2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा यथा नूतनाः ऊर्जावाहनानि अधिकाधिकं लोकप्रियाः भवन्ति तथा तथा पारम्परिककारकम्पनयः अपि अस्य विपण्यविभागस्य विकासं निरन्तरं कुर्वन्ति । प्रौद्योगिक्याः कृते प्रसिद्धा जापानीकारकम्पनी इति नाम्ना यद्यपि होण्डा-संस्थायाः घरेलु-नवीन-ऊर्जा-वाहन-विपण्ये समग्ररूपेण अल्पः भागः अस्ति तथापि तस्य मॉडल्-प्रतिस्पर्धा दुष्टा नास्ति गुआङ्गकी होण्डा-शिबिरे e:np2 इति एकं मॉडलं यस्य दृश्यं उच्च-लाभ-प्रदर्शनं च अस्ति, तथा च अनेकेषां होण्डा-प्रशंसकानां अनुग्रहं प्राप्तवान् । अतः दैनन्दिनव्यावहारिकतायाः दृष्ट्या नूतनं कारं कथं कार्यं करोति ? "दैनिकव्यावहारिकतापरीक्षाप्रतिवेदनस्य" अयं अंकः भवद्भ्यः उत्तराणि प्रददाति।
परीक्षणवाहनम् : 2024 gac honda e:np2 extreme pai 2 उन्नतसंस्करणम्
आधिकारिक मार्गदर्शक मूल्य: 159,800 युआन
1. कार्यात्मकविन्यासपरीक्षणलिङ्कः
समीक्षाकारः अग्रे-सीटस्य कीलेस-प्रवेश-कार्यं कृत्वा सुसज्जितः अस्ति तथा च यदा चालकः स्मार्ट-कीलेन सह वाहनस्य समीपं गच्छति तदा स्वयमेव अनलॉक् भविष्यति यदा भवन्तः कारं ताडयितुं प्रवृत्ताः भवेयुः तदा भवन्तः केवलं स्मार्ट-कीलेन सह वाहनं त्यक्तुं प्रवृत्ताः भवेयुः, ततः स्वयमेव तालान् स्थापयति । वास्तविकं अनलॉकिंग्, लॉकिंग प्रक्रिया अतीव सुचारु आसीत् । तस्मिन् एव काले समीक्षाकारे ब्लूटूथ-कीलम् अपि अस्ति । यद्यपि मूल्याङ्कनकारः अधिकांशपारम्परिकब्राण्ड् इव शुद्धविद्युत्वाहनः अस्ति तथापि सुगतिचक्रस्य दक्षिणभागे स्थितेन एकबटन-प्रारम्भ-बटनेन सुसज्जितः अस्ति, येन दैनन्दिनसञ्चालनं अधिकं सुलभं भवति
ट्रङ्कः उद्घाटनस्य चतुर्णां मार्गानाम् समर्थनं करोति: कारस्य अन्तः बटनं, बहिः बटनं, बहिः संवेदकं तथा च दूरस्थकुंजी इदं सरलं सुलभं च अस्ति तथा च उत्तमव्यावहारिकता अस्ति।
हुडं उद्घाटयितुं स्विचः चालकस्य आसनस्य अग्रे अधः वामभागे स्थितः भवति तत् उद्घाटयितुं भवन्तः एकवारं कारस्य अन्तः स्विचम् आकर्षयितुं, ततः हुडस्य अन्तः स्विचं प्लटयित्वा उपरि उत्थापयितुं अर्हन्ति केबिन आवरणं हस्तचलितसमर्थनदण्डैः समर्थितं भवति, यस्य स्थिरता दुर्बलं भवति ।
उपभोक्तृणां कृते भूमौ द्वारस्य पट्टिकायाः ऊर्ध्वता किञ्चित्पर्यन्तं वाहनस्य आरोहणस्य, अवरोहणस्य च सुविधां निर्धारयति । वास्तविकमापनपरिणामानुसारं मूल्याङ्कनकारस्य द्वारस्य सिलस्य ऊर्ध्वता भूमौ ४६० मि.मी.
