2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अप्रत्याशितरूपेण वोल्वो अपि अग्रे आगत्य स्वस्य शुद्धविद्युत्योजना स्थगिता भविष्यति इति उक्तवती अस्ति।
कतिपयदिनानि पूर्वं वोल्वो-कम्पनी इन्धनवाहनानां अन्तिमविक्रयसमया स्थगितवती इति घोषितवती ।
तस्य लक्ष्यं भवति, .२०३० तमे वर्षे केवलं शुद्धविद्युत्वाहनानि एव विक्रीयन्ते ।परन्तु गतवर्षात् अस्मिन् वर्षे यावत् यूरोपीय-अमेरिकन-कार-विपण्येषु शुद्ध-विद्युत्-वाहनानां १८० डिग्री-शीतलीकरणं जातम् ।
अस्मिन् क्षणे वोल्वो सहसा अवगच्छत् यत्, भद्र, तस्मिन् समये शब्दाः अतीव विशालाः आसन्। यदि मया मूलयोजनानुसारं गन्तव्यं स्यात् तर्हि अहं तावत् क्षुधार्तः भवेयम् यत् अवशिष्टेषु कतिपयेषु वर्षेषु मम किमपि खाद्यं न स्यात् ।
फलतः तेषां कृते २०३० तमस्य वर्षस्य लक्ष्यं परित्यज्य अन्यः विकल्पः नासीत् ।
मम भ्राता इदानीं चतुरः जातः सः विशिष्टवर्षे गैस-सञ्चालित-कार-विक्रयणं त्यक्तुं प्रतिज्ञां न करोति सः केवलं वदति यत् २०३० तमे वर्षे ९०-१००% काराः विद्युत्-प्रवाहिताः भविष्यन्ति, यत्र शुद्ध-विद्युत्-प्लग-इन्-काराः अपि सन्ति । and then eventually लक्ष्यं २०४० तमे वर्षे शुद्धशून्यं ग्रीनहाउस-वायु-उत्सर्जनं प्राप्तुं भवति ।
सत्यं वक्तुं शक्यते यत् वोल्वो इत्यस्य विलम्बः अपेक्षितः आसीत् ।
किन्तु विगतवर्षद्वये यूरोपीय-अमेरिकन-विपण्येषु विद्युत्करणस्य मन्दतायाः कारणात् कार-कम्पनयः विद्युत्करणस्य विषये स्वस्य मूलप्रतिबद्धतां क्रमशः निवृत्तवन्तः फोर्ड, मर्सिडीज-बेन्ज्, जनरल् मोटर्स्, जगुआर लैण्ड् रोवर इत्यादीनां कारकम्पनीनां तरङ्गेन विद्युत्कारस्य उत्पादनं न्यूनीकर्तुं केषाञ्चन मॉडलानां स्थगनं वा रद्दं वा कर्तुं प्रारम्भिकयोजनानि घोषितानि।
वोल्वो इदानीं एव उक्तवान्, सर्वेभ्यः एतत् भावः दत्तः यत् अन्ये सर्वे प्रथमं पलायिताः, पलायनार्थं च अन्तिमः अवशिष्टः अस्ति।
भवन्तः जानन्ति, तदानीन्तनः वोल्वो इति वक्तुं शक्यते यत् यूरोप-अमेरिका-देशयोः पुरातन-कार-कम्पनीषु सर्वाधिकं दृढ-विद्युत्-परिवर्तनं कृतवान्
एकः देशीयः नॉर्डिक् कारकम्पनी इति नाम्ना भवन्तः तस्मिन् नॉर्डिक् संस्कृतिं जानन्ति,पर्यावरणसंरक्षणं तस्य प्राणः ।
१९७२ तमे वर्षे एव वोल्वो कार्स् इत्यनेन पर्यावरणघोषणा जारीकृता । आम्, भवान् सम्यक् श्रुतवान् ५० वर्षाणाम् अधिकं पूर्वं जनाः पर्यावरणसंरक्षणेन सह बद्धाः आसन्।
अतः अस्य काराः पर्यावरणसंरक्षणात् अविच्छिन्नाः सन्ति ।
