2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१ अक्टोबर २०१९.सप्ताहस्य साधारणे सायंकाले शाङ्घाई-नगरस्य सम्पत्ति-विपण्य-विनियमने “बृहत्-सौदान्तरम्” आगतं । अपूर्वशक्तिशालिनः अनेकाः नीतयः उष्णचर्चाम् उत्पन्नवन्तः, विपण्यं च अशान्तिं प्राप्नोत् । एकः मध्यस्थः प्रकाशितवान् यत् -नवीनसौदानां अनन्तरं प्रथमदिने एकस्मिन् दिने व्यवहारस्य परिमाणं गतसप्ताहस्य समानम् आसीत् ।
उद्योगेन उक्तं यत् बाह्यवलयस्य नूतनानि आवासाः न्यूडील् इत्यनेन बहु प्रभाविताः, एकस्मिन् परियोजनायां एकस्मिन् दिने एकदर्जनाधिकानि यूनिट् विक्रीताः ।
२९ सितम्बर्-दिनाङ्कस्य सायंकाले प्रवर्तिता शङ्घाई-नवीन-सम्पत्त्याः-बाजार-नीतिः (अतः परं "शङ्घाई-सप्त-नीतयः" इति उच्यते) वास्तवमेव एकः ब्लॉकबस्टर-नीतिः अस्ति तेषु, बाह्य-रङ्गात् बहिः आवासक्रयणं कुर्वतां गैर-पञ्जीकृत-गृहेषु सामाजिकसुरक्षा-भुगतान-कालः ३ वर्षेभ्यः १ वर्षेभ्यः न्यूनीकृतः भवति, तथा च मूल्य-वर्धित-कर-मुक्ति-कालः ५ वर्षेभ्यः २ वर्षेभ्यः यावत् समायोजितः भवति , तथा च व्यक्तिगतगृहविक्रयस्य व्यवहारव्ययः तदनन्तरं न्यूनीकरोति । कतिपयदिनानि पूर्वं केन्द्रीयसमितेः राजनैतिकब्यूरो-समागमे प्रथमवारं स्पष्टतया उक्तं यत् स्थावरजङ्गमविपण्यं स्थिरं कृत्वा पतनं स्थगयितव्यं, येन अचलसम्पत्विपण्यं स्थिरीकर्तुं प्रबलः संकेतः प्रेषितः।
विपणः संज्ञानं गृह्णाति।
जियाडिङ्ग्, मिन्हाङ्ग इत्यादिषु जिल्हेषु विस्तृतः अनुभवः विद्यमानः एजेन्सी लाओ कियान् इत्यनेन प्रकटितं यत् कर्मचारिणां आन्तरिकसमूहः नूतननीतेः प्रभावं शीघ्रमेव अनुभविष्यति। २९ तमःयस्मिन् रात्रौ नूतननीतिः घोषिता तस्मिन् रात्रौ केचन ग्राहकाः रात्रौ एव विक्रयविभागं गतवन्तः, ततः परदिने सहकारिणां जिज्ञासानां, रेफरलस्य च संख्यायां महती वृद्धिः अभवत्. लाओ किआन् यस्मिन् अचलसम्पत् परियोजनायां सम्मिलितः आसीत्, तस्मिन् ३० दिनाङ्के एकस्मिन् दिने एकदर्जनाधिकानि यूनिट् विक्रीताः सः अवकाशदिनेषु कतिपयान् दिनानि यावत् दर्शनं निर्धारितवान् आसीत् ।
यथा यदा "शंघाई नव नियमाः" घोषिताः आसन्, तथैव बहवः विक्रयकार्यालयाः तस्याः रात्रौ विरामं न कृतवन्तः। अनेके विक्रयकर्मचारिणः प्रकाशितवन्तः यत् विपण्यं खलु प्रतिक्रियां ददाति।परन्तु सामान्यप्रथानुसारं राष्ट्रियदिवसस्य प्रथमदिनद्वये ग्राहकाः तुल्यकालिकरूपेण अल्पाः भविष्यन्ति, यथा यथा नवीनसौदाः निषेचनं करोति तथा च अवकाशः मध्य-अन्तर्गत-पदेषु प्रविशति तथा तथा गृहदर्शनस्य क्रयणस्य च लोकप्रियता अधिका भवितुम् अर्हति。
