समाचारं

३० सेप्टेम्बर् दिनाङ्के ग्वाङ्गझौ मेट्रोरेखायाः यात्रिकाणां प्रवाहः एककोटिभ्यः अधिकः अभवत्

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ/यांग्चेङ्ग इवनिंग न्यूज सर्वमीडिया संवाददाता यान यिवेन् संवाददाता ली ताओ ज़िन हाओ
चित्र/सम्वादक द्वारा प्रदत्त
अक्टोबर्-मासस्य प्रथमे दिने ग्वाङ्गझौ-मेट्रो-नगरेण यात्रिकाणां प्रवाहस्य आँकडा: ३० सितम्बर्-दिनाङ्के, कर्तव्यात् बहिः भ्रमणसमये, दीर्घकालीन-अवकाश-यात्रा इत्यादीनां कारकानाम् संयुक्त-प्रभावानाम् कारणात् मेट्रो-जालस्य कुल-यात्रिकाणां मात्रा १०.७७७ मिलियनं यावत् अभवत् ग्वाङ्गझौ मेट्रोसमूहेन संचालितानाम् अन्तरनगरीयरेलमार्गानां कुलयात्रिकाणां परिमाणं मध्यशरदमहोत्सवस्य पूर्वदिने २०८,००० यात्रिकाणां संख्यां प्राप्तवान्, यत् मध्यशरदमहोत्सवस्य पूर्वदिने १३२,००० यात्रिकाणां तुलने ५७.८% वृद्धिः अभवत्
मेट्रोयात्रिकाणां प्रवाहः एककोटिः अतिक्रान्तवान्, अनेकाः रेखाः एकरेखायाः कृते अभिलेख-उच्चतां प्राप्तवन्तः ।
३० सितम्बर् दिनाङ्के ग्वाङ्गझौ मेट्रोरेखाजालस्य सेवाघण्टाः १ घण्टायाः विस्तारः अभवत् on line; अनेकपङ्क्तयः दैनिकयात्रिकाणां परिमाणं दशलाखस्य समीपे वा अधिकं वा भवति, यत्र रेखा ३ (सन्बेई रेखा सहितं) २.१९५ मिलियनं यात्रिकाः, रेखा २ मध्ये १३.३५ मिलियनं यात्रिकाः, रेखा ५ मध्ये १२.१९ मिलियनं यात्रिकाः च सन्ति रेखा ७, रेखा २२ च एकरेखायाः इतिहासे अभिलेखात्मकं उच्चं यात्रिकप्रवाहं प्राप्तवन्तौ, क्रमशः ५७७,०००, ७६,००० यात्रिकाणां संख्यां प्राप्तवान् tiantian.com इत्यत्र सर्वाधिकं यात्रिकाणां प्रवाहं युक्ताः शीर्षत्रयस्थानकानि सन्ति- तियु वेस्ट् रोड् यत्र ५६५,००० यात्रिकाः, जियाहे वाङ्गङ्ग् ४६१,००० यात्रिकाः, ज़ुजियाङ्ग न्यू टाउन च ३७४,००० यात्रिकाः सन्ति
अवकाशदिनात् पूर्वं यात्रिकाणां भारीप्रवाहस्य सामना कर्तुं ग्वाङ्गझौ मेट्रो इत्यनेन ऐतिहासिकयात्रीप्रवाहस्य आँकडानां विश्लेषणं कृत्वा पूर्वमेव क्षमतापरिवहनयोजना निर्मितवती, उपकरणनिरीक्षणं मरम्मतं च, सुरक्षानिरीक्षणं, कार्मिकं च इत्यादीनां अनुरक्षणकार्यं कर्तुं अतिरिक्तकर्मचारिणः प्रेषिताः सेवाप्रशिक्षणम्। तस्मिन् एव काले गुआंगझौ मेट्रो इत्यनेन परिवहनकेन्द्रस्थानकेषु, बृहत्यात्रिकप्रवाहयुक्तेषु स्थानान्तरणस्थानकेषु, दर्शनीयस्थलेषु, वाणिज्यिकजिल्हेषु च समीपस्थेषु स्टेशनेषु यात्रिकाणां प्रवाहं सुलभं कर्तुं अतिरिक्तकर्मचारिणः नियोजिताः, येन सुदृढीकरणाय स्टेशनेषु तकनीकीकर्मचारिणः अपि स्थापिताः राष्ट्रीयदिवसस्य समये सुरक्षां सुनिश्चित्य उपकरणनिरीक्षणं, अनुरक्षणं च।