2. आरामविन्यासपरीक्षालिङ्कः
आसनानां दृष्ट्या समीक्षाकारस्य अग्रे आसनस्य समायोजनबटनाः आसनस्य पार्श्वे अधः स्थिताः सन्ति, समायोजनबटनानाम् स्थितिः च उचिता भवति मुख्यचालकस्य आसनं आसनस्मृतीनां २ सेट्-सहितं भवति, यत् अतीव सुविधाजनकम् अस्ति । तदतिरिक्तं अग्रे आसनानि ३-स्तरीयतापन-वायुप्रवाह-कार्यं अपि समर्थयन्ति, आरामस्य विन्यासः च सन्तोषजनकः अस्ति ।
मुख्यचालकपीठपरीक्षायां समीक्षाकारस्य चालकपीठस्य अग्रे अन्ते च दूरं २८०मि.मी. आसीत्, यत् समानवर्गस्य उच्चस्तरस्य अस्ति, आसनस्य समायोज्ययात्रा च अतीव पर्याप्तम् अस्ति
बहुकार्यात्मकं सुगतिचक्रं मैनुअल् उपरि अधः + अग्रे पृष्ठे च समायोजनस्य समर्थनं करोति वास्तविकमापनस्य अनुसारं सुगतिचक्रस्य अग्रे पृष्ठे च समायोज्यदूरता 50mm भवति, तथा च सुगतिचक्रस्य उपरि अधः च समायोज्यकोणः 9.6°, भवति । यत् समानस्तरस्य परीक्षितमाडलयोः मध्ये मध्यपरिधिस्तरस्य भवति ।
समीक्षाकारस्य पृष्ठपीठेषु त्रीणि शिरःपाशकानि सन्ति, उभयतः शिरःपाशकानि च उपरि अधः च समायोजितुं शक्यन्ते । यद्यपि मध्यमशिरोपाठः किञ्चित् लघुतरः अस्ति तथापि पृष्ठयात्रिकाणां शिरसि पर्याप्तं समर्थनं अपि दातुं शक्नोति । त्रयाणां शिरःस्थलानां पूरणं तुल्यकालिकरूपेण मृदु भवति, येन आरामदायकः सवारी-अनुभवः सुनिश्चितः भवति ।
अग्रकेन्द्रस्य बाहुपाशस्य आकारः नियमितः भवति, आकारः मध्यमः च भवति, पृष्ठभागः मृदुसामग्रीभिः वेष्टितः भवति, तकिया च अतीव आरामदायकः भवति । यद्यपि अग्रे पश्चात् च गतिं कोणसमायोजनं च न समर्थयति तथापि चालकः चालनकाले तस्मिन् कोणं अवलम्बयितुं शक्नोति ।
3. बहुमाध्यमविन्यासपरीक्षालिङ्कः
समीक्षाकारः ४ usb type-c अन्तरफलकैः सुसज्जितः अस्ति । तेषु अग्रे पङ्क्तौ usb type-c अन्तरफलकद्वयं अग्रे केन्द्रकन्सोलस्य अधः भण्डारणस्लॉट् मध्ये स्थितम् अस्ति, पृष्ठपङ्क्तौ usb type-c अन्तरफलकद्वयं च वातानुकूलन-आउटलेट् the interface layout इत्यस्य अधः स्थितम् अस्ति युक्तं किन्तु संगतता औसतम् अस्ति। तदतिरिक्तं अग्रे भण्डारणस्लॉट् मध्ये 12v शक्ति-अन्तरफलकं प्रदत्तम् अस्ति ।
तदतिरिक्तं वयं usb इन्टरफेस् इत्यस्य वोल्टेज्, करण्ट् च परीक्षितवन्तः । तेषु अग्रे usb type-c अन्तरफलकस्य वोल्टेजः, करण्ट् च क्रमशः ५.१४v, १.९२a च भवति । पृष्ठभागस्य usb type-c अन्तरफलकस्य वोल्टेजः, करण्ट् च क्रमशः ५.१४v, १.९२a च भवति ।
अद्यत्वे यथा यथा स्मार्टकाराः अधिकाधिकं लोकप्रियाः भवन्ति तथा तथा अधिकाधिकं मॉडल् स्मार्टस्वरसहायकैः सुसज्जिताः भवन्ति । "बुद्धिमान् स्वरतन्त्रस्य" कृते वयं वाक्परिचयस्य दरस्य, प्रतिक्रियावेगस्य, नियन्त्रणीयकार्यस्य च दृष्ट्या स्वरपरस्परक्रियाप्रणाल्याः कार्यप्रदर्शनस्य मूल्याङ्कनार्थं निम्नलिखितचतुर्नियतवाक्यानि उपयुञ्ज्महे
1. अहं किञ्चित् शीतः/किञ्चित् उष्णः अस्मि
