विश्वस्य प्रथमः मरुभूमिसञ्चारः रेलमार्गः झिन्जियाङ्गस्य विकासं सशक्तं करोति
2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
टक्लिमाकान् मरुभूमिः सिन्जियाङ्ग-नगरस्य तारिम-बेसिनस्य केन्द्रे स्थितः अस्ति, मम देशस्य बृहत्तमः मरुभूमिः विश्वस्य द्वितीयः बृहत्तमः चलमरुभूमिः च अस्ति । सम्पूर्णः मरुभूमिः ३३०,००० वर्गकिलोमीटर् क्षेत्रं व्याप्नोति अस्य परितः २,७१२ किलोमीटर् व्यासस्य रेलमार्गस्य पाशः अस्ति, यः विश्वस्य प्रथमा मरुभूमि-सर्किट-रेलमार्गः अपि अस्ति ।
२०२२ तमस्य वर्षस्य जूनमासे हेरुओ-रेलमार्गः आधिकारिकतया यातायातस्य कृते उद्घाटितः अभवत् । विश्वस्य प्रथमा मरुभूमिं परिभ्रमति रेलमार्गत्वेन अस्याः प्राचीनभूमिस्य मुखं शान्ततया परिवर्तयति ।
हरितमरुभूमिकरणनियन्त्रणं, अभिनवप्रौद्योगिकी नूतनं मीलपत्थरं प्राप्तवती अस्ति। मरुभूमिषु रेलमार्गस्य निर्माणे मरुभूमिनियन्त्रणकार्यं पूर्वापेक्षा, गारण्टी च भवति । रेलमार्गनिर्मातारः रेलमार्गेण सह हैलोक्सिलॉन् अमोडेण्ड्रोन्, तमारिस्क्, सीबकथॉर्न् इत्यादीनां अनावृष्टिप्रतिरोधीनां संयंत्राणां बहूनां सङ्ख्यां रोपितवन्तः, येन वायु-वालुका-आक्रमणं प्रभावीरूपेण नियन्त्रितम् एते उपायाः न केवलं रेलमार्गानां सुरक्षां रक्षन्ति, अपितु तकलीमाकान् मरुभूमिं हरितस्य स्पर्शं अपि योजयन्ति, येन मनुष्यस्य प्रकृतेः च सामञ्जस्यपूर्णसहजीवनस्य सुन्दरदृष्टिः दृश्यते। प्रचण्डवालुकस्य, दुर्लभजलस्य च अत्यन्तं वातावरणस्य सम्मुखीभूय निर्मातारः क्रमेण तान्त्रिककठिनतानां निवारणाय असाधारणसाहसस्य, प्रज्ञायाः च उपयोगं कृतवन्तः "क्रॉसिंग रेतसेतुः" इत्यस्य चतुरपरिकल्पनातः आरभ्य "सहस्रमाइलपर्यन्तं एकः पटलः" इति निर्विघ्नसंयोजनपर्यन्तं पूर्वनिर्मितसेतुघाटप्रौद्योगिक्याः प्रथमप्रयोगपर्यन्तं एतानि नवीनतानि न केवलं रेलमार्गसञ्चालनेषु रेततूफानस्य प्रभावं न्यूनीकरोति, अपितु योगदानमपि ददाति चीनदेशे विश्वे च मरुभूमिषु रेलमार्गनिर्माणेन बहुमूल्यः अनुभवः प्राप्तः, तस्य व्यापकस्य आर्थिकसामाजिकविकासस्य च ठोसमार्गः प्रशस्तः अभवत् ।
जनानां व्यावसायिकानां च सुविधां कुर्वन्तु, मार्गे च क्षेत्रेषु नूतनविकासं प्रवर्धयन्तु। अस्य मरुभूमि-सर्किट-रेलमार्गस्य उद्घाटनेन, संचालनेन च लुओपु, सेले, किमो इत्यादीनां काउण्टीनां इतिहासः रेलयानं विना समाप्तः, रेखायाः पार्श्वेषु क्षेत्रेषु सर्वेषां जातीयसमूहानां सहस्राणां जनानां यात्रायाः सुविधा च अभवत् कठोरसीटानां कृते ९८ युआन्, कठिननिद्रायाः कृते १८० युआन् इति किफायतीभाडाः अधिकाधिकजनानाम् यात्रायै प्रथमविकल्पं कृतवन्तः, येन झिन्जियाङ्गस्य अन्तः बहिश्च व्यापारस्य रसदस्य च नूतनं मार्गं उद्घाटितम्। लुओपुतः कालीनम्, सेलेतः अनारम्, किमोतः खजूरम्... अस्याः रेलमार्गस्य साहाय्येन विशेषोत्पादानाम् एकः समूहः देशस्य सर्वेषु भागेषु द्रुततरवेगेन प्रेष्यते। एषा रिंग-मरुभूमि-रेलमार्गः उद्घाटिता ततः परं वर्षद्वये हेरुओ-रेलमार्गखण्डे प्रायः १० लक्षटनं मालम्, कुलम् ७,००,००० यात्रिकाणां च परिवहनं कृतम् अस्ति, एतेन न केवलं रेखायाः पार्श्वेषु क्षेत्रेषु महत्त्वपूर्णाः आर्थिकाः सामाजिकाः च लाभाः प्राप्ताः परन्तु रेखायाः पार्श्वेषु क्षेत्रेषु महत्त्वपूर्णं आर्थिकसामाजिकलाभान् अपि आनयत् संसाधनविकासः, औद्योगिककृषिः, पर्यटनविकासः च नूतनान् अवसरान् आनयत्।
सांस्कृतिकसमायोजनेन राष्ट्रियसमृद्धेः नूतनं चित्रं निर्मीयते। तकलीमाकान् मरुभूमिरेलमार्गः न केवलं जनानां प्रवाहस्य, रसदस्य च नूतनमार्गः अभवत्, अपितु मार्गे सांस्कृतिकविनिमयस्य, विभिन्नजातीयसमूहानां एकीकरणस्य च सेतुः अपि अभवत् इदं एकं कडि इव अस्ति, उत्तर-झिन्जियाङ्ग-दक्षिण-झिन्जियाङ्ग-योः मध्ये समय-स्थान-अन्तरं लघुकृत्य, झिन्जियाङ्ग-नगरस्य विभिन्नजातीयसमूहानां मध्ये सांस्कृतिक-आदान-प्रदानं विकासं च प्रवर्तयति, एतेन रेलमार्गेण चालिताः, रेखायाः पार्श्वेषु क्षेत्रेषु जातीय-संस्कृतयः अपि दत्ताः सन्ति प्रदर्शनार्थं अधिकानि अवसरानि। विभिन्नजातीयसमूहानां पारम्परिकाः उत्सवाः, रीतिरिवाजाः, लोककलाः च पर्यटन-वाणिज्य-सांस्कृतिक-आदान-प्रदानादि-रूपेण प्रसारिताः, आदान-प्रदानं च कुर्वन्ति । संस्कृतिषु मिश्रणं टकरावं च न केवलं जनानां आध्यात्मिकजगत् समृद्धं करोति, अपितु विभिन्नजातीयसमूहानां मध्ये आदानप्रदानं एकीकरणं च गभीरं करोति, येन झिन्जियांग-देशः अन्ये च भागाः अनारस्य बीजवत् एकत्र आलिंगनं कर्तुं शक्नुवन्ति, येन सामञ्जस्यपूर्णस्य समाजस्य निर्माणस्य ठोसः आधारः भवति
वालुकायाः समुद्रस्य मार्गः नूतनं रूपं दर्शयति, लोह-अजगरः च स्वस्य गौरवपूर्णं अध्यायं निरन्तरं कर्तुं द्रुतं गच्छति । इयं मरुभूमि-सर्किट-रेलमार्गः स्वस्य महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति, झिन्जियाङ्ग-नगरस्य उत्तरं दक्षिणं च संयोजयति, राष्ट्रिय-एकतां आर्थिक-विकासं च प्रवर्धयति च महत्त्वपूर्णः कडिः भविष्यति |. अधिकाधिकजनानाम् उत्तमजीवनस्य अन्वेषणं वहति, विशालं वालुकासमुद्रं लङ्घयिष्यति, भव्यपुष्पाणि च प्रफुल्लयिष्यति । (स्रोतः : china.com लेखकः ली शेङ्गः)