केचन मध्यस्थाः विश्लेषितवन्तः यत् बाह्यवलयस्य नूतनगृहाणां कृते नीतेः लाभः अधिकः स्पष्टः अस्ति, तथा च बहवः ग्राहकाः सेप्टेम्बरमासे अथवा अक्टोबर्मासे कार्यं आरब्धवन्तः, अधुना एव गृहक्रयणस्य योग्यतां पूरितवन्तः। तया प्रकाशितं यत् यतः तस्य शुद्धिकरणार्थं अधिकं दबावः आसीत्,अद्यत्वे यावत् ग्राहकस्य रुचिः वर्तते तावत् दूरस्थेषु उपनगरेषु केचन विकासकाः ग्राहकः एकवर्षं यावत् सामाजिकसुरक्षां न दत्तवान् तावत् प्रतीक्षितुं अपि इच्छन्ति, ततः पूर्वं ऑनलाइन हस्ताक्षरं कर्तुं शक्नुवन्ति।。
केचन परियोजनाः विपणनप्रयत्नाः वर्धयितुं विपण्यविण्डोकालस्य लाभं गृहीत्वा गृहक्रयणेषु, पार्किङ्गस्थानवाउचरेषु अन्येषु छूटेषु च छूटं प्रारब्धवन्तः। विपण्यां यत् अधिकं प्रचलितं तत् ५०% छूटं उदाहरणरूपेण गृहीत्वा कुलमूल्यं ५० लक्षं भवति तस्य गृहस्य २५०,००० रक्षणं कर्तुं शक्यते । एकस्य मध्यस्थस्य मित्रमण्डलेन दर्शितं यत् एकेन निश्चितेन चीनसंसाधनस्य अचलसम्पत्परियोजनया अद्यैव घोषितं यत् उच्चायोगेन सह राष्ट्रियदिवसस्य लेनदेनस्य सुविधायै आयोगस्य दरः २.२% यावत् वर्धते, अधिकतमं १५०,००० आयोगः भविष्यति।
तस्मिन् एव काले केचन विकासकाः गृहक्रयणस्य विपण्य-उत्साहस्य पुनः उत्थानस्य कारणेन स्वस्य कमीशन-दरं न्यूनीकृतवन्तः, छूटं पुनः ग्रहीतुं योजनां च कृतवन्तः एकः मध्यस्थः प्रकाशितवान् यत् तेषां कृते नूतनसौदानां अनन्तरं रात्रौ आपत्कालीनसूचना प्राप्ता, अयं च छूटस्य दौरः अक्टोबर् ७ दिनाङ्के समाप्तः भविष्यति इति।
विक्रेतृभिः मूल्यकूदनं दुर्लभं भवति, विलासिनीगृहविपण्ये तत्कालं परिवर्तनं न भवति ।
द्वितीयगृहविक्रेतारः अपि सन्ति येषां मानसिकतायां सूक्ष्मपरिवर्तनं जातम् ।
चीन बिजनेस न्यूज इत्यस्य अनुसारं एकः गृहस्वामी मार्केट् अपेक्षायाः आधारेण ५ लक्षं युआन् मूल्ये कूर्दितवान् । बहवः मध्यस्थाः अवदन् यत्,केचन गृहस्वामी पश्चात्तापं कृत्वा मूल्यानि न्यूनीकर्तुं अनिच्छन्ति, परन्तु मूल्यवृद्धिः सार्वत्रिकः नास्ति ।विक्रेता झेन्झू नूतननीतेः प्रवर्तनानन्तरं स्वस्य गृहस्य मूल्यं rmb 200,000 इत्येव वर्धितवती सा ब्लू व्हेल-सम्वादकं प्रति स्पष्टतया अवदत् यत् वस्तुतः मम मानसिकतायां बहु परिवर्तनं न जातम्, नीतिः च मूलतः अपेक्षायाः अन्तः एव अस्ति। "मूल्यवर्धनं केवलं कार्यम् एव। अस्य अर्थः अस्ति यत् वयं विपण्यविषये आशावादीः स्मः, विक्रेतुं न त्वरितम्। नीतिः एव निश्चितरूपेण किण्वनार्थं किञ्चित् समयं गृह्णीयात्।"
मध्यस्थः अवदत् यत् नूतननीत्याः नियमः अस्ति यत् आवासस्य व्यक्तिगतबाह्यविक्रयस्य मूल्यवर्धितकरमुक्तिकालः ५ वर्षेभ्यः २ वर्षेभ्यः समायोजितः भवति यत् २ वर्षाणाम् अधिकपुराणानां सेकेण्डहैण्डगृहानां समूहः विपण्यां प्रविशति,। तथा समग्रसूचीमात्रा वर्धते। शङ्घाई झोङ्गयुआन् इत्यस्य विपण्यविश्लेषकः लु वेन्क्सी इत्यनेन अग्रे विश्लेषितं यत्,सम्प्रति सम्पत्तिविपण्यम् अद्यापि क्रेतुः विपण्यम् अस्ति, अल्पकालीनरूपेण विक्रेतुविपण्यरूपेण परिणतुं परिस्थितयः नास्ति. अचलसम्पत्विपण्यविनियमनस्य लक्ष्यं क्षयस्य निवारणं स्थिरीकरणं च भवति अतः क्षयस्य निवारणं प्रथमं सोपानम् अस्ति ।
