समाचारं

युन्नानस्य ऐलाओ पर्वतस्य चुक्सिओङ्ग-प्रान्तस्य अधिकारक्षेत्रम् : संरक्षितक्षेत्रे अनुमतिं विना प्रवेशः सख्यं निषिद्धः अस्ति, उल्लङ्घकानां कृते ५,००० युआन् यावत् दण्डः भविष्यति

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य ६ दिनाङ्के ऐलाओ-पर्वत-प्रकृति-संरक्षणस्य चुक्सिओङ्ग-प्रबन्धन-ब्यूरो-इत्यनेन "युन्नान्-ऐलाओ-पर्वत-राष्ट्रीय-प्रकृति-संरक्षणस्य चुक्सिओङ्ग-प्रान्तक्षेत्रस्य आगन्तुकानां कृते निर्देशाः" जारीकृताः

युन्नान ऐलाओशान् राष्ट्रियप्रकृतिसंरक्षणस्य चुक्सिओङ्गप्रान्ते आगन्तुकानां प्रबन्धनस्य अधिकं मानकीकरणं, न्यायक्षेत्रे पर्यावरणसंसाधनानाम् सुरक्षां रक्षितुं, जैवविविधतायाः निर्वाहार्थं, वनानां अग्निप्रकोपस्य सख्तीपूर्वकं निवारणं कर्तुं, आगन्तुकानां सुरक्षां सुनिश्चित्य च, प्रासंगिककानूनानुसारम् तथा राष्ट्रियप्रकृतिसंरक्षणस्य नियमाः, अस्मान् अत्रैव सूचिताः भवन्ति।

1. चुक्सिओङ्ग-प्रान्तस्य अधिकारक्षेत्रे युन्नान ऐलाओ पर्वतराष्ट्रीयप्रकृतिसंरक्षणक्षेत्रे कस्यापि यूनिटस्य व्यक्तिस्य वा प्रवेशः सख्यं निषिद्धः अस्ति। संरक्षितक्षेत्रेषु आदिवासिनः प्रकृतिसंरक्षणप्रबन्धकानां च अपवादाः क्रियन्ते ।

2. युन्नान ऐलाओ पर्वतराष्ट्रीयप्रकृतिसंरक्षणक्षेत्रे चुक्सिओङ्गप्रान्तस्य अधिकारक्षेत्रे कस्यचित् प्रवेशस्य अनुमतिः नास्ति। यदि वैज्ञानिकसंशोधनस्य आवश्यकतानां कारणात् वैज्ञानिकनिरीक्षणं अन्वेषणक्रियाकलापं च कर्तुं कोरक्षेत्रे प्रवेशः आवश्यकः अस्ति तर्हि युन्नान ऐलाओ पर्वतराष्ट्रीयप्रकृतिसंरक्षणचुक्सिओङ्गप्रबन्धनब्यूरो इत्यस्मै पूर्वमेव आवेदनपत्रं गतिविधियोजनां च प्रस्तुतं करणीयम्, तस्य अनुमोदनं च करणीयम् chuxiong prefecture वानिकी तथा तृणभूमि ब्यूरो .

युन्नान ऐलाओ पर्वतराष्ट्रीयप्रकृतिसंरक्षणस्य चुक्सिओङ्गप्रान्तस्य बफरक्षेत्रे पर्यटनं, उत्पादनं, व्यापारिकक्रियाकलापं च कर्तुं निषिद्धम् अस्ति शिक्षणस्य वैज्ञानिकसंशोधनस्य च प्रयोजनार्थं येषां कृते अविनाशकारीवैज्ञानिकसंशोधनं, शिक्षणव्यवहारं, नमूनासंग्रहणक्रियाकलापं च कर्तुं बफरक्षेत्रे प्रवेशस्य आवश्यकता वर्तते, तेषां युन्नान ऐलाओपर्वतराष्ट्रीयप्रकृतिसंरक्षणस्य चुक्सिओङ्गप्रबन्धनस्य कृते आवेदनपत्रं गतिविधियोजनां च प्रस्तुतं कर्तव्यं तथा च संरक्षण ब्यूरो पूर्वमेव, तथा च चुक्सिओङ्ग प्रान्तस्य वानिकी तथा तृणभूमि ब्यूरो द्वारा अनुमोदितं युन्नान ऐलाओ पर्वत राष्ट्रीय प्रकृति संरक्षण। वैज्ञानिकसंशोधनक्रियाकलापेषु संलग्नाः इकाइः व्यक्तिश्च स्वस्य वैज्ञानिकसंशोधनपरिणामानां प्रतिलिपानि युन्नान ऐलाओ पर्वतराष्ट्रीयप्रकृतिसंरक्षणचुक्सिओङ्गप्रबन्धनब्यूरो प्रति प्रस्तूयताम्।

