समाचारं

"युन्नानप्रान्ते महिलाकर्मचारिणां श्रमसंरक्षणविषये विशेषविनियमाः" नवम्बर् १ दिनाङ्कात् प्रभावी भविष्यन्ति

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युन्नान प्रान्तस्य जनसर्वकारस्य आदेशः
सं २३२
"युन्नानप्रान्ते महिलाकर्मचारिणां श्रमसंरक्षणविषये विशेषविनियमाः" इति समीक्षां कृत्वा १४ तमे युन्नानप्रान्तीयजनसर्वकारस्य ३९ तमे कार्यकारीसभायां ३ सितम्बर् २०२४ दिनाङ्के अनुमोदनं कृतम् एतेन घोषितं भवति, २०२४ तमस्य वर्षस्य नवम्बर्-मासस्य १ दिनाङ्कात् प्रभावी भविष्यति ।
राज्यपाल वांग युबो
१९ सितम्बर २०२४
युन्नानप्रान्ते महिलाकर्मचारिणां श्रमसंरक्षणविषये विशेषविनियमाः
अनुच्छेदः १महिलाकर्मचारिणां श्रमसंरक्षणं सुदृढं कर्तुं, कार्ये तेषां सुरक्षा, स्वास्थ्यं अन्येषां वैध अधिकारानां हितानाञ्च रक्षणं कर्तुं, समाजवादी आधुनिकीकरण-अभियानस्य महिलाकर्मचारिणां भूमिकां पूर्णं क्रीडां दातुं च, "जनस्य कानूनस्य" अनुसारम् महिलानां अधिकारानां हितानाञ्च रक्षणविषये चीनगणराज्यम्" तथा च "महिलाअधिकारहितसंरक्षणविषये चीनगणराज्यस्य कानूनम्" श्रमसंबन्धकानूनम्, महिलाकर्मचारिणां श्रमसंरक्षणविषये विशेषप्रावधानाः, युन्नानप्रान्तीयव्यापारः संघश्रमकानूनपरिवेक्षणविनियमाः अन्ये च प्रासंगिकाः कानूनाः विनियमाः च प्रान्तस्य वास्तविकस्थितेः आलोके निर्मिताः भवन्ति ।
अनुच्छेद 2एते नियमाः अस्य प्रान्तस्य प्रशासनिकक्षेत्रस्य अन्तः राज्यसंस्थाः, उद्यमाः संस्थाः, सामाजिकसमूहाः, व्यक्तिगतआर्थिकसङ्गठनानि अन्यसामाजिकसङ्गठनानि च इत्यादिषु नियोक्तृषु तथा च तेषां महिलाकर्मचारिषु प्रवर्तन्ते।
अनुच्छेद 3काउण्टीस्तरस्य वा ततः परं वा जनसर्वकारेण महिलाकर्मचारिणां श्रमसंरक्षणस्य विषये नेतृत्वं सुदृढं कर्तव्यं, महिलाकर्मचारिणां श्रमसंरक्षणं स्वस्वप्रशासनिकक्षेत्रस्य महिलाविकासयोजनायां समावेशयितुं, महिलाकर्मचारिणां श्रमसंरक्षणार्थं आवश्यकधनस्य यथोचितरूपेण व्यवस्थापनं करणीयम्, तथा च महिलाकर्मचारिणां श्रमसंरक्षणे समस्यानां समन्वयं समाधानं च कुर्वन्ति, तथा च महिलाकर्मचारिणां श्रमसंरक्षणनिरीक्षणदायित्वं निर्वहन्तु इति प्रासंगिकविभागेभ्यः आग्रहं कुर्वन्ति।
