समाचारं

गुणवत्तापूर्णाः काराः : १० मॉडल् (१०) इत्यस्य वायरलेस् चार्जिंग् प्रदर्शनपरीक्षायाः तुलना

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाहनप्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा मोबाईलफोनानां वायरलेस् चार्जिंग् कार्यस्य क्रमेण वाहनेषु व्यापकरूपेण उपयोगः कृतः अस्ति । पूर्वं पारम्परिकतारयुक्ता चार्जिंगपद्धत्या सह तुलने, वाहनस्य अन्तः वायरलेस् चार्जिंगस्य बृहत्तमः लाभः अस्ति यत् qi वायरलेस् चार्जिंग प्रोटोकॉलस्य समर्थनं कुर्वन्तः मोबाईल-फोनाः चार्जं कर्तुं शक्यन्ते, चालनकाले विविधानि चार्जिंग-केबलानि वहितुं आवश्यकता नास्ति यत् प्रभावीरूपेण कारमध्ये तारानाम् आवश्यकतां परिहर्तुं शक्नोति। अतः भिन्न-भिन्न-ब्राण्ड्-विभिन्न-मूल्य-बिन्दु-माडल-कृते किं वायरलेस्-चार्जिंग-कार्यस्य वास्तविक-उपयोग-प्रभावः सुसंगतः अस्ति? अस्मिन् समये वयं विगतवर्षे प्रारब्धानां भिन्नमूल्यबिन्दुषु १० लोकप्रियमाडलयोः वायरलेसचार्जिंगप्रदर्शनपरीक्षां करिष्यामः, यत्र संयुक्तोद्यमान् स्वतन्त्रब्राण्डान् च आच्छादयिष्यामः, परीक्षणपरिणामानां तुलनाद्वारा उत्तराणि च प्राप्नुमः।

1. परीक्षणसाधनं प्रक्रिया च

वास्तविकप्रयोगवातावरणस्य अनुकरणार्थं वयं apple iphone 13 pro तथा huawei p50 pro इति द्वौ मोबाईलफोनौ नियतपरीक्षणयन्त्राणां रूपेण उपयोगं कृतवन्तः । परीक्षणकाले प्रथमं द्वयोः मोबाईलफोनयोः शक्तिः क्षीणा अभवत्, ततः कारस्य वायरलेस् चार्जिंग् पैड् इत्यत्र १५ निमेषपर्यन्तं चार्जं कर्तुं स्थापितं यत् तेषां चार्जिंगदक्षतायाः परीक्षणं कृतम् चार्जं कृत्वा शरीरेण उत्पद्यमानस्य तापस्य परीक्षणार्थं द्वयोः दूरभाषयोः पृष्ठभागं मापनार्थं अवरक्ततापमापकस्य उपयोगं कुर्वन्तु ।

2. परीक्षणपरिणामानां विश्लेषणम्

1. चार्जिंग क्षमता तुलना

वास्तविकपरीक्षणस्य अनन्तरं cadillac iq ruige, changan qiyuan a07, byd qin l, volvo ex30, beijing huundai sonata, gac honda e:np2 extremely pai 2 तथा saic volkswagen passat pro इत्येतौ सर्वे एप्पल् फास्ट चार्जिंग प्रोटोकॉलस्य समर्थनं कुर्वन्ति, अतः परीक्षणस्य परिणामाः संतोषजनकाः सन्ति ., चार्जिंगक्षमता १५ निमेषेषु १०% यावत् भवति वा अतिक्रमयति वा । तेषु saic volkswagen passat pro इत्यस्य चार्जिंग्-दक्षता सर्वाधिकं वर्तते, यत् १६% यावत् भवति । तस्य तुलने bmw brilliance 5 series, beijing bj30, jifox alpha s5 च एप्पल्-फोनेषु बहु मैत्रीपूर्णाः न सन्ति चार्जिंग-क्षमता 10% अधिका न भवति तथा च चार्जिंग्-दक्षता न्यूना भवति ।

huawei p50 pro इत्यस्य परीक्षणे 4 मॉडल् huawei इत्यस्य द्रुतचार्जिंग प्रोटोकॉल इत्यस्य समर्थनं कुर्वन्ति । तेषु jifox alpha s5 सर्वोत्तमं प्रदर्शनं कृतवान्, यस्य चार्जस्तरः २१% आसीत् । guangqi honda e:np2 jipai 2 तथा beijing bj30 इत्येतयोः परीक्षणपरिणामाः अपि १५% अतिक्रान्ताः । तस्य विपरीतम्, cadillac iq ruige, changan qiyuan a07, bmw brilliance 5 series, byd qin l, volvo ex30 तथा beijing huundai sonata huawei इत्यस्य द्रुतचार्जिंगप्रोटोकॉलस्य समर्थनं न कुर्वन्ति, अतः परीक्षणस्य परिणामाः अधः आसन्, चार्जिंगक्षमता च अधिका नासीत् ६% ।