2. कारस्य खिडकी उद्घाटयन्तु/मुख्यवाहनजालकं उद्घाटयन्तु/सूर्यस्य छतम् उद्घाटयन्तु
3. अहं "xxxx" (गीतनाम) श्रोतुम् इच्छामि
4. अहं बीजिंग एडिशन बिल्डिंग् गच्छामि
वास्तविकपरीक्षणानन्तरं मूल्याङ्कनवाहनं सर्वान् निर्देशान् ज्ञातुं समर्थम् आसीत्, स्वरपरिचयः समीचीनः आसीत्, प्रतिक्रियावेगः च द्रुतगतिः आसीत् तदतिरिक्तं मूल्याङ्कनकारः एकक्षेत्रस्य स्वरजागरणमुक्तपरिचयः, इशारानियन्त्रणं, मुखपरिचयं च समर्थयति, यत् अधिकं सुविधाजनकम् अस्ति
मूल्याङ्कनकारः अग्रे केन्द्रकन्सोल् इत्यस्य अधः मोबाईलफोनस्य वायरलेस् चार्जिंग् पैड् इत्यनेन अपि सुसज्जितः अस्ति, यस्य चार्जिंगशक्तिः २०w अस्ति । चार्जिंग् बोर्डस्य स्थितिः यथोचितरूपेण निर्मितः अस्ति, येन चालकस्य कृते स्वस्य मोबाईल-फोनस्य प्रवेशः सुलभः भवति । तस्मिन् एव काले मोबाईलफोनस्य वायरलेस् चार्जिंग् पैड् शटडाउन् कार्यं समर्थयति, परन्तु तापविसर्जनं न ददाति ।
4. अन्तरिक्षविन्यासपरीक्षणलिङ्कः
उपभोक्तृभिः सह निकटतया सम्बद्धस्य अन्तरिक्षपरीक्षारूपेण, पूर्वस्मिन् परीक्षणचालनलेखे "उत्तमवाहनचालनं अन्तिमशब्दः, परीक्षणचालनं guangqi honda e:np2 ji pai 2" इति, अस्माभिः तस्य सवारीस्थानस्य अनुभवः कृतः, अस्मिन् समये च भविष्यति from प्रायः दैनन्दिनजीवने उपयुज्यमानस्य भण्डारणस्थानस्य तस्य सुविधायाः च मूल्याङ्कनं भवति ।
कारमध्ये प्रयुक्तस्य स्थानस्य परीक्षणार्थं केवलं अग्रपङ्क्तौ प्राप्यमाणे स्थाने एव ध्यानं ददाति, दस्तानपेटिका, केन्द्रीयबाहुपाशपेटिका इत्यादीनि स्थानानि विहाय येषां उद्घाटनस्य आवश्यकता वर्तते परीक्षणविधिः अस्ति यत् अग्रपङ्क्तौ प्रत्येकस्मिन् भण्डारणस्थाने निम्नलिखितसर्वनियतवस्तूनि स्थापयित्वा, नियतवस्तूनाम् स्थापनस्य आधारेण वाहनस्य भण्डारणस्थानस्य कार्यक्षमतायाः न्यायः करणीयः परीक्षणार्थं चयनितानि नियतवस्तूनि सन्ति : नियमित-आकारस्य खनिजजलस्य २ शीशकाः, १ बृहत्-पर्दे मोबाईल-फोनः, १ ओष्ठकं, १ स्कन्ध-पुटं, १ धूपचक्षुषः युग्मं, १ तन्तु-छत्रं, नियमित-आकारस्य टिशू-पत्रस्य १ पैक् च .
वास्तविकपरीक्षणानन्तरं मूल्याङ्कनकारस्य भण्डारणक्षमता अत्यन्तं सन्तोषजनकं भवति नियमित-आकारस्य टिश्यू पेपरस्य, पुटस्य च कृते उपयुक्तं भण्डारणस्थानं नास्ति, अनन्यचक्षुषः प्रकरणं च नास्ति तदतिरिक्तं पृष्ठभागस्य चषकधारकः सीमाकं न ददाति, विवरणेषु च सुधारः करणीयः ।
कूपस्य आन्तरिकः आकारः तुल्यकालिकः नियमितः भवति, तलस्य च समतलता सुष्ठु भवति । पृष्ठासनानि आनुपातिकरूपेण अधः तन्तुं समर्थयन्ति, येन कूर्चास्थानं अधिकं विस्तारयितुं शक्यते । तस्मिन् एव काले समीक्षाकारः हैचबैक् डिजाइनं स्वीकुर्वति इति कारणतः ट्रंकस्य उद्घाटनं तुल्यकालिकरूपेण विशालं भवति । मूल्याङ्कनकारस्य मूलभूतमूल्यानां विषये वयं वास्तविकमापनमपि कृतवन्तः शीर्षं ८३०मि.मी.