येषां भ्रमणं पर्यटनक्रियाकलापं च कर्तुं युन्नान ऐलाओ पर्वतराष्ट्रीयप्रकृतिसंरक्षणस्य चुक्सिओङ्गप्रान्तस्य अधिकारक्षेत्रे प्रवेशस्य आवश्यकता वर्तते, तेषां कृते युन्नान ऐलाओपर्वतराष्ट्रीयप्रकृतिसंरक्षणस्य चुक्सिओङ्गप्रबन्धनसंरक्षणब्यूरो इत्यस्मै आवेदनपत्रं गतिविधियोजनां च प्रस्तूयताम् अग्रिमम्, तथा च chuxiong prefecture forestry इत्यस्य माध्यमेन प्राप्तुं तथा च grassland bureau द्वारा अनुमोदनस्य अनन्तरं, परियोजना अनुमोदितयोजनायाः सख्तरूपेण अनुरूपं भविष्यति तथा च yunnan ailao mountain national nature reserve इत्यस्य chuxiong management bureau इत्यस्य प्रबन्धनस्य अधीनम्।

3. युन्नान ऐलाओ पर्वतराष्ट्रीयप्रकृतिसंरक्षणस्य चुक्सिओङ्गप्रान्ते कोऽपि भ्रमणः पर्यटनक्रियाकलापः वा न कृतः अस्ति , लङ्घनम्, शिविरम् इत्यादि ।

4. प्रकृतिसंरक्षणस्य आदिवासीनिवासिनः तथा च येषां प्रकृतिसंरक्षणक्षेत्रे प्रवेशाय अनुमोदनं प्राप्तम् अस्ति, तेषां प्रकृतिसंरक्षणस्य कानूनानां, विनियमानाम्, प्रबन्धनव्यवस्थानां च सख्यं पालनम् अवश्यं करणीयम्, तथा च युन्नान ऐलाओ पर्वतराष्ट्रीयस्य चुक्सिओङ्ग प्रबन्धन ब्यूरो इत्यस्य नियमानाम् स्वीकारः करणीयः प्रकृतिसंरक्षणम् । ये नियमानाम् उल्लङ्घनं कुर्वन्ति तेषां व्यवहारः प्रकृतिसंरक्षणस्य प्रासंगिकनियमविनियमानुसारं भविष्यति ।

(१) प्रकृतिसंरक्षणक्षेत्रेषु कटनं, चरनं, मृगया, मत्स्यपालनं, ओषधिसङ्ग्रहणं, पुनर्स्थापनं, निर्जनभूमिं दहनं, खननं, खदानं, बालुका खननम् इत्यादीनि कार्याणि निषिद्धानि सन्ति।

(२) रक्षितक्षेत्रेषु धूम्रपानं, अग्निप्रज्वालनं, बारबेक्यू, पिकनिकम् इत्यादयः निषिद्धाः सन्ति ।

(३) प्रकृतिसंरक्षणक्षेत्रेषु मलजलस्य, कूपस्य, कचराणां च निष्कासनं निषिद्धम् अस्ति ।

