समाचारं

पूर्वसरोवरटिप्पणयः : "उत्सवेषु वर्धिताः मूल्यानि अवश्यमेव वर्धन्ते" इति अवाच्यनियमरूपेण ग्रहीतुं न शक्यते

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रीयदिवसस्य अवकाशस्य आगमनेन सह पर्यटनस्य उपभोगः पारम्परिकस्य शिखरऋतौ प्रविष्टः अस्ति, यतः उपभोक्तृणां माङ्गल्याः एकाग्रतापूर्वकं विमोचनेन अवकाशदिनेषु सम्बन्धितवस्तूनाम् सेवानां च मूल्येषु तीव्रवृद्धिः अभवत्, येन विशेषतया ते सामान्यतः दूरं अधिकमूल्यानां अनियमितपर्यटनसेवानां उत्पादानाञ्च सामनां कृतवन्तः येन क्षेत्रस्य पर्यटनप्रतिबिम्बं अनुभवप्रतिष्ठां च गम्भीररूपेण प्रभाविता अस्ति ।
अवकाशदिनेषु तीव्रमूल्यवृद्धेः पुरातनसमस्यायाः सम्मुखे परिवर्तनस्य महत्त्वपूर्णं वस्तु अवधारणा एव। केचन जनाः मन्यन्ते यत् अवकाशदिनेषु बृहत् मूल्यवृद्धिः आपूर्ति-माङ्ग-सम्बन्धेन निर्धारिता भवति विपण्य-अर्थव्यवस्थायां विपण्य-संस्थाः स्वतन्त्रतया मूल्यं निर्धारयन्ति यावत् मूल्यं स्पष्टतया चिह्नितं भवति तावत् सर्वकारेण न कर्तव्यम् उच्छिनत्ति। अवकाशदिनेषु यथा यथा माङ्गं वर्धते तथा तथा तदनुरूपं श्रमादिव्ययः वर्धते इति अनिर्वचनीयम्, परन्तु मूल्यवृद्धिः अनेकगुणा कथमपि सामान्या नास्ति अवाच्यनियमानां, उन्मत्तमूल्यवृद्धेः च अस्य मौनबोधस्य पृष्ठतः "यदि इदानीं धनं न अर्जयति तर्हि पश्चात् यावत् प्रतीक्ष्यताम्" इति वणिक् विचारः अस्ति आर्थिकदृष्ट्या "उत्सवेषु मूल्यवर्धनस्य" शासनं विपण्यविफलतां सम्यक् कर्तुं, विपण्यसत्तासु उत्पद्यमानानां नैतिकखतराणां निवारणाय च भवति कानूनीदृष्ट्या मूल्यकर्षणस्य अवैधकार्यस्य अन्वेषणं निवारणं च, विपण्यसंस्थानां कृते ईमानदारीपूर्वकं विश्वसनीयतया च कार्यं कर्तुं आग्रहः च भवति सामाजिकदृष्ट्या उच्चगुणवत्तायुक्तं पर्यटनवातावरणं निर्मातुं सांस्कृतिकपर्यटन-उद्योगस्य विकासं च प्रवर्तयितुं भवति ।
अवकाशदिनेषु मूल्यवृद्धेः विषये मूल्यवृद्धिः किं वा मूल्यवृद्धेः व्याप्तिः यत् अवैधं मन्यते? वर्तमान नियामकपरिभाषा तुल्यकालिकरूपेण सामान्याः सन्ति, परिष्कारस्य अभावः च अस्ति । राष्ट्रियविकाससुधारआयोगस्य "मूल्यउल्लङ्घनस्य प्रशासनिकदण्डानां कार्यान्वयनपरिपाटानां" अनुसारं मूल्यवृद्धिपरिधिः प्रान्तीयमूल्यविभागेन प्रस्ताविता अस्ति, प्रान्तीयजनसर्वकारेण च अनुमोदितः अस्ति केषुचित् क्षेत्रेषु स्पष्टं कृतम् अस्ति यथा २०२३ तमे वर्षे जिबो-नगरेण नियमाः जारीकृताः यत् यदि मे-दिवसस्य अवकाशकाले होटेल-कक्षस्य मूल्यं गत-३० दिवसेषु वास्तविक-व्यवहारमूल्यात् ५०% अधिकं भवति तर्हि तस्य अन्वेषणं भविष्यति तथा च... मूल्यगोगिंग इति दण्डितः। परन्तु बहुसंख्यकप्रान्तेषु विस्तृताः परिमाणात्मकाः च नियमाः नास्ति, येन तृणमूलस्तरस्य कार्यान्वयनस्य कतिपयानि कष्टानि भवन्ति "उत्सवेषु वर्धितानां मूल्यानां" नियन्त्रणार्थं अस्माभिः नियमानाम् संशोधनं सुधारणं च करणीयम् तथा च प्रमुखजनानाम् आजीविकावस्तूनाम् सेवानां च मूल्यानां "लालरेखा" स्पष्टतया परिमाणं करणीयम्, येन किनारेषु परीक्षणं निरन्तरं कुर्वन्तः संचालकानाम् व्यवहारः नियन्त्रितः भवति मूल्यवृद्धेः तथा च पारम्परिकमूल्यनिर्धारणस्य जानी-बुझकर अनुसरणं न कर्तुं प्रलोभनम्।