काउण्टीस्तरस्य वा ततः परं वा जनसरकारानाम् मानवसंसाधनं तथा सामाजिकसुरक्षा, विकासः सुधारः, स्वास्थ्यं, आपत्कालीनप्रबन्धनं, चिकित्सासुरक्षां च अन्यविभागाः नियोक्तुः महिलाकर्मचारिणां श्रमसंरक्षणपरिवेक्षणस्य निरीक्षणस्य च उत्तरदायित्वं स्वस्य अनुसारं निर्वहन्ति तत्तत् कर्तव्यम् ।
श्रमिकसङ्घः महिलासङ्गठनानि च महिलाकर्मचारिणां वैधअधिकारस्य हितस्य च रक्षणं कानूनानुसारं कुर्वन्ति तथा च महिलाकर्मचारिणां श्रमसंरक्षणविषये नियोक्तृणां कानूनानां, नियमानाम्, नियमानाञ्च अनुपालनस्य निरीक्षणं कुर्वन्ति।
नगराणि (उपजिल्लाः), विकासक्षेत्राणि, क्षेत्रीयाः औद्योगिकव्यापारसङ्घसङ्घाः इत्यादयः स्वस्वक्षेत्रेषु वा उद्योगेषु वा महिलाकर्मचारिणां श्रमसंरक्षणस्य कानूनीपरिवेक्षणस्य उत्तरदायी भवन्ति
नियोक्तुः श्रमिकसङ्घसङ्गठनस्य दायित्वं महिलाकर्मचारिणां श्रमसंरक्षणकार्यस्य सहायतां पर्यवेक्षणं च भवति ।
अनुच्छेद 4महिलाकर्मचारिणां श्रमसंरक्षणे उत्कृष्टानि उपलब्धयः कृतवन्तः विभागाः, इकाइः, व्यक्तिः च प्रासंगिकराष्ट्रीयप्रान्तीयविनियमानाम् अनुसारं प्रशंसिताः पुरस्कृताः च भविष्यन्ति।
अनुच्छेदः ५काउण्टीस्तरस्य वा ततः उपरि वा जनसरकारानाम् मानवसंसाधनविभागाः सामाजिकसुरक्षाविभागाः, तथैव सर्वेषु स्तरेषु श्रमिकसङ्घैः महिलासङ्गठनैः च महिलाकर्मचारिणां कृते श्रमसंरक्षणकायदानानां विनियमानाञ्च प्रचारं सुदृढं कर्तव्यम्। प्रतिवर्षं मार्चमासस्य ८ दिनाङ्कः महिलाकर्मचारिणां श्रमसंरक्षणजागरूकतादिवसः भवति ।
अनुच्छेद 6भर्ती (रोजगार) प्रक्रियायाः कालखण्डे नियोक्तारः महिलानां नियुक्तिं (रोजगारं) कर्तुं वा लिंगस्य आधारेण महिलानां कृते नियुक्ति (रोजगार) मानकानि उन्नयनं वा न करिष्यन्ति, केवलं कार्यप्रकारं वा पदं वा विहाय यत् महिलानां कृते उपयुक्तं नास्ति यथा राज्यम्‌।
भर्ती (रोजगार) प्रक्रियायाः कालखण्डे मूलभूतव्यक्तिगतसूचनाः विहाय नियोक्तृभ्यः महिलानौकरीआवेदकानां विवाहस्य प्रसवस्य च स्थितिः अधिकतया पृच्छितुं वा अन्वेषणं कर्तुं वा अनुमतिः नास्ति।
नियोक्तृभ्यः विवाहः, गर्भावस्था, प्रसवः, स्तनपानम् इत्यादीनां कारणेन महिलाकर्मचारिणः निष्कासनं कर्तुं वा तेषां वेतनं लाभं च न्यूनीकर्तुं अनुमतिः नास्ति
अनुच्छेद 7महिलाकर्मचारिणां श्रमसंरक्षणं सुदृढं कर्तुं नियोक्तारः निम्नलिखितपरिहाराः करिष्यन्ति।
