलुमागधां स्थिरीकर्तुं केन्द्रं उत्पादनं स्थिरीकर्तुं न अपितु रोजगारस्य गृहे आयस्य च स्थिरीकरणं भवति अस्य कृते विकासस्य स्थिरीकरणस्य नीतिप्रवृत्तिः विनिर्माणक्षेत्रे केन्द्रीकरणात् सेवानिर्माणउद्योगेषु केन्द्रीकरणं प्रति स्थानान्तरणीयम्। यतो हि सेवाउद्योगः निर्माणोद्योगश्च गम्भीररूपेण क्षतिग्रस्तः अस्ति तथा च पुनर्प्राप्त्यर्थं पश्चात्तापं प्राप्नोति, यदि सेवाउद्योगस्य निर्माणोद्योगस्य च शीघ्रं पुनर्प्राप्त्यर्थं वित्तीयवित्तप्रोत्साहननीतीनां संकुलं प्रवर्तयितुं शक्यते तर्हि रोजगारवृद्धिः निर्वाहयितुं विस्तारयितुं च शक्यते, तथा च निवासिनः आयस्य स्थितिं महत्त्वपूर्णतया पुनर्स्थापितुं सुधारं च कर्तुं शक्यते, येन तेषां अनुमतिः भवति यत् महामारीतः पूर्वं प्रवृत्तिमूल्यं प्रति प्रत्यागत्य वा अतिक्रम्य अपि, सकलराष्ट्रीयउत्पादस्य कृते अस्मिन् वर्षे आगामिवर्षे च प्रायः ५% वृद्धिदरं निर्वाहयितुं शक्यते, परिचयस्य आवश्यकतां विना २००९ तः २०११ पर्यन्तं सदृशं सर्वकारीयमूलसंरचनानिवेशस्य विस्तारं प्रति केन्द्रीकृताः प्रोत्साहननीतयः।

वयं अस्माकं सेवाउद्योगस्य निर्माणोद्योगस्य च उत्तमरीत्या पुनर्स्थापनस्य विकासस्य च आवश्यकतायाः उपरि बलं दद्मः यतोहि अस्माकं रोजगारः निजीरोजगारस्य निर्माणोद्योगस्य च वर्चस्वं वर्तते। यदि सेवाउद्योगस्य निर्माणोद्योगस्य च सम्यक् विकासः न भवति तर्हि निवासिनः आयस्य वृद्धिः समस्या भविष्यति। विगतत्रिषु वर्षेषु मुख्यतया सेवा-निर्माण-उद्योगेषु एषा महामारी प्रभाविता अस्ति, यस्य परिणामेण अर्थव्यवस्थायां आपूर्ति-माङ्ग-चक्रं मन्दं जातम् महामारी इत्यादिः प्रमुखः प्रभावघटना नास्ति चेदपि यदि विनिर्माण-उद्योगं उत्कृष्टं कुर्वन्तः संरचनात्मकाः समस्याः सम्यक् न सम्यक् भवन्ति तर्हि अन्ततः आर्थिक-विकासः नूतन-उच्च-पदे प्रविशति इति कारणेन स्थूल-कठोरीकरण-दबावः आनयिष्यति | अपि च दीर्घकालं यावत् स्थास्यति। सैद्धान्तिकरूपेण इन्वोल्यूशनेन अथवा अतिरिक्तप्रदायेन उत्पन्नः अपस्फीतिः अन्तःजातीयः भवति, न तु माङ्गल्याः बाह्य आघातानां कारणेन भवति ।

मौलिकरूपेण एतत् कारणं भवति यत् सकलराष्ट्रीयउत्पादवृद्धिं प्रवर्धयितुं विनिर्माणस्य अतिनिर्भरतायाः, सेवाउद्योगस्य न्यूनानुमानस्य च सर्वकारस्य संज्ञानस्य व्यवहारस्य च कारणम् अस्ति अस्माकं समग्रं सर्वकारीयव्यवस्था अपि उत्पादनं परितः निर्मितम् अस्ति। ३० वर्षपूर्वं यदा अस्माकं औद्योगिकीकरणस्य त्वरितीकरणस्य आवश्यकता आसीत् तदा एतत् दृष्टिकोणं महत्त्वपूर्णां भूमिकां निर्वहति स्म, परन्तु अधुना दीर्घकालं यावत् एतत् प्रतिरूपं निर्वाहयितुं कठिनम् अस्ति अन्यथा स्थूलस्तरस्य पुनर्सन्तुलनार्थं आन्तरिक-बाह्य-दबावानां सामना अवश्यं करिष्यामः |.

लेखकः अवलोकितवान् यत् बहुवर्षेभ्यः पूर्वं वरिष्ठनेतारः एतस्याः समस्यायाः समाधानस्य तात्कालिकतां अवगत्य २०१६ तमे वर्षे अत्यधिकं अकुशलं उत्पादनक्षमतां न्यूनीकर्तुं भविष्ये च बलं दातुं आशां कुर्वन्तः आपूर्तिपक्षीयसुधारं सुदृढं कर्तुं प्रस्तावम् अकुर्वन् .अतिनिवेशं निवारयितुं वयं क्रमेण आपूर्तिं माङ्गं च मध्यमस्तरस्य समुच्चयमागधा सह नूतनसन्तुलनं प्रति समायोजयितुं आशास्महे। अस्याः मार्गदर्शकविचारधारायाः अन्तर्गतं केन्द्रीयबैङ्कस्य मौद्रिकनीतेः व्याजदरनियन्त्रणविचाराः अपि पार-चक्रीय-प्रतिचक्रीययोः संयोजने बलं दातुं आरब्धाः सन्ति, अधिकसंरचनात्मकसाधनानाम् नवीनतां कर्तुं, आकस्मिकब्रेक-तीक्ष्ण-मोड़-परिहाराय च प्रयतन्ते