तस्मिन् एव काले नूतननीते स्पष्टतया उक्तं यत् “साधारणगृहस्य मानकानि असामान्यगृहस्य च मानकानि समये एव रद्दाः भविष्यन्ति” इति । नीतीनां सुपरपोजिशनेन सह १४४ वर्गमीटर् अधिकस्य नगरीयक्षेत्रस्य उच्चकुलमूल्यस्य च आवास-एककानां व्यवहारव्ययः बहु न्यूनीकृतः, येन निवासिनः उन्नत-आवासस्य आवश्यकताः उत्तमरीत्या पूर्तयितुं शक्नुवन्ति
विलासितागृहविपण्यस्य दृष्ट्या अयं क्षेत्रः "उच्चज्वर" स्वतन्त्रविपणात् उद्भूतः इव दृश्यते । दैनिक आर्थिकसमाचारपत्रस्य अनुसारं २०२४ तमे वर्षात् शाङ्घाईनगरे प्रायः प्रत्येकं समये १२ विलासितागृहपरियोजनानि आरब्धानि सन्ति । सेप्टेम्बरमासस्य अन्ते ग्रीनलेक् वर्ल्ड फेज् ६ इत्यस्मिन् सर्वाणि १०८ विलासिनीगृहाणि, यस्य औसतमूल्यं प्रायः ११ कोटि युआन् आसीत्, तस्मिन् एव दिने विक्रीतम्
किं नूतनसौदानां शाङ्घाई-नगरस्य विलासिनी-आवास-विपण्ये महत्त्वपूर्णः प्रभावः भविष्यति ? एकः विलासिता अचलसम्पत् एजेण्टः ब्लू व्हेल-सञ्चारकर्तृभ्यः अवदत् यत् सम्प्रति द्वितीय-हस्त-विलासिता-आवास-विपण्ये कोऽपि प्रतिक्रिया नास्ति यथा अल्पकालीनरूपेण नूतन-विलासिता-आवासः अधिकं प्रभावितः भवितुम् अर्हति यथा, प्रायः २ कोटि-युआन्-रूप्यकाणां कृते मन्युनस्य व्यवहारः आसीत् उत्तमम्, राष्ट्रदिवसस्य अनन्तरं दर्शनार्थं च नियुक्तयः अपि सन्ति । परन्तु समग्रतया नूतनविलासितागृहाणां आपूर्तिः प्रफुल्लिता अस्ति, अद्यापि विपण्यं अतिआपूर्तिस्य जोखिमस्य सामनां करोति । अपरपक्षे विलासितागृहव्यवहारः उत्पादबलेन सह प्रत्यक्षतया सम्बद्धः भवति, तथा च नूतनसौदानां प्रतिक्रिया तावत् तात्कालिकं स्पष्टं च न भविष्यति।
पूर्वोक्तदलालः अपि अवदत् यत् सामान्यगृहस्य अमानकगृहस्य च नीतीनां समये रद्दीकरणं वस्तुतः अपेक्षितः लाभः एव। इदानीं यत् अधिकं महत्त्वपूर्णं तत् गृहक्रेतृणां विपण्यां विश्वासं विश्वासं च वर्धयितुं नीतयः भविष्यस्य विपण्यस्य कृते ग्राहकानाम् अपेक्षां अपि प्रभावितयन्ति।
शङ्घाई-शेयर-बजारे सेकेण्ड-हैण्ड्-आवासस्य कालः उत्तमं प्रदर्शनं जातम्, शेयर-बजारस्य उदयः च अचल-सम्पत्-उद्योगस्य पतनं स्थगयितुं साहाय्यं करिष्यति |
शङ्घाई-नगरस्य अचल-सम्पत्-विपण्यस्य उड्डयनानन्तरं बहवः मध्यस्थाः ग्राहक-जिज्ञासानां उत्तरं दत्त्वा एषा नूतना नीतिः पूर्वस्मात् निश्चितरूपेण भिन्ना इति बोधयन्ति स्म केचन जनाः स्पष्टतया अवदन् यत् देशेन सम्पत्तिविपण्यस्य विकासाय स्वरः निर्धारितः यत् "भविष्यस्य अपेक्षायाः चिन्ता मा कुरुत, भविष्यं निश्चितरूपेण अधुना अपेक्षया उत्तमं भविष्यति" इति।