अक्टोबर्-मासस्य प्रथमे दिने २१ रेखां विहाय अन्याः सर्वाः मेट्रोरेखाः एकघण्टां यावत् परिचालनसेवानां विस्तारं करिष्यन्ति । गुआंगझौ मेट्रो स्मरणं करोति यत् अवकाशदिनेषु ग्वाङ्गझौ दक्षिणरेलस्थानकं, जियाहे वाङ्गाङ्ग्, कैण्टनगोपुरं, चिडियाघरं, सांस्कृतिकपार्कं इत्यादिषु स्टेशनेषु यात्रिकाणां प्रवाहः केन्द्रितः भवति यात्रिकाणां सल्लाहः दत्तः यत् ते पूर्वमेव स्वयात्रायाः योजनां कुर्वन्तु, पर्याप्तं यात्रासमयं आरक्षयन्तु। यदा स्टेशने बहवः यात्रिकाः सन्ति तदा बृहत् यात्रिकप्रवाहस्थानकानि यातायातप्रतिबन्धपरिपाटनानि स्वीकृत्य प्रतीक्षाक्षेत्राणि स्थापयिष्यन्ति येन यात्रिकाः प्रवेशद्वारे, निर्गमने, स्टेशनभवने क्रमबद्धरूपेण स्टेशनं प्रविष्टुं शक्नुवन्ति, अथवा गन्तुं रेलयानानां आयोजनं करिष्यन्ति through without stopping as appropriate कृपया स्टेशनघोषणासु घोषणासु च ध्यानं दत्तव्यं, कर्मचारिणां निर्देशान् अनुसृत्य सुरक्षिततया व्यवस्थिततया च बसयानं कुर्वन्तु।
अन्तरनगरीयरेलमार्गे यात्रिकाणां प्रवाहः प्रायः २१०,००० भवति, नागरिकाः च यात्रायाः विषये उत्साहिताः सन्ति
राष्ट्रदिवसस्य पूर्वदिने नागरिकानां यात्रायाः उत्साहः अपूर्वरूपेण अधिकः आसीत्, गुआङ्गडोङ्ग-नगरस्य अन्तरनगरनगरेषु अपि यात्रिकाणां प्रवाहस्य महत्त्वपूर्णं शिखरं अनुभवितम् तथ्याङ्कानि दर्शयन्ति यत् गुआंगडोङ्ग-अन्तर्नगरीयरेलमार्गस्य यात्रिकाणां प्रवाहः सितम्बरमासे फोशान्-झाओझौ-अन्तर्नगरीयरेलमार्गस्य, ग्वाङ्गझौ-फोशान-दक्षिण-रिंग-मार्गस्य, फोशान-डोङ्गगुआन-नगरस्य अन्तरनगरीय-रेलमार्गस्य च "चतुर्-रेखा-संयोजनस्य" अनन्तरं निरन्तरं वर्धमानः अस्ति ३०, ग्वाङ्गझौ, गुआंगहुई तथा गुआंगकिंग् ग्वाङ्गझौ पूर्व रिंग अन्तरनगरीयरेलमार्गेण कुलम् २०८,००० यात्रिकाः आगताः, येषु ग्वाङ्गझौ-गुआंगहुई अन्तरनगरीयरेलवे १७३,४०० यात्रिकाः वहन्ति स्म, यत् ड्रैगनबोट् महोत्सवस्य पूर्वदिनस्य तुलने ६२% वृद्धिः अभवत् मध्यशरदमहोत्सवस्य पूर्वदिनस्य तुलने ६०% ।
गुआंगकिंग्-गुआङ्गझौ पूर्व-रिंग-अन्तर्नगरीयरेलमार्गेण ३५,००० यात्रिकाः प्रेषिताः, येन इतिहासे सर्वाधिकयात्रिकप्रवाहस्य नूतनः अभिलेखः स्थापितः, यत् पूर्वस्य ३४,००० यात्रिकाणां अभिलेखात् (२८ सितम्बर् २०२३) २.९४% वृद्धिः अभवत् अस्मिन् समये यात्रिकाणां परिमाणस्य दृष्ट्या शीर्षत्रयस्थानकानि सन्ति - पन्यु-स्थानकं (२४,१४९ यात्रिकाः), क्षिपिङ्ग्-पश्चिमस्थानकं (२१,०२१ यात्रिकाः), सोङ्गशान् हुबेई-स्थानकं (१५,२७५ यात्रिकाः) च
