2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
षट् प्रमुखाः सरकारीस्वामित्वयुक्ताः बङ्काः विद्यमानानाम् आवासऋणव्याजदराणां समायोजनार्थं घोषणाः जारीकृतवन्तः ततः परं ३० सितम्बर् दिनाङ्कपर्यन्तं अनेके संयुक्त-शेयर-बैङ्काः, नगर-वाणिज्यिक-बैङ्काः, ग्रामीण-वाणिज्यिक-बैङ्काः इत्यादयः क्रमेण घोषणां जारीकृतवन्तः येन समयः स्पष्टीकर्तुं शक्यते | विद्यमान आवासऋणव्याजदरेषु बैचसमायोजनम् .
अनेकाः उद्योगस्य अन्तःस्थजनाः अवदन् यत् विद्यमानस्य बंधकव्याजदराणां समायोजनं व्यापकं शक्तिशाली च अस्ति, यत् प्रभावीरूपेण गृहक्रेतृणां ऋणस्य परिशोधनस्य दबावं न्यूनीकर्तुं शक्नोति तथा च उपभोगं वर्धयितुं सकारात्मकं प्रभावं कर्तुं शक्नोति।
अन्वेषणस्य समये संवाददाता इदमपि ज्ञातवान् यत् विद्यमानबन्धकव्याजदरेषु वर्तमानकाले न्यूनतायाः अनन्तरं गृहक्रेतारः स्वव्याजव्ययस्य अधिकं न्यूनीकरणं कर्तुं शक्नुवन्ति, तथा च केचन बंधकव्याजदराणि २००bp अधिकं अपि न्यूनीकर्तुं शक्नुवन्ति।
बैंक गहन आधिकारिक घोषणा
३० सितम्बर् दिनाङ्कपर्यन्तं षट् प्रमुखानां सरकारीस्वामित्वयुक्तानां बङ्कानां अनन्तरं चीनव्यापारिबैङ्कः, चीनसिटिकबैङ्कः, चाइनागुआङ्गफाबैङ्कः, औद्योगिकबैङ्कः, पिंग एन्बैङ्कः, शङ्घाईपुडोङ्गविकासबैङ्कः, शङ्घाईबैङ्कः, शङ्घाईग्रामीणवाणिज्यिकः इत्यादयः दशबैङ्काः सन्ति बैंकः, झेशाङ्गबैङ्कः इत्यादयः अनेके बङ्काः विद्यमानव्यक्तिगतगृहऋणानां व्याजदराणां समायोजनस्य विषये क्रमशः घोषणां कृतवन्तः ।
सर्वेषां बङ्कानां कथनमस्ति यत् ते विपणनस्य सिद्धान्तानां तथा कानूनस्य शासनस्य सिद्धान्तानुसारं बहुविधमार्गेण सुविधाजनकसेवाः प्रदास्यन्ति, तथा च विद्यमानबन्धकऋणानां व्याजदरसमायोजनं कानूनविनियमानाम् अनुसारं करिष्यन्ति 12 अक्टोबर् दिनाङ्कं यावत् अक्टोबर् 31 दिनाङ्कात् पूर्वं पूर्णं कुर्वन्तु।विद्यमानबन्धकव्याजदराणां बैचसमायोजनम्।
चाइना मर्चेंट्स् बैंकस्य व्यक्तिगतऋणकर्मचारिभिः पत्रकारैः उक्तं यत् वर्तमानगृहऋणानां व्याजदरसमायोजनस्य सज्जता सम्प्रति कानूनानुसारं व्यवस्थितरूपेण क्रियते, तदनन्तरं प्रासंगिकविषयाणां घोषणा बैंकस्य आधिकारिकजालस्थले, वीचैट् आधिकारिकखाते,... अन्ये वाहिनी।
बाजारव्याजदरमूल्यनिर्धारणस्वअनुशासनतन्त्रेण निर्गतस्य उपक्रमस्य अनुसारं अस्मिन् समये विद्यमानबन्धकऋणानां समायोजनं -३० आधारबिन्दुभ्यः अधिकबिन्दुवृद्धियुक्तानां बंधकव्याजदराणां कृते ब्याजदराणि एकरूपेण भविष्यन्ति -30 आधारबिन्दुभ्यः न्यूनं न समायोजितम्, तथा च यत्र ते स्थिताः सन्ति तस्मिन् नगरे वर्तमानकार्यन्वयनात् न्यूनं न भवति नूतनबन्धकऋणानां न्यूनतमबिन्दुसीमा (यदि अस्ति)।
बीजिंग, शङ्घाई, शेन्झेन् च विहाय, एतत् बंधकव्याजदरसमायोजनं प्रथमगृहस्य द्वितीयगृहस्य च ऋणस्य एकीकृतनियमानुसारं समायोजितं भविष्यति इति गृहाणां संख्यायां भेदं न करोति।
विशेषतः, यदि बंधकस्य व्याजदरः (बीजिंग, शङ्घाई, शेन्झेन् च विहाय) lpr-30bp इत्यस्मात् अधिकः अस्ति, तर्हि lpr-30bp इत्यस्य समानरूपेण समायोजितः भविष्यति यदि बंधकस्य दरः बीजिंग, शङ्घाई, शेन्झेन् च प्रथम-गृहऋणः अस्ति; , तथा च व्याजदरः lpr-30bp इत्यस्मात् अधिकः अस्ति , lpr-30bp इत्यस्मै अपि एकरूपेण समायोजितः भविष्यति।
यदि बंधकं बीजिंग, शङ्घाई, अथवा शेन्झेन् इत्यत्र द्वितीयगृहऋणं भवति, तथा च व्याजदरः स्थानीयबन्धकव्याजदरनीतिनिम्नसीमायाः अपेक्षया अधिकः भवति, तर्हि बंधकव्याजदरः स्थानीयबन्धकव्याजदरनीतिनिम्नसीमायाः समानरूपेण समायोजितः भविष्यति (वर्तमानं, बीजिंग-नगरस्य पञ्चम-रिंग-मार्गस्य अन्तः द्वितीय-गृह-ऋणस्य निम्न-व्याज-दर-सीमा lpr-5bp , पञ्चम-रिंग-मार्गस्य बहिः, व्याज-दरस्य निम्न-सीमा lpr-25bp अस्ति; लिङ्गङ्ग-नगरे व्याज-दरस्य निम्न-सीमा अस्ति शांघाई मुक्तव्यापारक्षेत्रस्य तथा जियाडिंग्, किङ्ग्पु, सोङ्गजियाङ्ग, फेंगक्सियन, बाओशान्, तथा जिनशान मण्डलस्य नवीनक्षेत्रं एलपीआर-२५बीपी अस्ति, अन्यक्षेत्रेषु ब्याजदराणां निम्नसीमा एलपीआर-५बीपी अस्ति शेन्झेन्-नगरे द्वितीय-गृह-सुइट्-इत्येतत् lpr-5bp अस्ति) ।
अवगम्यते यत् एतत् आवासऋणव्याजदरसमायोजनं वाणिज्यिकव्यक्तिगतगृहऋणानां कृते अस्ति, भविष्यनिधिऋणानि च समायोजनस्य व्याप्तेः अन्तः न सन्ति गृहक्रेतृणां कृते सामग्रीं प्रदातुं वा प्रदातुं वा आवश्यकता नास्ति, तथा च बैंकः बैचसमायोजनं एकरूपेण करिष्यति।
ऋणभारं प्रभावीरूपेण न्यूनीकरोतु
उद्योगस्य बहवः अन्तःस्थजनाः अवदन् यत् गतवर्षे बन्धकव्याजदरे कटौतीयाः प्रथमचक्रस्य तुलने, एतेन समायोजनेन व्याप्तिः विस्तारिता, समायोजनं च अधिकं गहनं कृतम् ।
ग्वाङ्गडोङ्ग प्रान्तीयनगरनियोजनसंस्थायाः आवासनीतिसंशोधनकेन्द्रस्य मुख्यसंशोधकः ली युजिया अवदत् यत् अस्मिन् समये विद्यमानबन्धकानाम् व्याजदराणि न्यूनीकृतानि, प्रथमद्वितीयगृहऋणानां व्याजदराणि अपि न्यूनीकृतानि, यत् द्वितीयगृहऋणानां कृते अधिकं लाभप्रदं भविष्यति। तत्सह, प्रमुखनगरेषु प्रथमगृहऋणस्य भण्डारस्य अपि लाभः भविष्यति।
वुक्सी-नगरस्य निङ्ग-महोदयेन पत्रकारैः उक्तं यत् यदा सः स्वस्य द्वितीयं गृहं क्रीतवन् आसीत् तदा सः ५.७% ऋण-व्याजदरेण सह कुलम् १५३ लक्षं युआन् ऋणं गृहीतवान् lpr-30bp इत्यस्य स्तरं, तस्य बंधकव्याजदरे प्रत्यक्षतया 200bp अधिकं न्यूनीकरिष्यति।
व्याजदरेण न्यूनीकृत्य मासिकं भुक्तिः प्रायः १८०० युआन् न्यूनीकरिष्यते, कुलव्याजं च प्रायः ६,००,००० युआन् न्यूनीकरिष्यते इति निङ्गमहोदयः उत्साहेन पत्रकारैः उक्तवान्।
पूर्वं चीनस्य जनबैङ्कस्य गवर्नर् पान गोङ्गशेङ्ग् इत्यनेन दर्शितं यत् विद्यमानस्य बंधकव्याजदराणां न्यूनीकरणेन ५ कोटिगृहेषु १५ कोटिजनेषु च लाभः भविष्यति इति अपेक्षा अस्ति, येन गृहेषु कुलव्याजव्ययः प्रतिवर्षं प्रायः १५० अरब युआन् न्यूनीभवति समासे ।
ओरिएंटल जिन्चेङ्गस्य मुख्यः मैक्रो विश्लेषकः वाङ्ग किङ्ग् इत्यनेन विश्लेषणं कृतम् यत् "विद्यमानस्य बंधकव्याजदराणां एतत् बैच समायोजनेन द्वौ संकेतौ प्रकाशितौ: प्रथमं, निवासिनः उपभोगं वर्धयितुं; द्वितीयं, पतनं त्यक्त्वा स्थिरं कर्तुं अचलसम्पत्बाजारस्य प्रचारः। एतत् अस्ति विद्यमानगृहेभ्यः बंधकऋणं दातुं समकक्षं ‘आश्वासनं’ दीयते” इति ।
शङ्घाई यिजु रियल एस्टेट रिसर्च इन्स्टिट्यूट् इत्यस्य उपनिदेशकः यान युएजिनः अपि पत्रकारैः सह अवदत् यत् "विद्यमानस्य बंधकव्याजदराणां एतस्य समायोजनस्य अतीव उत्तमः मार्गदर्शकभूमिका अस्ति। यद्यपि प्रत्येकस्मिन् क्षेत्रे स्थितिः भिन्ना अस्ति तथापि सामान्यतया एतत् न्यूनीकर्तुं उत्तमं भूमिकां निर्वहति गृहक्रेतृणां उपरि भारः "मासिकस्य आपूर्तिदबावस्य न्यूनीकरणेन उपभोक्तृविश्वासं वर्धयितुं सकारात्मकः प्रभावः भविष्यति।"