(1) महिलाकर्मचारिणां कृते श्रमसंरक्षणव्यवस्थां स्थापयति, सुधारयति च, तथा च महिलाकर्मचारिणां श्रमसंरक्षणार्थं उत्तरदायी संस्थानां वा कर्मचारिणां स्पष्टीकरणं करोति;
(2) महिलाकर्मचारिभ्यः कार्यवातावरणं, श्रमस्थितयः, सुरक्षापरिहाराः, श्रमसंरक्षणसामग्री च प्रदातुं ये राष्ट्रियविनियमानाम् अनुपालनं कुर्वन्ति, तथा च महिलाकर्मचारिणां श्रमसुरक्षास्वास्थ्यस्थितौ सुधारं कुर्वन्ति
(3) यौन-उत्पीडन-निषेधं कुर्वन्तः नियमाः विनियमाः च कार्यान्वितुं यौन-उत्पीडनात् मुक्तं कार्यवातावरणं च प्रदातुं;
(4) महिलाकर्मचारिणां प्रसूतिचिकित्सासेवा, प्रसूतिभत्ता इत्यादीनि लाभाः सुनिश्चितं कुर्वन्ति;
(5) महिलाकर्मचारिभ्यः श्रमसुरक्षा, व्यावसायिकस्वास्थ्यं, व्यावसायिककौशलं, मानसिकस्वास्थ्यं तथा श्रमसंरक्षणकानूनविनियमानाम् विषये शिक्षां प्रशिक्षणं च प्रदातुं;
(6) अन्ये श्रमसंरक्षणपरिहाराः कानूनविनियमैः निर्धारिताः।
अनुच्छेदः ८नियोक्तारः महिलाकर्मचारिणां कृते निषिद्धश्रमस्य व्याप्तेः विषये राष्ट्रियविनियमानाम् अनुपालनं करिष्यन्ति, तथा च महिलाकर्मचारिणां कृते श्रमसन्धिभिः, सामूहिकसन्धिभिः, अथवा महिलाकर्मचारिणां अधिकारानां हितानाञ्च रक्षणार्थं विशेषसामूहिकअनुबन्धानां माध्यमेन, अन्येषां लिखितरूपेण च निम्नलिखितविषयाणां सूचनां करिष्यन्ति रूपाणि : १.
(1) महिलाकर्मचारिणां कृते यूनिटस्य श्रमसंरक्षणव्यवस्था;
(2) यूनिटस्य महिलाकर्मचारिणः यस्मिन् कार्ये निषिद्धाः सन्ति तस्य कार्यस्य व्याप्तिः;
(3) मासिकधर्मस्य, गर्भावस्थायाः, स्तनपानस्य च समये यत् कार्यस्य व्याप्तिः यूनिटस्य महिलाकर्मचारिणः कर्तुं निषिद्धाः सन्ति;
(4) व्यावसायिकरोगस्य खतराणि तथा तेषां परिणामाः ये कार्यकाले भवितुं शक्नुवन्ति, व्यावसायिकरोगसंरक्षणपरिहाराः, विशेषचिकित्सा तथा कार्यभत्ता;
(५) अन्ये विषयाः येषां सूचनां यथा विधिविधानेन निर्धारितं भवति।
अनुच्छेद 9नियोक्तारः मासिकधर्मं कुर्वतीनां महिलाकर्मचारिणां कृते निम्नलिखितश्रमसंरक्षणं प्रदास्यन्ति।
(१) राज्येन निर्धारितं मासिकधर्मकाले निषिद्धं श्रमं कर्तुं व्यवस्थां न कुर्वन्तु;
