2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य प्रथमे दिनाङ्के इजरायल-वायुरक्षा-व्यवस्थायाः अवरुद्धं क्षेपणास्त्रं जेरुसलेम-नगरस्य उपरि उड्डीयत । सिन्हुआ न्यूज एजेन्सी रिपोर्टर चेन् जुन्किङ्ग् इत्यस्य चित्रम्
सिन्हुआ न्यूज एजेन्सी, जेरुसलेम, अक्टोबर् १ (रिपोर्टरः वाङ्ग ज़ुओलुन् लुओचेन्) इजरायल रक्षासेनायाः प्रवक्ता हागारी प्रथमदिनाङ्कस्य सायंकाले एकं वक्तव्यं प्रकाशितवान् यत् इरान् इत्यनेन स्वक्षेत्रात् इजरायल्-देशे बृहत्-परिमाणेन क्षेपणास्त्र-आक्रमणं कृतम्, यत्र कुलम् अधिकानि क्षेपणास्त्र-आक्रमणं कृतम् १८० बैलिस्टिकक्षेपणानां अपेक्षया अधिकम् ।
अक्टोबर्-मासस्य प्रथमे दिनाङ्के इजरायल-वायुरक्षा-व्यवस्थायाः अवरुद्धं क्षेपणास्त्रं जेरुसलेम-नगरस्य उपरि उड्डीयत । सिन्हुआ न्यूज एजेन्सी रिपोर्टर चेन् जुन्किङ्ग् इत्यस्य चित्रम्
हागारी इत्यनेन उक्तं यत् आगच्छन्तः अधिकांशः क्षेपणास्त्राः इजरायल्-देशेन अमेरिकी-नेतृत्वेन रक्षा-सङ्घटनेन च अवरुद्धाः, अल्पसंख्याकाः मध्य-इजरायल-देशे, केचन दक्षिण-इजरायल-देशे च प्रहारं कृतवन्तः सः अवदत् यत् इरान्-देशस्य आक्रमणं "गम्भीरं खतरनाकं च वर्धनं" अस्ति, तस्य परिणामः "अकल्पनीयः" भविष्यति ।
अक्टोबर्-मासस्य प्रथमे दिनाङ्के इरान्-देशेन प्रक्षेपितं क्षेपणास्त्रं जेरुसलेम-नगरस्य उपरि उड्डीयत । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो जमाल अवद)
हगारी इत्यनेन उक्तं यत् इजरायलस्य रक्षा-आक्रमण-बलाः "युद्ध-सज्जतायाः उच्चतम-स्तरस्य" सन्ति तथा च इजरायल-सैन्यस्य परिचालन-योजनाः सज्जाः सन्ति, सर्वकारस्य निर्देशानुसारं कुत्रापि, कदापि, कथमपि प्रतिक्रियां दास्यन्ति इति।
अक्टोबर्-मासस्य प्रथमे दिनाङ्के इजरायल-वायुरक्षा-व्यवस्थायाः अवरुद्धं क्षेपणास्त्रं जेरुसलेम-नगरस्य उपरि उड्डीयत । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो जमाल अवद)
इराणस्य राष्ट्रपतिः पेजेचियान् तस्मिन् एव दिने सामाजिकमाध्यमेषु प्रकाशितवान् यत् तस्मिन् दिने इराणस्य क्षेपणास्त्र-आक्रमणं इजरायलस्य "आक्रामकतायाः" निर्णायकप्रतिक्रिया आसीत् ।