2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर् २ दिनाङ्के it house समाचारानुसारं oracle इत्यनेन घोषितं यत् सः मलेशियादेशे सार्वजनिकमेघक्षेत्रस्य निर्माणार्थं ६.५ अरब अमेरिकीडॉलर् (it house note: वर्तमानकाले प्रायः ४५.६६२ अरब युआन्) निवेशं करिष्यति, यत् मूलतः उद्यमाय सेवां प्रदाति इति आँकडाकेन्द्रजालम् अस्ति ग्राहकाः ।
ओरेकल इत्यनेन उक्तं यत् अस्मिन् क्षेत्रे १५० तः अधिकाः आधारभूतसंरचनाः saas सेवाः च समाविष्टाः भविष्यन्ति ते एनवीडिया चिप्स् इत्यस्य उपयोगेन जनरेटिव् एआइ इत्यस्य विकासं त्वरितरूपेण कर्तुं योजनां कुर्वन्ति तथा च मिशन-क्रिटिकल् वर्कलोड् ओरेकल क्लाउड् इन्फ्रास्ट्रक्चर (oci) इत्यत्र प्रवासं कर्तुं योजनां कुर्वन्ति।
नियोजितः सार्वजनिकमेघक्षेत्रः मलेशियादेशस्य संस्थानां अनुप्रयोगानाम् आधुनिकीकरणे, सर्वप्रकारस्य कार्यभारस्य क्लाउड्-मध्ये स्थानान्तरणं, आँकडा, विश्लेषणं, कृत्रिमबुद्धिः च माध्यमेन नवीनतां कर्तुं च सहायकः भविष्यति ग्राहकानाम् retrieval augmented generation (rag) क्षमताभिः सह oci इत्यस्य जननात्मक-ai-एजेण्ट्-पर्यन्तं प्रवेशः भवति;
ओरेकल इत्यनेन उक्तं यत् तस्य oci सुपरकम्प्यूटरः क्लाउड् इत्यस्य बृहत्तमः ai सुपरकम्प्यूटरः अस्ति, यत्र 131,072 nvidia blackwell gpus सन्ति, ये rocev2 संजालस्य कृते nvidia connectx-7 nics अथवा gb200 nvl72 rack solution इत्यनेन सुसज्जिताः सन्ति, यत्र तरलशीतलनप्रणालीं nvidia quantum- 2 infiniband संजालं च उपयुज्यन्ते
तदतिरिक्तं ग्राहकानाम् आधारभूतसंरचना, मञ्चः अथवा saas सेवाः प्रदातुं oracle autonomous database, heatwave mysql database service, oracle cloud vmware solution, oci kubernetes engine तथा oracle fusion cloud applications suite इत्यादीनां १५० तः अधिकाः सेवाः प्रदास्यति