समग्रतया, gac honda e:np2 तथा saic volkswagen passat pro, ये द्वे अपि apple तथा huawei fast चार्जिंग प्रोटोकॉल इत्येतयोः समर्थनं कुर्वन्ति, ते अस्मिन् परीक्षणसत्रे उत्तमं प्रदर्शनं कृतवन्तः, पूर्वम् huawei फ़ोन्स् कृते अधिकं मैत्रीपूर्णम् अस्ति, उत्तरं apple फ़ोन्स् कृते अधिकं मैत्रीपूर्णम् अस्ति चार्जिंगक्षमता क्रमशः १७%, १६% च अभवत् । तुलने bmw brilliance 5 series इत्यस्य समग्रं प्रदर्शनं अन्येभ्यः परीक्षणमाडलेभ्यः किञ्चित् न्यूनं भवति, apple iphone 13 pro अथवा huawei p50 pro इत्यस्य अपेक्षया इदं बहु मैत्रीपूर्णं नास्ति, तथा च चार्जिंगदक्षता न्यूना अस्ति

2. मोबाईलफोनस्य तापजननस्य तुलना

शरीरस्य तापस्य दृष्ट्या एप्पल् आईफोन् १३ प्रो इत्यस्य चार्जिंग् करणसमये चतुर्णां मॉडल् इत्यस्य तापमानस्य अन्तरं १० डिग्री सेल्सियसम् अतिक्रान्तम्, यथा चङ्गन् कियुआन् ए०७, बीजिंग बीजे३०, बीजिंग हुण्डाई सोनाटा, एसएआईसी फोक्सवैगन पस्साट् प्रो च तेषु चाङ्गन् कियुआन् ए०७ इत्यत्र सर्वाधिकं तापमानान्तरं भवति, यत् २१.९ डिग्री सेल्सियसपर्यन्तं भवति, यत् स्पर्शने स्पष्टतया उष्णं भवति । तस्य विपरीतम् byd qin l इत्यस्य चार्जिंग्-काले उत्तमं तापमाननियन्त्रणं भवति, यत्र फ़ोनस्य चार्जिंग्-करणात् पूर्वं पश्चात् च तापमानस्य अन्तरं केवलं ३.२ डिग्री सेल्सियस् भवति ।

huawei p50 pro इत्यस्य चार्जं कुर्वन् केवलं volvo ex30 इत्यस्य तापमानस्य अन्तरं १० डिग्री सेल्सियसतः अधिकः आसीत् । तस्य विपरीतम्, changan qiyuan a07 इत्यनेन huawei इत्यस्य मोबाईलफोनस्य परीक्षणकाले तापमानस्य अन्तरं नियन्त्रयितुं सर्वोत्तमः प्रदर्शनः कृतः ।

समग्रतया, apple iphone 13 pro तथा huawei p50 pro इत्येतयोः चार्जिंग् करणसमये तापमानान्तरं नियन्त्रयितुं byd qin l इत्यस्य समग्रं प्रदर्शनं अन्येभ्यः मॉडलेभ्यः उत्तमं भवति, परन्तु huawei p50 pro इत्यस्य चार्जिंग् करणसमये तस्य दक्षता तुल्यकालिकरूपेण औसतं भवति

3. वायरलेस् चार्जिंग कार्याणां तुलना

वायरलेस् चार्जिंग फंक्शन्स् इत्यस्य तुलनायां १० मॉडल् मध्ये ६ मॉडल् वायरलेस् चार्जिंग् फंक्शन् निष्क्रियं कर्तुं समर्थयन्ति इति ज्ञातुं शक्यते । तेषु jifox alpha s5 द्वौ उद्घाटन-समापन-विधौ समर्थयति : स्वरः स्पर्शपर्दे च । यतो हि cadillac iq ruige, bmw brilliance 5 series, volvo ex30 तथा beijing bj30 इत्येतयोः वायरलेस् चार्जिंग-कार्यं निष्क्रियं कर्तुं समर्थं न करोति, अतः मोबाईल-फोनं चार्जिंग-पैड्-उपरि दीर्घकालं यावत् स्थापयितुं न अनुशंसितम्

सारांशः - १.

एकत्र गृहीत्वा परीक्षणतुलनायां भागं गृह्णन्तः १० मॉडल् मध्ये gac honda e:np2 इत्यस्य समग्रं प्रदर्शनं तुल्यकालिकरूपेण संतुलितं भवति यत् एप्पल् मोबाईलफोनस्य १२%, हुवावे मोबाईलफोनस्य १७% च १५ निमेषेषु चार्जं कर्तुं शक्नोति तत्सह, मोबाईलफोनेन उत्पद्यमानं तापं नियन्त्रयितुं अपि कार्यक्षमता उल्लेखनीयम् अस्ति, तथा च वायरलेस् चार्जिंग् कार्यस्य मैनुअल् चालू-निष्क्रान्तीकरणं समर्थयति तदतिरिक्तं saic volkswagen passat pro चार्जिंगदक्षतायाः दृष्ट्या उत्तमं प्रदर्शनं करोति, परन्तु शरीरस्य तापनियन्त्रणस्य दृष्ट्या पृष्ठतः अस्ति, gac honda e:np2 ji pai 2 इत्यस्मात् किञ्चित् न्यूनम् ज्ञातव्यं यत् यद्यपि केचन मॉडल् 50w वायरलेस् फास्ट चार्जिंग् इत्यनेन सुसज्जिताः सन्ति तथापि वास्तविकप्रयोगे तस्य महती न्यूनता भवति यदा अपि समानं फास्ट चार्जिंग् प्रोटोकॉलं समर्थयति तदा अपि चार्जिंग् दक्षतायां केचन भेदाः सन्ति