अन्ये आन्तरिकाः यदा ते कियत् विलासपूर्णाः इति वदन्ति तदा वोल्वो इत्ययं स्वस्य सामग्रीः कथं नवीकरणीयः इति प्रचारं कुर्वती अस्ति ।
अन्ये वास्तविकचर्मस्य उपयोगं कुर्वन्ति, परन्तु एतत् पशूनां कृते मैत्रीपूर्णं नास्ति इति भासते, अतः तस्य स्थाने वने चीर-रालतः निष्कासितस्य पदार्थस्य उपयोगः आवश्यकः
आसनानि, अलङ्कारिकपटलानि च ऊन-लिनेन-आदिभिः सामग्रीभिः निर्मिताः सन्ति, एतत् कारविक्रयणं इव न ध्वन्यते, वस्त्रविक्रयणं इव ध्वन्यते।
अनेककारयोः प्रयुक्ताः काष्ठस्य ट्रिमपटलाः अपि वोल्वो इत्यस्य विषये ड्रिफ्टवुड् (drifted and discarded wood) अभवन् । अतीव विशेषः, अतिविशेषः।
यस्य यन्त्रस्य बृहत् विस्थापनं भवति यत् पर्यावरणस्य अनुकूलं नास्ति तस्य कृते तत् पूर्वमेव छिन्नं कर्तव्यम् ।
२१ शताब्द्याः आरम्भे वोल्वो-कम्पनीयाः २.५-, ३.०-विस्थापन-इञ्जिन-शिरः अपि आसन्, परन्तु २०१२ तः आरभ्य, अधिकतया, केवलं २.०t-इञ्जिनं प्रदातुं त्यक्तवान् इञ्जिनाः २.०टी इति परिवर्तिताः सन्ति ।
ट्रामयाने ते अपि अतीव सक्रियताम् आचरन्ति । २०१७ तमे वर्षे वोल्वो विद्युत्पट्टिकायां परिवर्तनस्य सज्जतां कुर्वन् आसीत्, ततः २०२१ तमे वर्षे मनः कृत्वा स्वस्य महत्त्वाकांक्षिणीं शुद्धविद्युत्योजनां घोषितवती:
वयं २०२५ तमे वर्षे शुद्धविद्युत्वाहनेषु वैश्विकविक्रयस्य ५०% भागं प्राप्नुमः, ततः २०३० तमे वर्षे पूर्णविद्युत्करणं प्राप्नुमः ।
वस्तुतः केवलं वार्तालापः एव नासीत्, तत्क्षणमेव कार्यं कृतवान्।
२०२२ तमे वर्षे वोल्वो इत्यनेन घोषितं यत् सः पावरट्रेन कम्पनी ऑरोबे इत्यस्मिन् ३३% भागं जीली होल्डिङ्ग् ग्रुप् इत्यस्मै स्थानान्तरयिष्यति, आधिकारिकतया आन्तरिकदहनइञ्जिनस्य विकासात् निर्माणात् च निवृत्तः
यद्यपि वोल्वो-जीली-योः एतत् संचालनं जनान् अनुभूयते यत् कारः वामहस्तः दक्षिणहस्तः च अस्ति, परन्तु तदनन्तरं परिस्थित्याः आधारेण वोल्वो-ब्राण्ड् वस्तुतः all in विद्युत्करणम् अस्ति
सम्प्रति सर्वे वोल्वो मॉडल् शुद्धविद्युत्, प्लग-इन् संकरः, ४८v मृदुसंकरः च इति त्रयः प्रकाराः चालिताः सन्ति ।
मूल-टी-श्रृङ्खला t4, t5, t6 इत्यादयः, ये विशुद्धरूपेण आन्तरिकदहन-इञ्जिन-सञ्चालिताः आसन्, तेषां स्थाने विगतवर्षद्वये मृदु-संकर-b4, b5 इत्यादीनि स्थापितानि सन्ति स्थापितेषु कारकम्पनीषु वोल्वो इत्येतत् विहाय अन्यः कोऽपि चिन्तयितुं न शक्नोमि यः एतावत् शीघ्रं संकरीकरणं प्रति परिवर्तनं कर्तुं शक्नोति ।