अवकाशदिनेषु नगरान्तरयात्रायाः पारिवारिकभ्रमणस्य च नागरिकानां आवश्यकतानां प्रतिक्रियां दातुं गुआंगडोङ्ग-अन्तरसिटी सार्वजनिकपरिवहनसञ्चालनेषु केन्द्रितः अस्ति तथा च यात्रिकप्रवाहप्रतिमानानाम् आधारेण परिवहनक्षमतां वर्धयितुं बहुविधाः उपायाः कृतवन्तः, गुआङ्गुईनगरे इन्टरसिटी शनिवासरस्य रविवासरस्य च परिचालनं कार्यान्वयिष्यति, परिचालनचार्टस्य आधारेण, ३० सितम्बर् दिनाङ्के १३:०० वादनात् आरभ्य, १ अक्टोबर् तः ७ अक्टोबर् पर्यन्तं दिवसे यावत्, "पान्यु-झियाओजिनकोउ" लघुचतुष्पथं चालयितुं ४ अधिकानि ईएमयू-इत्येतत् लाइने स्थापितानि भविष्यन्ति , तथा प्रत्येकस्मिन् स्टेशने स्थगितम् अस्ति गुआंगकिंग इन्टरसिटी मुख्यं बृहत् च स्टेशनं स्थगितरूपेण पूरकरूपेण कार्यं करिष्यति "huadu" सेवायाः कृते।-qingcheng" प्रत्यक्षयानं रेखाक्षमतां अधिकं वर्धयितुं;यात्रीयात्रापरामर्शं मार्गदर्शनं च सुदृढं कर्तुं अतिरिक्तस्वयंसेवीसेवाः तैनाताः सन्ति।
गुआङ्गडोङ्ग इन्टरसिटी स्मरणं करोति यत् राष्ट्रियदिवसस्य अवकाशकाले क्षमतावृद्धेः अनन्तरं तदनुसारं रेलयानस्य प्रस्थानसमयः समायोजितः भविष्यति तथा च यात्रिकाः १२३०६ मार्गेण रेलयानस्य प्रस्थानसमयं, स्टेशनप्रदर्शनपर्दे च ज्ञातुं शक्नुवन्ति। तस्मिन् एव काले रेलयानस्य संचालनस्य सुरक्षां सुनिश्चित्य अन्तरनगरीय-ईएमयू-मध्ये यात्रिकक्षमता-सीमा भवति यदा यात्रिकाणां कृते अतिसङ्ख्यायाः अलार्मः भवति तदा यात्रिकाणां कृते कर्मचारिणां निर्देशान् अनुसरणं कृत्वा निष्कासनं कर्तुं कथ्यते, तथा च क्षमता शीघ्रमेव वर्धिता भविष्यति संचालनं सुनिश्चितं कर्तुं सम्भवम्। यदा कस्मिन्चित् स्टेशने बृहत् यात्रिकाणां प्रवाहः भवति तदा तत्सम्बद्धं स्टेशनं परिस्थित्यानुसारं यात्रीप्रवाहनियन्त्रणपरिहारं करिष्यति, यात्रिकाणां सल्लाहः दत्तः यत् ते पूर्वमेव योजनां कुर्वन्तु, यात्रायां विलम्बं न कर्तुं पर्याप्तं यात्रासमयं आरक्षितं कुर्वन्तु, आधिकारिकवेइबो-इत्यत्र ध्यानं च दद्युः of guangdong intercity and station broadcasts and notices वास्तविकसमयसूचनायाः प्रतीक्षां कुर्वन्तु तथा च व्यवस्थितरूपेण बसयाने आरुह्य कर्मचारिणां निर्देशानां अनुसरणं कुर्वन्तु यदि भवतः किमपि प्रश्नं भवति तर्हि कृपया सेवा हॉटलाइन 020-96891 इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया