अद्य "फुजियान् प्रान्ते वुयिशान् राष्ट्रियनिकुञ्जस्य नियमाः" आधिकारिकतया प्रभावे अभवन्
2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"फुजियान् प्रान्तः वुयिशान् राष्ट्रियनिकुञ्जविनियमाः" (अतः परं "विनियमाः" इति उच्यन्ते) वुयिशान् राष्ट्रियनिकुञ्जस्य कृते "सिलेन निर्मिताः" अद्य आधिकारिकतया प्रभावे आगमिष्यन्ति
२९ सितम्बर् दिनाङ्के "विनियमाः" आधिकारिकतया सार्वजनिकप्रचारकार्यक्रमस्य कृते कार्यान्विताः, यस्य प्रायोजकत्वं फुजियान् प्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमित्याः कानूनीकार्यसमित्या, फुजियान्प्रान्तीयन्यायविभागेन, फुजियान्प्रान्तीयवनब्यूरोना च अभवत्, तथा च आतिथ्यं कृतम् wuyishan national park fujian administration bureau द्वारा, wuyishan national park इत्यस्य दक्षिणप्रवेशद्वारे "जडं स्थापयितुं" "विनियमानाम्" प्रचारार्थं सहायतां कर्तुं तथा "उद्यानस्य रक्षणे" उत्तमं कार्यं कर्तुं सर्वप्रयत्नाः करणीयः।
"विनियमानाम्" कार्यान्वयनेन सह प्रत्यक्षतया सम्बद्धानां विभागानां यूनिटानां च नेतारः अपि च राष्ट्रियनिकुञ्जक्षेत्रे फूजियान्-प्रान्तस्य, नानपिङ्ग-नगरस्य, काउण्टी-नगरानां, नगराणां, गलीणां च केचन जन-काङ्ग्रेस-प्रतिनिधिभिः प्रचार-क्रियाकलापयोः भागः गृहीतः
वुयिशान् राष्ट्रियनिकुञ्जं चीनदेशे स्थापितेषु प्रथमेषु राष्ट्रियनिकुञ्जेषु अन्यतमम् अस्ति तथा च सम्प्रति विश्वसांस्कृतिकप्राकृतिकविरासतां स्थले स्थापितं एकमात्रं राष्ट्रियनिकुञ्जम् अस्ति एकः उद्यानः फुजियान्-जिआङ्गक्सी-प्रान्तद्वयं व्याप्नोति, "एकः उद्यानः, द्वौ प्रशासनौ" इति समस्या अस्ति यस्मिन् केषाञ्चन प्रबन्धनक्षेत्राणां भिन्नाः परिमाणाः सन्ति, प्रान्तानां मध्ये भिन्नाः नम्रता, कठोरता च सन्ति
अस्मिन् वर्षे मे २९, ३० दिनाङ्केषु द्वयोः प्रान्तयोः प्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमित्याः बैठकाः क्रमशः सहसंरक्षणस्य, सहप्रबन्धनस्य च प्रवर्धनार्थं "फुजियान् प्रान्तस्य वुयिशान् राष्ट्रियनिकुञ्जविनियमाः" "जियांग्सीप्रान्तस्य वुयिशान् राष्ट्रियनिकुञ्जविनियमाः" च पारितवन्तः तथा वुयिशान् राष्ट्रियनिकुञ्जस्य साझेदारी।
"विनियमानाम् औपचारिककार्यन्वयनेन वुयिशान् राष्ट्रियनिकुञ्जं 'एकः उद्यानः, एकः कानूनः' यथार्थतया साकारं कर्तुं समर्थः अभवत्, येन अन्तर-प्रान्तीयसहकार्यं अधिकं सुदृढं कर्तुं, संरक्षणसमस्यानां समाधानार्थं, प्रबन्धनस्य अन्तरालस्य पूरणार्थं च सशक्तं कानूनी गारण्टी प्रदत्ता अस्ति राष्ट्रियवनानि तृणभूमिप्रशासनस्य उपायुक्तः वेन् झे इत्यनेन उक्तम्।
"राष्ट्रीय उद्यानानि अनिवार्यतया सार्वजनिकं उत्पादं भवन्ति, सर्वेषां जनानां साझेदारी बहुमूल्यं सम्पत्तिः अस्ति, तथा च जनसहभागिता विशेषतया महत्त्वपूर्णा अस्ति।" न केवलं स्थानीयसरकारानाम् उत्तरदायित्वं निर्धारयति स्पष्टतया परिभाषितं अध्यायः ४ विशेषतया वुयिशान् राष्ट्रियनिकुञ्जस्य विकाससाझेदारीप्रणालीं अपि स्थापयति यत् सार्वजनिकसामाजिकसङ्गठनानि वुयिशान् राष्ट्रियनिकुञ्जस्य निर्माणे भागं ग्रहीतुं प्रोत्साहयितुं शक्नुवन्ति।
"विनियमानाम्" श्वेतवर्णीयं आवरणं उद्घाटयन्तु, अत्र ७ अध्यायाः ६२ लेखाः च सन्ति, १०,००० शब्दाधिकाः । प्राकृतिकसंसाधनानाम् रक्षणं, सांस्कृतिकसम्पदां रक्षणं, उत्तराधिकारं च द्वयोः अपि बलं दत्तं नियमानाम् अन्यत् वैशिष्ट्यम् अस्ति ।
चायकृष्यर्थं उपरितनभूमिं विच्छेदनं, मृदाविक्रयणं, शिविरं, बारबेक्यू, शिलारोहणं, निर्दिष्टक्षेत्रेभ्यः बहिः अन्वेषणं च इत्यादीनां प्रमुखविषयाणां प्रतिक्रियारूपेण विनियमेन अन्वेषणात्मकरूपेण निषिद्धखण्डाः कानूनीदायित्वं च स्थापिताः झुजी संस्कृतिः, चायसंस्कृतिः, सिरेमिकसंस्कृतिः, प्राचीनमिनसंस्कृतिः च इत्यादीनां पारम्परिकसंस्कृतीनां कृते विनियमाः सांस्कृतिकसंसाधनानाम् मूल्यं साक्षात्कर्तुं मार्गानाम् अन्वेषणस्य, सांस्कृतिक-रचनात्मक-उद्योगानाम् विकासस्य, रचनात्मक-परिवर्तनस्य च प्रचारस्य अभिनवरूपेण समर्थनं कुर्वन्ति तथा उत्तम पारम्परिकसंस्कृतेः नवीनता, येन वुयिशान् राष्ट्रियनिकुञ्जस्य बहुमूल्यं निधिगृहं पीढीतः पीढीं यावत् प्रसारयितुं शक्यते।
फुजियान् प्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमितेः कानूनीकार्यसमितेः ताइवानसम्बद्धस्य कानूनीसंशोधनकेन्द्रस्य निदेशकः लु होङ्गझेन् अवदत् यत् "अस्य नियमस्य प्रचारः असंख्यजनानाम् प्रयत्नाः बुद्धिः च मूर्तरूपं ददाति। एतत् तत् फुजियान् प्रान्तं प्रतिबिम्बयति पारिस्थितिकसभ्यतायाः निर्माणाय महत् महत्त्वं ददाति, हरितविकासाय च महत् महत्त्वं ददाति।" विकाससंकल्पनायाः दृढकार्यन्वयनम्।”.