शङ्घाई झोङ्गयुआन् रियल एस्टेट् इत्यस्य विश्लेषकः लु वेन्क्सी इत्यनेन व्याख्यातं यत् एषा नीतिः कठोरमागधां निरन्तरं मुक्तुं क्रयशक्तिं सुधारयितुम्, आवासस्य आवश्यकतानां विभिन्नस्तरस्य पूर्तये उपायानां संयोजनस्य उपयोगं करोति। यथा, बाह्य-रिंग-मार्गात् बहिः अचल-सम्पत् सम्प्रति विक्रयणार्थं अधिकं दबावं प्राप्नोति, नीतिमार्गदर्शनं च बाह्य-रिंग-मार्गात् बहिः माङ्गं समीचीनतया मुक्तुं भवति एकं वर्षं अतीव अल्पकालः भवति, तथा च ये क्रेतारः केवलं आवश्यकतां अनुभवन्ति तेषां कृते सीमा पूर्वमेव अतीव न्यूना अस्ति, अतः बाह्यः रिंगमार्गः निकटभविष्यत्काले सम्पत्तिविपण्ये उष्णस्थानं भवितुम् अर्हति
लु वेन्क्सी इत्यस्य मतं यत् नीति-अनुकूलनं गतवर्षस्य सितम्बर-मासे आरब्धम्, तथा च प्रत्येकं शिथिलीकरणस्य दौरस्य मार्केट्-तः सकारात्मक-प्रतिक्रिया भवति तथापि, सामान्यतया एकमासस्य अनन्तरं मनोभावः दुर्बलः भवितुम् आरभते, प्रतीक्षा-दर्शन-वातावरणं पुनः वर्धयितुं आरभते |. परन्तु अस्मिन् समये पूर्वपरिक्रमेषु च भेदाः सन्ति प्रबन्धनेन सक्रियरूपेण लाभाः मुक्ताः, नगरैः शीघ्रमेव प्रासंगिकभावना कार्यान्विता, विपण्यवातावरणे च महत्त्वपूर्णः परिवर्तनः अभवत्
"सितम्बर् २४ दिनाङ्के चीनस्य जनबैङ्कस्य गवर्नर् पान गोङ्गशेङ्गः संवाददातृणां प्रश्नानाम् उत्तरे वित्तीयनीतिसङ्कुलस्य व्याख्यानं कृतवान् । वस्तुतः तावत्पर्यन्तं विपण्यभावना परिवर्तिता एव आसीत्सम्प्रति वयं "बलात् नीतयः" इति कालखण्डं पारितवन्तः, परन्तु अनुकूलनीतीनां श्रृङ्खलायाः आरम्भेण विपण्यभावना, विश्वासः च पूर्णतया परिवर्तमानाः सन्ति. अतः राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य समये सम्पत्तिविपण्यस्य प्रदर्शनं प्रतीक्षितुम् अर्हति, चतुर्थे त्रैमासिके लेनदेनस्य परिमाणं च पुच्छ-विपणात् बहिः गन्तुं शक्यते।
परिवर्तनं खलु भवति। "सम्पत्त्याः बाजारपञ्चाङ्गः" आँकडा: दर्शयन्ति (स्थानीय आवासनिर्माणस्य आधिकारिकजालस्थलात् आँकडास्रोतः),२६ सितम्बर् दिनाङ्के पोलिट्ब्यूरो-समागमेन क्षयः स्थगयितुं स्थिरीकरणस्य च वक्तव्यं प्रस्तावितं ततः परं शङ्घाई-नगरस्य सेकेण्ड्-हैण्ड्-आवास-व्यवहारस्य परिमाणं तदनन्तरं दिवसद्वये तीव्ररूपेण वर्धितम्. विगतसप्ताहे शाङ्घाई-नगरस्य सेकेण्ड्-हैण्ड्-आवास-व्यवहारस्य परिमाणं ४,३२५ यूनिट् आसीत्, यत् विगतसप्तसप्ताहेषु प्रदर्शनं अतिक्रान्तम् । कालः नूतनसौदानां घोषणायाः प्रथमदिवसः आसीत्, यत् अस्मिन् वर्षे सोमवासरे कुलस्य ८५% अधिकं कृत्वा शाङ्घाईनगरे ६१९ सेकेण्ड् हैण्ड् गृहाणि विक्रीताः।
ज्ञातव्यं यत् ए-शेयर-उन्मत्तवृषभस्य अस्मिन् दौरे स्थावरजङ्गमक्षेत्रस्य दृढं प्रदर्शनं कृतम् अस्ति । पूर्वोक्तविशेषज्ञविश्लेषणेन उक्तं यत् शेयरबजारस्य निरन्तरवृद्ध्या आनितं धनं स्थावरजङ्गमविपण्यं प्रति प्रवाहितुं शक्नोति, तथा च अचलसम्पत्विपण्यस्य पतनं त्यक्त्वा अचलसम्पत्विपण्यं सुदृढं भविष्यति इति अपेक्षा अस्ति।