(2) ये नियोक्तारः शर्ताः पूरयन्ति ते स्वस्य प्रत्येकस्य महिलाकर्मचारिणः कृते 35 युआनतः न्यूनं न मासिकस्वच्छताशुल्कं वा तदनुरूपमूल्यं स्वच्छताउत्पादं वा दातुं शक्नुवन्ति, उद्यमः च कर्मचारीकल्याणशुल्कात् व्ययस्य भुक्तिं करिष्यति
(3) गम्भीर-डिस्मेनोरिया-रोगेण पीडितानां महिलाकर्मचारिणां चिकित्सा-अथवा मातृ-बाल-स्वास्थ्य-संस्थाभिः निदानं कृत्वा तेषां मासिकधर्मस्य कालखण्डे १ तः २ दिवसपर्यन्तं अवकाशः दीयते
(4) क्षेत्रे, बहिः चलसञ्चालनेषु अन्येषु उत्पादनसञ्चालनेषु च संलग्नानाम् महिलाकर्मचारिणां कृते विभिन्नऋतुनानुसारं तदनुरूपस्वास्थ्यसेवा अथवा सुरक्षासामग्री प्रदत्ता भविष्यति
(5) अन्ये श्रमसंरक्षणपरिहाराः कानूनविनियमैः निर्धारिताः।
अनुच्छेदः १०नियोक्तारः गर्भावस्थायां महिलाकर्मचारिभ्यः निम्नलिखितश्रमसंरक्षणं प्रदास्यन्ति।
(१) राज्येन निर्धारितं गर्भावस्थायां निषिद्धं श्रमं कर्तुं व्यवस्थां न कुर्वन्तु;
(2) ये मूलकार्यस्थानस्य अनुकूलतां न प्राप्नुवन्ति, तेषां कृते व्यक्तिगत-अनुप्रयोगेन द्वितीय-स्तरीय-चिकित्सा-संस्थायाः वा ततः परं वा निदान-प्रमाणपत्रस्य निर्गमने, कार्यभारः न्यूनीकरिष्यते अथवा कार्यस्थानस्य समायोजनं भविष्यति
(३) ये ३ मासाभ्यः न्यूनाः गर्भवतीः ७ मासाभ्यः अधिकाः गर्भवतीः सन्ति, तेषां कार्यसमयस्य विस्तारः न करणीयः, रात्रौ पालिस्य व्यवस्था वा न करणीयः, कार्यसमये च निश्चितविश्रामकालस्य व्यवस्था करणीयम्
(4) यदि धमकीकृतस्य गर्भपातस्य इतिहासः अस्ति अथवा आदतन गर्भपातस्य इतिहासः अस्ति तर्हि द्वितीयस्तरीयस्य अथवा ततः अधिकस्य चिकित्सासंस्थायाः निदानप्रमाणपत्रस्य आधारेण विश्रामस्य वा कार्यस्थानस्य समायोजनस्य व्यवस्था भविष्यति
(5) यदि गर्भवती महिला कर्मचारी कार्यसमये प्रसवपूर्वपरीक्षां करोति तर्हि परीक्षासमयः कार्यसमयः इति गण्यते;
(6) अन्ये श्रमसंरक्षणपरिहाराः कानूनविनियमैः निर्धारिताः।
अनुच्छेदः ११यदि नियोक्ता कस्यापि महिलाकर्मचारिणः प्रसूति-अवकाशं ग्रहीतुं वा कार्य-आवश्यकता-कारणात् निर्धारित-दिनानां न्यूनतां गृह्णाति तर्हि सः क्षतिपूर्ति-अवकाशस्य व्यवस्थां करिष्यति यदि सः क्षतिपूर्ति-अवकाशस्य व्यवस्थां कर्तुं न शक्नोति तर्हि सः क्षतिपूर्ति-अवकाशस्य व्यवस्थां करिष्यति अप्रयुक्ता प्रसूति अवकाशः अवकाशदिनानि च .
प्रसूति अवकाशस्य समाप्तेः अनन्तरं नियोक्ता मूलपदे कार्ये पुनरागमनस्य व्यवस्थां करिष्यति। यदि वास्तवमेव पदपरिवर्तनं आवश्यकं भवति तर्हि महिलाकर्मचारिभिः सह परामर्शः करणीयः तथा च १ तः २ सप्ताहपर्यन्तं संक्रमणकालः क्रमेण मूलश्रमकोटायां प्रत्यागन्तुं अनुमन्यताम्।
अनुच्छेदः १२नियोक्तारः स्तनपानं कुर्वतीनां महिलाकर्मचारिणां कृते निम्नलिखितश्रमसंरक्षणं प्रदास्यन्ति।
(१) राज्येन निर्धारितं स्तनपानकाले निषिद्धं श्रमं कर्तुं तेषां व्यवस्था न भविष्यति;
(२) ये १ वर्षाणाम् अधः शिशुं स्तनपानं कुर्वन्ति तेषां कार्यसमयस्य विस्तारः, रात्रौ पालिस्य व्यवस्थापनं वा व्यावसायिकयात्रायाः वा अनुमतिः नास्ति;
(3) दैनिककार्यसमये स्तनपानं कुर्वतीनां महिलाकर्मचारिणां कृते स्तनपानसमयस्य व्यवस्थापनं कुर्वन्तु ये बहुविधं जनयन्ति, तेषां कृते प्रत्येकं अतिरिक्तशिशुं प्रतिदिनं १ घण्टां यावत् स्तनपानसमयः वर्धितः भविष्यति;
(4) शिशुः १ वर्षीयः भवति तथा च द्वितीयस्तरात् उपरि चिकित्सासंस्थायाः दुर्बलत्वेन निदानं कृत्वा महिलाकर्मचारिणः स्तनपानकालः समुचितरूपेण विस्तारितः भविष्यति, परन्तु अधिकतमः ६ मासाभ्यः अधिकः न भवेत्
(5) नियोक्तृभ्यः प्रोत्साहयन्तु यत् ते कर्मचारिभिः सह वार्तालापं कुर्वन्तु यत् ते लचीलाः स्तनपानसमयाः निर्धारयन्तु ये शिशुनां परिचर्यायै अनुकूलाः सन्ति;
(6) अन्ये श्रमसंरक्षणपरिहाराः कानूनविनियमैः निर्धारिताः।
अनुच्छेदः १३योग्यनियोक्तारः प्रत्येकं वर्षद्वये स्त्रीरोगाणां, स्तनरोगाणां, स्तनकर्क्कटस्य, गर्भाशयस्य कर्करोगस्य परीक्षणम् इत्यादीनां स्वास्थ्यपरीक्षाणां आयोजनं कर्तुं शक्नुवन्ति, परीक्षासमयः कार्यसमयः इति गण्यते
अनुच्छेदः १४यदि कश्चन महिला कर्मचारी प्रसवोत्तर अवसादं वा गम्भीरं रजोनिवृत्तिलक्षणं वा पीडयति तथा च द्वितीयस्तरीयचिकित्सासंस्थायाः अथवा ततः परं निदानप्रमाणपत्रं प्राप्नोति तर्हि सा स्वस्य कार्यभारं न्यूनीकर्तुं वा स्वस्य कार्यस्थानं समायोजयितुं वा आवेदनं कर्तुं शक्नोति पक्षद्वयस्य मध्ये वार्तालापद्वारा निर्धारितं भविष्यति।
अनुच्छेदः १५योग्यनियोक्तृन्, विद्यालयान्, श्रमिकसङ्घम् इत्यादीन् वास्तविकपरिस्थित्याधारितं बालसंरक्षणसेवाः कर्तुं प्रोत्साहयन्तु, समर्थनं च कुर्वन्तु। आवश्यकं धनं नियोक्तुः कर्मचारीकल्याणशुल्कात् वितरितं भविष्यति, तथा च सर्वेषु स्तरेषु जनानां सर्वकाराः समाजं बालसंरक्षणसेवासंस्थासु दानं दातुं प्रोत्साहयितुं समुचितं अनुदानं दातुं शक्नुवन्ति।