जीली इत्यनेन सह सम्बन्धेन विद्युत्करणसम्बद्धानां प्रौद्योगिकीनां साझीकृतसमर्थनेन सह मिलित्वा वोल्वो इत्यस्य शुद्धविद्युत्वाहनानि अपि क्रमेण उद्भवन्ति तत्र em90, यत् mpv अस्ति, ex30 च, यत् एकं लघु suv अस्ति ते मुक्तमात्रेण उन्मत्तवत् विक्रीतवन्तः, यूरोपीयशुद्धविद्युत्विपण्ये च शीर्षत्रयं प्राप्तवन्तः। बहुकालपूर्वं सप्तसीट् suv ex90 इत्येतत् अपि विदेशेषु प्रदर्शितम् आसीत् ।
अस्मात् दृष्ट्या वक्तुं शक्यते यत् वोल्वो इत्यस्य शुद्धविद्युत्वाहनेषु परिवर्तनं तुल्यकालिकरूपेण सुचारुः अस्ति, अन्येभ्यः विलासिताब्राण्डेभ्यः न्यूनातिन्यूनं बहु सुचारुतरम् अस्ति
परन्तु समस्या अस्ति यत् यूरोपीय-अमेरिकन-विपण्येषु विद्युत्-शीतलनस्य एषा तरङ्गः वस्तुतः किञ्चित् कठोरः अस्ति ।
वोल्वो इत्यस्य मते अस्य विलम्बस्य मुख्यकारणानि सन्ति चार्जिंग-अन्तर्निर्मितस्य मन्दविकासः, केषुचित् देशेषु विद्युत्कारानाम् अनुदानस्य समाप्तिः, यूरोपीयसङ्घस्य शुल्कस्य अनिश्चितता च
यूरोपीयवाहननिर्मातृसङ्घस्य (acea) अनुसारं २०१७-२०२३ कालखण्डेयूरोपीयसङ्घस्य ट्रामविक्रयः चार्जिंग्-स्थानकानाम् अपेक्षया त्रिगुणं द्रुततरं वर्धमानः अस्ति. २०२३ तमे वर्षे सम्पूर्णे यूरोपीयसङ्घदेशे १५०,००० तः अधिकाः सार्वजनिकचार्जिंगबिन्दून् स्थापिताः भविष्यन्ति, यत् पर्याप्तात् दूरम् अस्ति ।
एसीईए इत्यनेन उक्तं यत् यूरोपीयसङ्घस्य प्रतिवर्षं नूतनानां चार्जिंग-ढेरानाम् संख्या २०२३ तमस्य वर्षस्य संख्यायाः ८ गुणा यावत् प्राप्तुं आवश्यकी भविष्यति, येन माङ्गं पूरयितुं शक्यते ।
अनुदानपक्षे यूरोपदेशस्य न्यूनातिन्यूनं षट् देशाः अस्मिन् वर्षे अनुदानं संकुचन्ति वा पूर्णतया समाप्तं कुर्वन्ति वा।
जर्मनीदेशे शुद्धविद्युत्कारस्य क्रयणार्थं ९,००० यूरो-रूप्यकाणां अनुदानं प्राप्तुं शक्यते स्म ।
परन्तु गतवर्षस्य डिसेम्बरमासे जर्मनी-सर्वकारेण सहसा उक्तं यत् मम जेबं धनं नास्ति, एतत् अनुदानं तत्क्षणमेव समाप्तं भविष्यति इति।
जर्मन-वाहन-उद्योगस्य केन्द्रीय-सङ्घस्य (zdk) सर्वेक्षणेन ज्ञातं यत् अनुदानस्य समाप्तेः कारणात् ६०,००० विद्युत्-कारानाम् विक्रयः प्रभावितः अभवत् ।
अपि च, यूरोपीयसङ्घः चीनदेशस्य ट्राम-वाहनानां उपरि अपि शुल्कं आरोपितवान् अस्ति, आरम्भे एव तस्य स्वकीयानि ट्राम-वाहनानि सस्तीनि न आसन्, परन्तु अधुना अनुदानं न प्राप्यते, अतः चीनीय-ट्राम्-वाहनानां मार्गः अद्यापि अवरुद्धः भविष्यति