(४) विदेशीयजीवाः, ज्वलनशीलाः, विस्फोटकाः, विषाक्ताः, संक्षारकाः, रेडियोधर्मीः इत्यादयः वस्तूनि प्रकृतिसंरक्षणे आनेतुं निषिद्धम् अस्ति ।

(५) प्रकृतिसंरक्षणक्षेत्रेषु स्मारकचिह्नानि स्थापयितुं, अनुमोदनं सहमतिञ्च विना अन्यसुविधानां उपकरणानां च स्थापना निषिद्धा अस्ति।

(६) प्रकृतिसंरक्षणे प्रवेशाय अनुमोदिताः आगन्तुकाः प्रकृतिसंरक्षणे वन्यजन्तुवनस्पतयः सम्यक् परिपालनं कुर्वन्तु, तेषां वन्यवनस्पतयः खनितुं, पुष्पाणि फलानि च चिन्वितुं, विविधवन्यजन्तुवनस्पतयः नमूनानि संग्रहीतुं न शक्यन्ते प्राधिकरणं विना, वन्यपशूनां पोषणं च न भवति । ये आगन्तुकाः वन्यपशून् किमपि प्रकारेण उत्पीडयन्ति वा भयभीतान् कुर्वन्ति, वन्यपशूनां वनस्पतिनां च इच्छया हानिं कुर्वन्ति, अन्यथा वा आरक्षस्य पारिस्थितिकीं पर्यावरणसंसाधनं च क्षतिं कुर्वन्ति, ते कानूनी उत्तरदायित्वं वहन्ति

5. यदा विदेशिनः युन्नान्-नगरस्य ऐलाओ-पर्वत-राष्ट्रीय-प्रकृति-संरक्षणस्य चुक्सिओङ्ग-प्रान्तस्य अधिकारक्षेत्रे प्रविशन्ति तदा स्वागत-एककेन अनुमोदनार्थं राष्ट्रिय-वन-तृणभूमि-प्रशासनाय प्रतिवेदनं दातव्यम्। प्रकृतिसंरक्षणक्षेत्रेषु प्रविशन्तः विदेशिनः प्रकृतिसंरक्षणक्षेत्रस्य नियमविनियमाः, प्रावधानाः च अवश्यं पालनीयाः । अनुमोदनं विना प्रकृतिसंरक्षणक्षेत्रेषु नमूनानां संग्रहणम् इत्यादीनां कार्याणां अनुमतिः नास्ति ।

6. ये आगन्तुकाः प्रकृतिसंरक्षणे प्रवेशाय अनुमोदिताः सन्ति तेषां स्वकीयं सुरक्षां सुनिश्चितं कुर्वन्तु तथा च स्वकर्मणां उत्तरदायी भवेयुः दुर्घटनायाः सन्दर्भे ते सक्रियरूपेण आत्म-उद्धारं कुर्वन्तु तथा च समीपस्थस्य प्रकृति-संरक्षण-प्रबन्धन-संस्थायाः सहायतां प्राप्तुम् अर्हन्ति,। स्थानीयपक्षसमितिः, सर्वकारः, सार्वजनिकसुरक्षासंस्था च तथापि, तस्य परिणामतः सम्पत्तिक्षतिः, उद्धारव्ययः, अथवा व्यक्तिगतक्षतिः वा मृत्युः वा अपि आगन्तुकाः उत्तरदायी भवन्ति ।

तदतिरिक्तं ऐलाओशान-प्रकृति-संरक्षणस्य चुक्सिओङ्ग-प्रबन्धन-संरक्षण-ब्यूरो-इत्यनेन अपि "युन्नान-ऐलाओशान-राष्ट्रीय-प्रकृति-संरक्षणस्य चुक्सिओङ्ग-प्रबन्धन-संरक्षण-शाखातः विविध-अस्वीकृत-मानव-निर्मित-क्रियाकलापानाम् अङ्गीकारार्थं प्रकृति-संरक्षण-प्रवेश-निषेधस्य सूचना" अपि जारीकृता " " .