श्रमिकसङ्घसङ्गठनानि कर्मचारिणां कृते बालसंरक्षणसेवाप्रदानार्थं नियोक्तृणां समर्थनार्थं समुचितसहायकनिधिव्यवस्थां कर्तुं शक्नुवन्ति यदि परिस्थितयः अनुमतिं ददति तर्हि नीतिसम्बद्धजन्मयुक्तेभ्यः सदस्येभ्यः बालसंरक्षणसहायताप्रदानार्थं समानस्तरस्य संघनिधिनाम् उपयोगः कर्तुं शक्यते।
अनुच्छेद 16महिलाकर्मचारिणां उच्चानुपातयुक्ताः विद्यालयाः, अस्पतालाः च इत्यादीनां नियोक्तृणां प्रोत्साहनं समर्थनं च कुर्वन्तु यत् ते लचीलानि रोजगारतन्त्राणि स्वीकुर्वन्तु, तथा च कार्यरिक्तस्थानसमायोजनं, लचीलकार्यकुण्डं च इत्यादीनां कार्यरिक्तस्थानानां पूरणस्य उपायान् अन्वेष्टुम्।
अनुच्छेदः १७यदा नियोक्ता कर्मचारिणां अधिकारैः हितैः च सम्बद्धानि नियमविनियमाः, तथैव महिलाकर्मचारिणां अधिकारहितैः सम्बद्धेषु विषयेषु परामर्शक्रियाकलापानाम् निर्माणं करोति वा परिवर्तनं करोति तदा नियोक्ता तदनुसारं परामर्शेषु भागं ग्रहीतुं महिलाकर्मचारिणां प्रतिनिधिं संगठयति महिलाकर्मचारिणां अनुपातेन सह।
श्रमप्रेषण-एककस्य नियोक्तुः च मध्ये कृतः श्रम-प्रेषण-सम्झौते महिला-कर्मचारिणां श्रम-संरक्षण-सामग्री स्पष्टतया परिभाषिता भवेत्
अनुच्छेदः १८यदि महिलाकर्मचारिणां वैधश्रमाधिकारस्य हितस्य च उल्लङ्घनं भवति तर्हि ते शिकायतया, प्रतिवेदनेन, अपीलेन, आरोपेन, मध्यस्थतायाः आवेदनेन इत्यादीनां माध्यमेन स्वस्य वैधश्रमाधिकारस्य हितस्य च रक्षणं कर्तुं शक्नुवन्ति।
यदि ते शर्ताः पूरयन्ति तर्हि महिलाकर्मचारिणः समर्थनं सहायतां च दातुं श्रमिकसङ्घसंस्थानां कृते आवेदनं कर्तुं शक्नुवन्ति।
अनुच्छेदः १९सर्वेषु स्तरेषु श्रमिकसङ्घसंस्थाः कानूनानां, विनियमानाम्, चार्टर्-अनुसारं महिलाकर्मचारिणां श्रमसंरक्षणदायित्वस्य नियोक्तृणां निष्पादनस्य निरीक्षणं कुर्वन्ति
यदि नियोक्ता कानूनानुसारं श्रमिकसङ्घस्य निर्माणं कर्तुं असफलः भवति तर्हि श्रमिकसङ्घस्य स्थानीयसङ्घः "व्यापारसङ्घनिर्माणविषये रायपत्रं", "व्यापारसङ्घश्रमकानूनपरिवेक्षणविषये रायपत्रं" "मतपत्रं च निर्गन्तुं शक्नोति on trade union labor law supervision" तथा "trade union labor law supervision विषये अनुशंसाः", तेषां कृते सुधारं कर्तुं आवश्यकम् अस्ति ।