शोधसङ्गठनस्य jato इत्यस्य आँकडानुसारं २०२३ तमस्य वर्षस्य प्रथमार्धे यूरोपीयविद्युत्कारानाम् औसतमूल्यं प्रायः ५२४,००० युआन् आसीत्, यत् ईंधनवाहनानां मूल्यात् प्रायः द्विगुणम् आसीत्
एतेषां कारकानाम् संयोजनेन यूरोपीयजनानाम् ट्राम-वाहनानां विषये रुचिः नष्टा अभवत् सर्वं सर्वं गैस-सञ्चालितं कारं क्रेतुं श्रेयस्करम् ।
अतः इअस्मिन् वर्षे अगस्तमासे जर्मनीदेशे विद्युत्वाहनानां पञ्जीकरणे ६८.८% न्यूनता अभवत्, ईंधनवाहनानां पञ्जीकरणे केवलं ७% न्यूनता अभवत् ।
अस्मिन् समये वोल्वो इत्यस्य स्थगनेन यूरोपीय-अमेरिका-विपण्येषु तरङ्गः मूलतः स्पष्टः अस्ति ।
सत्यमेव यत् विद्युत्करणं भविष्यम् अस्ति, परन्तु विविधाः शर्ताः अद्यापि न पूरिताः इति कारणतः पूर्वानुमानितकेषु वर्षेषु तैलस्य विद्युत् च सहजीवनं कर्तव्यं भविष्यति
अस्मिन् काले संकरीकरणं मध्यसंक्रमणमार्गः भविष्यति ।
वस्तुतः अस्मिन् वर्षे यूरोपीय-अमेरिका-चीन-विपण्येषु अपि एतादृशीः प्रवृत्तयः सन्ति-प्लग-इन्-संकराः शुद्धविद्युत्-उत्पादानाम् अपेक्षया द्रुततरं वर्धन्ते ।
अस्मिन् वर्षे जनवरीतः मे-मासपर्यन्तं चीनीयविपण्यस्य शुद्धविद्युत्विक्रये वर्षे वर्षे ९.४% वृद्धिः अभवत्, प्लग-इन्-संकरविक्रये च वर्षे वर्षे ७०.१% वृद्धिः अभवत् % वर्षे वर्षे, प्लग-इन्-संकरविक्रये ३७.७% वृद्धिः अभवत्, यूरोपे शुद्धविद्युत्विक्रये १२% न्यूनता अभवत्, प्लग-इन्-संकरविक्रये च १२% न्यूनता अभवत् ।
अत्र चीनदेशे सर्वेषां कृते स्पष्टं भवितुमर्हति यत्, अविटा, नेझा, लीपमून, झीजी इत्यादयः कारकम्पनयः अधिकाधिकाः सन्ति, ये मूलतः केवलं शुद्धविद्युत्वाहनानि एव निर्मितवन्तः, ते अधुना विस्तारितायाः मॉडल्-प्रक्षेपणं कृतवन्तः .चेङ्ग कार।
सर्वेषां शिक्षितमिव दृश्यते,भवतः विद्युत्कारस्य विक्रयं वर्धयितुं द्रुतयुक्तिः अस्ति यत् ईंधनस्य टङ्कीं योजयितव्यम् ।
यूरोपे विद्युत्करणस्य मन्दतायाः कारणात् तेषां कारकम्पनयः प्लग-इन्-संकर-प्रणालीषु अधिकं ध्यानं दातुं शक्नुवन्ति इति नेक्-भ्राता मन्यते । अस्मिन् विषये यूरोपीय-देशीय-कम्पनीनां मार्गाः सर्वथा भिन्नाः सन्ति वयं पूर्वमेव बृहत्-बैटरी-युक्तेषु प्लग-इन्-संकरेषु अतीव उत्तमाः स्मः ।
कथं वयं कतिपयवर्षेभ्यः परं स्पर्धां कुर्मः यत् द्वयोः पक्षयोः मध्ये कः बलिष्ठः अस्ति इति द्रष्टुं शक्नुमः?
लेखं लिखत: दिवास्वप्नम्
सम्पादन:कण्ठं दक्षिणतः विवर्तयतु
कला सम्पादक:xuanxuan
चित्राणि, स्रोतः:
वोल्वो कार