समाचारं

मेमासे बन्दीकरणस्य सज्जतां कृतवन्तः ओपनएआइ-कार्यकारी

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

openai इत्यस्य शीर्षप्रबन्धनं निरन्तरं अशांतं वर्तते अधुना एव openai इत्यस्य cto mira murati इत्यनेन सामाजिकमञ्चेषु पोस्ट् कृता यत् सा openai इत्येतत् त्यक्ष्यति, यस्य कृते सा 6 वर्षाणाम् अधिकं समयं कार्यं कृतवती अस्ति। स्वस्य त्यागपत्रस्य घोषणायाः पूर्वं मीरा मुलाटी अद्यापि ओपनएआइ-संस्थायां सक्रियः आसीत् । यथा, सेप्टेम्बरमासे openai इत्यनेन o1 श्रृङ्खलायाः मॉडल् प्रकाशितम्, तस्य योगदातृषु मीरा मुलाटी अपि अन्यतमा आसीत् । तस्याः सामाजिकलेखः अपि openai विषये नूतनानि वार्तानि अग्रे प्रेषयति ।

मुलाटी इत्यस्य राजीनामा दत्तस्य किञ्चित्कालानन्तरं ओपनएआइ इत्यस्य अन्यत् आश्चर्यजनकं अन्तःस्थं प्रकाशनं जातम् । विदेशीयमाध्यमानां समाचारानुसारं मेमासे सहसंस्थापकं मुख्यवैज्ञानिकं च सुत्स्केविं हारयित्वा ओपनएआइ-कार्यकारिणः बन्दीकरणस्य सज्जतां कृतवन्तः ।

सुत्स्क्वी सच्चा एआइ प्रतिभाशाली अस्ति। विगतदशके कृत्रिमबुद्धेः क्षेत्रे संशोधनस्य तरङ्गः अभवत्, अनेके महत्त्वपूर्णाः तान्त्रिकसाधनाः सुज्कोविस्य योगदानात् अविभाज्याः सन्ति उदाहरणार्थं, गहनस्य कन्वोल्यूशनल् न्यूरल नेटवर्क् alexnet इत्यस्य आगमनं, समयश्रृङ्खलापूर्वसूचनार्थं seq2seq मॉडल्, व्यापकरूपेण प्रयुक्तः मुख्यधारायां यन्त्रशिक्षणरूपरेखा tensorflow च अस्मिन् क्षेत्रे तस्य सर्वाणि महत्त्वपूर्णानि उपलब्धयः सन्ति एताः प्रौद्योगिकीः न केवलं एआइ-विकासं प्रवर्धयन्ति, अपितु यन्त्रशिक्षणस्य आधारं अपि स्थापयन्ति ।

अगस्तमासे ओपनएआइ इत्यस्य राजस्वं ३० कोटि अमेरिकीडॉलर् यावत् अभवत्, यत् २०२३ तमस्य वर्षस्य आरम्भात् १७०% वृद्धिः अभवत् । वार्षिकराजस्वस्य दृष्ट्या अस्मिन् वर्षे प्रायः ३.७ अब्ज डॉलरं भवितुं कम्पनी अपेक्षां करोति । परन्तु दस्तावेजान् दृष्ट्वा एकस्य वित्तीयव्यावसायिकस्य विश्लेषणेन ज्ञायते यत् सेवासञ्चालनसम्बद्धव्ययस्य अन्यव्ययस्य च यथा कर्मचारिणां वेतनं कार्यालयभाडा च आच्छादयित्वा अस्मिन् वर्षे कम्पनी प्रायः ५ अरब डॉलरस्य हानिम् अपेक्षते। एतेषु आँकडासु कर्मचारिभ्यः दत्तं इक्विटी-आधारितं क्षतिपूर्तिं न समाविष्टम् अस्ति ।

ओपनएइ सम्भाव्यनिवेशकैः सह निवेशस्य दौरस्य कार्यं कुर्वन् अस्ति यत् ७ अरब डॉलरं आनेतुं शक्नोति, कम्पनीयाः मूल्यं १५० अरब डॉलरं कृत्वा निजीप्रौद्योगिकीकम्पन्योः कृते अद्यपर्यन्तं सर्वोच्चनिवेशेषु अन्यतमं कृतवान्

तदतिरिक्तं ओपनएआइ अपि स्वस्य पुनर्गठनं लाभाय कम्पनीरूपेण कर्तुं कार्यं कुर्वन् अस्ति । sam altman, अधुना कम्पनीयाः मुख्यकार्यकारी, टेक् दिग्गजः elon musk अपि च अन्यैः कतिपयैः tech विशेषज्ञैः सह ai शोधप्रयोगशालायाः स्थापनां कृतवान् 2015 , एकस्य अलाभकारीसंस्थायाः रूपेण, प्रयोगशालायाः निदेशकमण्डलम् अद्यापि कम्पनीयाः परिचालनं नियन्त्रयति

परन्तु २०१८ तमे वर्षे मस्कस्य तस्य धनस्य च गमनानन्तरं आल्ट्मैन् इत्यनेन कृत्रिमबुद्धिनिर्माणार्थं आवश्यकं अरब-अरब-रूप्यकाणि संग्रहीतुं तथाकथितरूपेण लाभ-टोपी-कम्पनीरूपेण परिणताः