5. सुरक्षाविन्यासपरीक्षणलिङ्कः
वाहनस्य अग्रे पृष्ठे च दृष्टिपरीक्षायां वाहनस्य सर्वाणि आसनानि स्वस्य निम्नतमस्थाने समायोजितानि आसन्, मापितदत्तांशस्य चालकस्य सामान्यप्रयोगात् किञ्चित् विचलनं भवति, केवलं सन्दर्भार्थम् अस्ति
अग्रे दृश्यतायाः परीक्षणे वयं सन्दर्भवस्तुरूपेण ७०से.मी.-उच्चं ढेर-पिपासां प्रयुक्तवन्तः, ततः वाहनानां मध्ये दूरं समायोजितवन्तः यावत् मुख्यचालक-आसनात् राशी-पिपासस्य उपरितनः धारः न दृश्यते स्म परीक्षणानन्तरं पिल-बैरल्-इत्यस्य, कारस्य अग्रभागस्य च अन्तिमः मापितः आँकडा १.८ मीटर् आसीत्, यत् समानस्तरस्य परीक्षितानां मॉडल्-मध्ये उच्चस्तरस्य आसीत्
पृष्ठदृश्यपरीक्षायाः समये अद्यापि राशीलोटां स्थिररूपेण स्थापितं आसीत्, ततः यावत् राशीलोटायाः उपरितनधारं न दृश्यते तावत् यावत् यानं चालितं भवति स्म वास्तविकमापनस्य अनुसारं यतः कारः स्ट्रीमिंग् पृष्ठदृश्यदर्पणेन सुसज्जितः अस्ति, तस्मात् पृष्ठदृश्यस्य मापितं दूरं ४.५ मीटर् भवति, यत् समानस्तरस्य परीक्षितमाडलानाम् उपरितनभागे भवति
बाह्यपृष्ठदृश्यदर्पणस्य दृश्यक्षेत्रस्य परीक्षणं कुर्वन् प्रथमं परीक्षकं वामदक्षिणपृष्ठदर्पणयोः लम्बवत् १० मीटर् दूरे तिष्ठतु, ततः वामदक्षिणयोः पार्श्वे गन्तुं आरभत यावत् ते पृष्ठदर्पणयोः बाह्यतमेषु किनारेषु उभयत्र न दृश्यन्ते पार्श्वयोः, तेषां पार्श्वान्तरं च माप्यते . ततः सूत्रगणनाद्वारा पृष्ठदर्पणस्य दृश्यकोणं प्राप्तुं शक्यते । कोणः यथा बृहत् भवति तथा पृष्ठदर्पणस्य दृष्टिक्षेत्रस्य अन्धक्षेत्रं लघु भवति, तद्विपरीतम् पृष्ठदर्पणस्य दृष्टिक्षेत्रस्य अन्धक्षेत्रं तावत् बृहत् भवति
मूल्याङ्कनकारस्य उभयतः बाह्यपृष्ठदृश्यदर्पणाः द्विवक्रचक्षुषः उपयोगं न कुर्वन्ति । वास्तविकमापनस्य अनुसारं वामबाह्यपृष्ठदृश्यदर्पणस्य दृष्टिक्षेत्रं २३.३° भवति, परीक्षणपरिणामाः च समानवर्गस्य मध्यनिम्नस्तरयोः भवन्ति; तथा परीक्षणपरिणामाः समानवर्गस्य मध्यमस्तरयोः निम्नस्तरयोः भवन्ति।
रडारपरीक्षायाः समये मूल्याङ्कनकारस्य पृष्ठीयरडारः १.१५ मीटर् पर्यन्तं दूरं पृष्ठीयवस्तूनि ज्ञातुं शक्नोति स्म, पृष्ठीयरडारशक्तिप्रदर्शनं च अत्यन्तं सन्तोषजनकम् आसीत् पूर्वपरीक्षण-अनुभवस्य उल्लेखं कृत्वा, निरन्तर-गुञ्जन-चरणं यथा यथा ०.२५ मीटर्-पर्यन्तं समीपे भवति, तत्किमपि दैनन्दिन-उपयोग-अभ्यासानां समीपे भवति, वास्तविक-मापन-दत्तांशतः, पृष्ठीय-रडारस्य निरन्तर-गुञ्जन-चरणस्य समये निकटतमं दूरं ०.३५मी परीक्षणानुभवमूल्यात् सर्वथा भिन्नम्।