यदि कश्चन नियोक्ता एतेषां नियमानाम् उल्लङ्घनं करोति तर्हि श्रमिकसङ्घसङ्गठनं नियोक्तारं सुधारं कर्तुं प्रेरयितुं "व्यापारसङ्घस्य श्रमकानूननिरीक्षणपत्रं" निर्गन्तुं शक्नोति यदि नियोक्ता प्रेरितस्य अनन्तरं सुधारं कर्तुं असफलः भवति तर्हि श्रमिकसङ्घसङ्गठनं "व्यापारसङ्घः" निर्गन्तुं शक्नोति संघश्रमकानूनपर्यवेक्षणमतपत्रम्" नियोक्तारं सुधारं कर्तुं अपेक्षितुं; यदि नियोक्ता सुधारं कर्तुं नकारयति तर्हि श्रमिकसङ्घसङ्गठनं , काउण्टीस्तरस्य वा ततः उपरि वा श्रमिकसङ्घस्य संघाः "व्यापारसङ्घश्रमकानूनपर्यवेक्षणस्य अनुशंसा" जारीयितुं शक्नुवन्ति " समानस्तरस्य जनसर्वकारस्य सम्बन्धितविभागानाम् एककानां च कृते। ये विभागाः एककाः च प्रस्तावं प्राप्नुवन्ति ते स्वस्वदायित्वस्य अनुरूपं विधिपूर्वकं च तत् सम्पादयिष्यन्ति, तथा च निबन्धनस्थितेः शीघ्रं लिखितरूपेण प्रतिवेदनं करिष्यन्ति। प्रतिक्रिया।
अनुच्छेदः २०यदि कश्चन नियोक्ता एतेषां नियमानाम् उल्लङ्घनं करोति तथा च महिलाकर्मचारिणां वैधश्रमाधिकारस्य उल्लङ्घनं करोति तर्हि तस्य निवारणं कानूनानुसारं मानवसंसाधनेन तथा सामाजिकसुरक्षा, विकासः सुधारश्च, स्वास्थ्यं, आपत्कालीनप्रबन्धनं, चिकित्सासुरक्षा इत्यादिविभागैः क्रियते काउण्टीस्तरस्य वा ततः उपरि वा जनसर्वकारः।
यदि कश्चन नियोक्ता एतेषां नियमानाम् उल्लङ्घनस्य कारणेन महिलाकर्मचारिणां वैधश्रमअधिकारस्य उल्लङ्घनस्य च दण्डं प्राप्नोति तर्हि काउण्टीस्तरस्य वा ततः उपरि वा जनसर्वकारस्य मानवसंसाधनसामाजिकसुरक्षाविभागाः उल्लङ्घनस्य अभिलेखं कानूनपालक अखण्डतासञ्चिकायां करिष्यन्ति, घोषयन्तु तत् जनसामान्यं प्रति, सामाजिकऋणनिर्माणादिसम्बद्धविनियमानाम् अनुसारं च सम्पादयति।
यदि नियोक्तुः प्रत्यक्षतया उत्तरदायी पर्यवेक्षकः अन्ये च प्रत्यक्षतया उत्तरदायी कर्मचारिणः महिलाकर्मचारिणां वैधश्रमाधिकारस्य हितस्य च उल्लङ्घनं कुर्वन्ति, येन अपराधः भवति, तर्हि ते कानूनानुसारं आपराधिकरूपेण उत्तरदायी भवन्ति।
अनुच्छेदः २१यदि सर्वेषां स्तरानाम् जनसरकारानाम् प्रासंगिकविभागानाम् कर्मचारीः स्वशक्तिं दुरुपयोगं कुर्वन्ति, स्वकर्तव्यस्य उपेक्षां कुर्वन्ति, अथवा पर्यवेक्षणस्य प्रबन्धनस्य च समये पक्षपातस्य अभ्यासं कुर्वन्ति तर्हि प्रत्यक्षतया उत्तरदायी व्यक्तिः अन्ये च प्रत्यक्षतया उत्तरदायी कर्मचारिणः कानूनानुसारं दण्डिताः भविष्यन्ति गठितं भवति चेत् आपराधिकदायित्वं विधिना अनुसृतं भविष्यति।
अनुच्छेदः २२एते नियमाः २०२४ तमस्य वर्षस्य नवम्बर्-मासस्य प्रथमदिनात् प्रवर्तन्ते ।
स्रोतः - "युन्नान प्रान्तीयजनसर्वकारः" wechat आधिकारिकं खाता
युन्नान दैनिक-युन समाचार सम्पादक: गुओ xingyu
प्रतिवेदन/प्रतिक्रिया