परन्तु एतादृशी नीतेः इष्टप्रभावं जनयितुं आन्तरिकं बाह्यञ्च वातावरणं तुल्यकालिकरूपेण अनुकूलं भवितुमर्हति । पश्चात् न केवलं बाह्यस्थितौ द्रुतगत्या परिवर्तनं जातम्, अपितु महामारीप्रकोपेण नूतनानि आव्हानानि अपि सृज्यन्ते स्म । अस्मिन् जटिले परिस्थितौ उच्चस्तरीयाः अधिकारिणः पुनः सामान्यं स्थूलनीतिरूपरेखां प्रस्तावितवन्तः यत् आन्तरिकमाङ्गस्य विस्तारं आपूर्तिपक्षसुधारैः सह संयोजयति, पुनः च प्रतिचक्रीयसमायोजनानां सुदृढीकरणस्य आवश्यकतायां बलं दत्तवन्तः। परन्तु वृद्धिस्थिरीकरणनीतिः केवलं पुरातनमार्गे न प्रत्यागन्तुं अस्माभिः उत्तमं भङ्गं अन्वेष्टव्यम् । यदि मौद्रिक-वित्त-उत्तेजक-नीति-सङ्कुलं प्रारब्धं भवति चेदपि, घरेलु-माङ्गस्य विस्तारः, आपूर्ति-पक्षीय-संरचनात्मक-सुधारः च तदा एव कार्यान्वितुं शक्यते यदा लक्ष्यं सेवा-उद्योगस्य निर्माण-उद्योगस्य च पुनर्प्राप्त्यर्थं विकासाय च समायोजितं भवति, तथा च वास्तविकं धनं भवति निजीरोजगारस्य समर्थनार्थं निवासिनः आयवृद्ध्यर्थं च प्रयुक्तः संयोजनस्य भङ्गबिन्दुः। संक्षेपेण, यदि अर्थव्यवस्थायाः स्थिरतां निर्वाहयन् प्रगतिः करणीयः, प्रोत्साहननीतीनां च इष्टः प्रभावः भवितुमर्हति, तर्हि तेषां आरम्भः तेषु क्षेत्रेषु भवितुमर्हति ये निजीरोजगारस्य विस्तारे सहायकाः भवन्ति तथा च निवासिनः आयवृद्धिं आत्मविश्वासं च पुनः स्थापयन्ति महामारी द्वारा।

अस्मिन् अर्थे केन्द्रीयबैङ्कः चीनप्रतिभूतिनियामकआयोगश्च संयुक्तरूपेण २४ सितम्बर् दिनाङ्के शेयरबजारस्य पुनर्प्राप्तेः समृद्धेः च समर्थनार्थं वित्तीयनीतयः जारीकृतवन्तः, यत् आधारभूतसंरचनानिवेशस्य समर्थनार्थं नीतीनां अपेक्षया उत्तमम् अस्ति पूंजीबाजारसमृद्धेः समर्थनं कुर्वन्ति नीतयः विपण्यविश्वासं, निवासिनः धनप्रभावं च सुधारयितुम् महत्त्वपूर्णाः लाभाः सन्ति । तथैव २६ तमे दिनाङ्के पोलिट्ब्यूरो-समागमे प्रस्तावः कृतः यत् "पतनं त्यक्त्वा स्थिरं कर्तुं" अचल-सम्पत्-विपण्यस्य पूर्णतया समर्थनम् अपि अतीव महत्त्वपूर्णम् अस्ति .

वस्तुतः १५ सितम्बर् दिनाङ्कात् एव चीनस्य साम्यवादीदलस्य केन्द्रीयसमित्या राज्यपरिषदः च संयुक्तरूपेण रोजगारस्य प्राथमिकताम् अददात्, श्रमिकपारिश्रमिके उचितवृद्धिं च प्रवर्धयितुं मार्गदर्शनं जारीकृतवन्तः, यत्र रोजगार-अनुकूल-विकास-प्रतिरूपस्य दिशि गतिं त्वरितुं प्रस्तावः कृतः अतः पूर्वं निवासिनः उपभोगस्य प्रवर्धनविषये मार्गदर्शनम् अपि निर्गतम् आसीत् । एते अतीव महत्त्वपूर्णाः मार्गदर्शकविचाराः सन्ति। विकासं स्थिरीकर्तुं प्रोत्साहननीतीनां नूतनचक्रस्य कार्यान्वयनस्य विचारं कुर्वन् अस्माभिः एतेषु मतेषु अवलम्ब्य अर्थव्यवस्थायां निम्नस्तरीयरोजगारसमूहानां सहायार्थं वास्तविकधनस्य उपयोगः करणीयः, तथा च सेवाउद्योगस्य निर्माणोद्योगस्य च प्रभावीरूपेण प्रचारः करणीयः यत् ते स्वस्थाने प्रत्यागन्तुं शक्नुवन्ति pre-epidemic conditions faster and better , अतः तस्य राजस्वस्य अपेक्षाः विश्वासः च पुनः स्थापयति।

(लेखकः फुडान विश्वविद्यालयस्य अर्थशास्त्रविद्यालयस्य डीनः अस्ति)

झांग जून