अग्रे रडारः अधिकतमं ०.९५ मीटर् दूरे अग्रे वस्तुषु बोधं कर्तुं शक्नोति, तथा च रडारस्य शक्तिप्रदर्शनं औसतं भवति यत् दूरं ०.३५ मीटर् अस्ति, यत् परीक्षणानुभवमूल्यात् अपि दूरम् अस्ति
मूल्याङ्कनकारः ३६० डिग्री-विहङ्गमप्रतिबिम्बेन सुसज्जितः अस्ति यत् चालकस्य वाहनस्य परितः स्थितानि द्रष्टुं सुविधा भवति । बिम्बस्य स्पष्टता साधु, यानस्य परितः विकृतिनियन्त्रणम् अपि युक्तम्, व्यावहारिकता च उत्तमम् अस्ति ।
दैनन्दिनप्रयोगे वाहनानां प्रायः मोडः अथवा यू-टर्न् भवति । यदा भवतः कारः यू-टर्न् करोति तदा आवश्यकं मार्गविस्तारं अवगत्य खरचना इत्यादीनां खतरनाकानां परिस्थितीनां परिहाराय सहायकं भवितुम् अर्हति । वास्तविकपरीक्षणानन्तरं मूल्याङ्कनवाहनस्य कृते यू-टर्न् कर्तुं न्यूनतमं मार्गविस्तारः १०.८ मीटर् भवति, तस्य कार्यक्षमता च तस्मिन् एव वर्गे मध्यतः निम्नस्तरपर्यन्तं भवति
समीक्षाकारः चतुर्णां द्वारेषु उपरि आन्तरिकहन्डलैः सुसज्जितः अस्ति । सीमितगतिशीलतायुक्तानां जनानां कृते कारस्य हस्तकं आवश्यकं भवति, तथा च ते उबडखाबडमार्गेषु यात्रिकाणां सुरक्षायां किञ्चित् सहायकभूमिकां अपि कर्तुं शक्नुवन्ति
6. चार्जिंग परीक्षणम्
वास्तविकपरीक्षायां कारस्य वातानुकूलनस्य तापमानं १८ डिग्री सेल्सियसपर्यन्तं समायोजितम्, मानकविधिः, आसनवायुप्रवाहस्तरः ३ च चालूकृतः वाहनचालनमार्गः नगरीयमार्गैः, रिंगमार्गैः च गच्छति, वाहनस्य औसतवेगः ५०±२कि.मी./घण्टा भवति । गन्तव्यस्थानं प्राप्ते वाहनस्य प्रदर्शने प्रदर्शिताः किलोमीटर्-मात्राः १०कि.मी.-पर्यन्तं वर्धिताः, क्रूजिंग्-परिधिः च २३कि.मी.
तदतिरिक्तं वयं चार्जिंग्-दक्षतायाः अपि परीक्षणं कृतवन्तः । वास्तविकपरीक्षकेन १० निमेषपर्यन्तं चार्जं कर्तुं द्रुतचार्जिंग-ढेरस्य उपयोगानन्तरं (शिखरशक्ति-उपभोगः) शक्तिः १५% तः २५% पर्यन्तं चार्जिता, क्रूजिंग्-परिधिः ५१कि.मी.पर्यन्तं वर्धिता, यत् मूलतः वाहनेन अपेक्षितसमयेन सह सङ्गतम् आसीत् संगणक।
सारांशः - १.
शुद्धविद्युत्वाहनविपण्ये gac honda द्वारा प्रक्षेपितस्य भारीभारस्य नूतनकारस्य रूपेण e:np2 ji pai 2 चालनस्य अनुभवस्य दृष्ट्या उत्तमं प्रदर्शनं करोति। वास्तविकमूल्यांकनस्थितेः आधारेण मूल्याङ्कनकारः अग्रे पृष्ठे च दृश्यतायाः दृष्ट्या उत्तमं प्रदर्शनं कृतवान्, येन दैनन्दिनप्रयोगाय उत्तमः अनुभवः प्राप्तः परन्तु समीक्षाकारस्य अद्यापि आन्तरिकभण्डारणस्थानस्य, उभयतः बाह्यदर्पणस्य दृश्यक्षेत्रस्य च दृष्ट्या सुधारस्य स्थानं वर्तते एकत्र गृहीत्वा gac honda e:np2 इत्यस्य व्यावहारिकं प्रदर्शनं अपेक्षायाः अनुरूपं भवति तथा च दैनन्दिनपरिवारस्य उपयोगस्य आवश्यकतां पूरयितुं शक्नोति।