अवकाशदिनेषु बृहत्मूल्यवृद्धेः प्रतिबन्धः निरन्तरं भवति इति अत्यन्तं महत्त्वपूर्णं कारणं यत् नियमस्य उल्लङ्घनस्य व्ययः तुल्यकालिकरूपेण न्यूनः भवति, केवलं कतिपये एव दण्डिताः भवन्ति, बहुमतस्य लाभः तु भवति केषुचित् क्षेत्रीयप्रबन्धनसंस्थासु उपक्रमस्य प्रबलभावना नास्ति तथा च सामान्यतया अवैधमूल्यवृद्धेः विषये शिकायतां अवहेलनां कुर्वन्ति । अवकाशदिनेषु विविधाः "मूल्यहत्याराः" पर्यटकानाम् "चीर्ण" इति अनुभवं कुर्वन्ति, "बृहत्तमः शिकारः" च भवन्ति, अतः सम्पूर्णस्य क्षेत्रीयपर्यटनवातावरणस्य मूल्याङ्कनं प्रभावितं भवति यस्मिन् काले देशस्य सर्वेभ्यः सांस्कृतिक-पर्यटन-अधिकारिणः "उन्मत्त-उत्पादने" "उन्मत्त-आवृत्ति-" च प्रवृत्ताः सन्ति, तस्मिन् काले नैमित्तिक-मूल्येन "पृष्ठ-प्रहारः" जनमत-घटनायां परिणतुं शक्नोति, यत् वर्षेषु सञ्चितं नगरस्य सर्वान् लोकप्रियतां उपभोक्तुं शक्नोति २०१५ तमे वर्षे शाण्डोङ्ग-प्रान्तस्य किङ्ग्डाओ-नगरे "आकाश-उच्च-मूल्यकं झींगा" इति घटना अद्यापि जनानां मनसि ताजाः अस्ति । अतः "उत्सवेषु मूल्यवर्धनस्य" व्यवहारस्य अवहेलना न कर्तव्या सम्बन्धितविभागैः अवकाशविपणनस्य दैनिकनिरीक्षणं सुदृढं कर्तुं, मूल्यक्षयम् इत्यादिषु अवैध-अवैध-व्यवहारेषु भृशं दमनं करणीयम्, "उत्सवानां" लाभः ग्रहीतुं च। to increase prices, and quickly investigate and deal with illegal price increases , सार्वजनिकप्रकाशनं अस्य अवाच्यनियमस्य नियन्त्रणं कर्तुं शक्नोति।
संचालकानाम् उपभोक्तृणां च प्रचारं शिक्षां च सुदृढं कुर्वन्तु, ईमानदारप्रबन्धनस्य सुरक्षितस्य उपभोगस्य च उत्तमं वातावरणं निर्मातुं प्रयतन्ते, अवकाशदिनेषु मूल्यवृद्धिं "यूथस्य अनुसरणं कुर्वन्तः जनाः" न भवितुं परिहरन्तु क्षेत्राणि वा विभागाः अवकाशपर्यटनबाजारे मूल्यक्रमस्य विषये शीघ्रमेव स्मरणं निर्गन्तुं, मूल्यानां विषये कानूनविनियमानाम् प्रचारं संचालकानाम् कृते करणीयाः, बाजारसंस्थानां मार्गदर्शनं कुर्वन्तु यत् ते कानूनानुसारं ईमानदारीपूर्वकं विश्वसनीयतया च कार्यं कर्तुं शक्नुवन्ति, उद्योगमूल्यानां स्वनियन्त्रणप्रबन्धनं च सुदृढं कुर्वन्तु। विशेषतः, संचालकाः आग्रहं कुर्वन्ति यत् ते स्पष्टमूल्यकथाः कार्यान्विताः भवेयुः येन उपभोक्तारः उपभोक्तृणां प्रेरणायै भार-एककं "संकोचयितुं" मूल्य-एककं "बृहत्" कर्तुं च जानी-बुझकर प्रयत्नस्य स्थाने, तेषां क्रीतस्य मालस्य वा सेवानां वा मूल्यानां वा स्पष्टतया ज्ञास्यन्ति उपभोक्तृभ्यः तर्कसंगतरूपेण उपभोगं कर्तुं मार्गदर्शनं कर्तुं, अयुक्तमूल्यानां सम्मुखे समये एव स्वअधिकारस्य रक्षणार्थं, कतिपयेभ्यः अनैतिकव्यापारिभ्यः लाभं ग्रहीतुं अवसरान् न प्रदातुं च विविधप्रचारमाध्यमानां उपयोगः आवश्यकः तत्सह, प्रासंगिकनियामकप्रधिकारिभिः सार्वजनिकप्रतिवेदनहॉटलाइनं करणीयम्, अवकाशदिनेषु कर्तव्यं सुदृढं कर्तव्यं, जनानां कृते शिकायतुं स्वअधिकारस्य रक्षणाय च मार्गान् अनब्लॉक् कर्तव्यम्।
सम्प्रति सर्वे स्थानीयताः, प्रासंगिकविभागाः, पर्यटन उद्यमाः च पर्यटकानाम् उच्चगुणवत्तायुक्तानि सेवानि प्रदातुं परिश्रमं कुर्वन्ति, आरामदायकं पर्यटनवातावरणं निर्मातुं च प्रयतन्ते पर्यटनवातावरणस्य प्रत्यक्षतमः भावः मूल्यम् अस्ति यत् सांस्कृतिकपर्यटनसंसाधनानाम् अभिसरणस्य वर्तमानस्य तीव्रप्रतिस्पर्धायां विजयं प्राप्तुं यात्रिकप्रवाहस्य आकर्षणस्य च कृते उत्तमं प्रथमं कदमम् अकुर्वन् उच्चगुणवत्तायुक्तं पर्यटनवातावरणं निर्मातुं महत् महत्त्वम् अस्ति "उत्सवेषु वर्धमानमूल्यानां" प्रबन्धनं कुर्वन्ति ।
स्रोतः - जिंगचु नेट (हुबेई दैनिक नेट)
लेखकः लु जी (यिचांग डांगयांग)
सम्पादकः डिंग युए
प्रतिवेदन/प्रतिक्रिया