2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्वास्थ्यं स्थापयितुं मार्गे बहवः जनाः व्यायामं करिष्यन्ति इति मन्यन्ते यत् व्यायामं कृत्वा समये एव व्यायामं कृत्वा दीर्घायुषः निर्वाहं कर्तुं साहाय्यं कर्तुं शक्नुवन्ति।
परन्तु केचन जनाः तस्य विपरीतवृत्तिं धारयन्ति एतेषां जनानां मतं यत् विश्रामः दीर्घायुषः कृते अधिकं अनुकूलः भवितुम् अर्हति यथा केचन दीर्घायुषः पशवः अतीव मन्दं गच्छन्ति अतः विश्रामः स्वास्थ्यं निर्वाहयितुम् अधिकं सहायकः भवितुम् अर्हति ।
अतः दीर्घकालं विश्रामं कुर्वतां वा प्रतिदिनं व्यायामं कुर्वतां वा अपेक्षया कः दीर्घकालं जीवति ? अद्य अहं भवन्तं तस्य माध्यमेन नेष्यामि, स्वस्थव्यायामान् कथं कर्तव्यम् इति पश्यामि।
कः वृद्धानां दीर्घकालं जीवितुं साहाय्यं करिष्यति, "प्रतिदिनं व्यायामं करोति" अथवा "प्रतिदिनं विश्रामं करोति"? शताब्दी सत्यं वदति
न्यू इङ्ग्लैण्ड् जर्नल् (bmj) इत्यस्मिन् प्रकाशितेन अध्ययनेन अष्टानां पूर्वाध्ययनानाम् मेटा-विश्लेषणं कृतम्, यत्र ६२.६ वर्षाणां औसतवयसः ३६,३८३ विषयाणां सर्वेक्षणं कृतम्, औसतेन ५.८ वर्षाणां अनुवर्तनस्य अनुसरणं कृतम्
परिणामेषु ज्ञातं यत् प्रतिदिनं प्रायः ६.२५ घण्टाः लघुव्यायामस्य, यथा पादचालनं, पाककला, अथवा २४ घण्टाः मध्यमतः उच्चलघुव्यायामस्य वा कृते अकालमृत्युस्य जोखिमः ५०-६०% न्यूनीकर्तुं शक्यते