समाचारं

चीनस्य अर्धाधिकं स्मार्टस्पीकरं xiaomi एकाधिकारं धारयति, परन्तु baidu, tmall elf च अपि तत् पराजयितुं न शक्नुवन्ति

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन अक्टोबर् २ दिनाङ्के ज्ञापितं यत् लुओतु टेक्नोलॉजी (runto) इत्यस्य ऑनलाइन-निरीक्षण-आँकडानां अनुसारं अगस्त-मासः विक्रयस्य पारम्परिकः ऑफ-सीजनः अस्ति तथा च प्रभावी उपभोक्तृमागधायाः अभावेन अधिकांशस्य लिविंगरूम-स्मार्ट-उपकरणानाम् मार्केट्-प्रदर्शने न्यूनता अभवत्

विशेषतः, २.चीनस्य स्मार्ट स्पीकर ऑनलाइन मॉनिटरिंग मार्केट् विक्रयः ३३३,००० यूनिट् आसीत्, वर्षे वर्षे २९.३% न्यूनता अभवत् ।;निरीक्षितविक्रयः ७८ मिलियन युआन् आसीत्, वर्षे वर्षे ३६.२% न्यूनता । तस्मिन् मासे क्षयः विस्तारितः, मध्यतः उच्चस्तरीयानाम् उत्पादानाम् विकासः बाधितः, औसतमूल्यं च निरन्तरं पतति स्म

ब्राण्डस्य दृष्ट्या २.शाओमी इत्यस्य विपण्यभागः ५२.८% यावत् अभवत्, यत् वर्षे वर्षे १३.१ प्रतिशताङ्कस्य महती वृद्धिः अभवत्; स्क्रीन उत्पादेषु वर्षे वर्षे ९.८ प्रतिशताङ्कस्य न्यूनता अभवत् ।

मार्केट् खण्डे स्क्रीन स्पीकर् इत्यस्य मार्केट्-भागः निरन्तरं न्यूनः भवति, यत्र ऑनलाइन-निरीक्षण-बाजार-विक्रयः १४.७%, वर्षे वर्षे ५.४ प्रतिशताङ्कस्य न्यूनता, मासे मासे ०.७ प्रतिशताङ्कस्य च न्यूनता च अस्ति मोबाईलस्मार्टस्क्रीन्, लर्निंग् टैब्लेट् च प्रभाविताः, १,००० युआन् इत्यस्मात् अधिकमूल्यानां मध्यतः उच्चस्तरीयानाम् उत्पादानाम् विक्रयः न्यूनः अभवत् ।