2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
राष्ट्रीय-स्थानीय-"पुराण-नवीन"-नीतयः एकैकस्य अनन्तरं कार्यान्वयनेन, पूंजी-बाजारस्य लोकप्रियतायाः च सह, अस्मिन् वर्षे "गोल्डन-नव"-कार-विपण्यं पूर्णतया प्रचलति
अक्टोबर्-मासस्य प्रथमे दिने नूतनानि कारनिर्मातृबलाः गतमासे क्रमशः स्वस्य वितरणस्य स्थितिं घोषितवन्तः । तेषु ली ऑटो, लीपमोटर, एक्सपेङ्ग मोटर्स् इत्यादीनि सर्वाणि नूतनानि वितरण-अभिलेखानि स्थापितानि सन्ति, एनआईओ इत्यनेन अपि पञ्चमासान् यावत् क्रमशः २०,००० तः अधिकानि वाहनानि वितरितानि सन्ति ।
सितम्बरमासे ली ऑटो इत्यनेन ५३,७०९ नवीनकाराः वितरिताः, वर्षे वर्षे ४८.९४% वृद्धिः, तृतीयत्रिमासे १५२,८३१ वाहनानि वितरितवती, वर्षे वर्षे ४५.४% वृद्धिः, क अस्मिन् वर्षे कुलम् ३४१,८१२ वाहनानि वितरितानि।
३० सितम्बर् दिनाङ्कपर्यन्तं ली ऑटो इत्यस्य ऐतिहासिकसञ्चितवितरणं ९७५,१७६ वाहनानां यावत् अभवत्, अक्टोबर् मासे स्वस्य १० लक्षतमस्य नूतनकारस्य प्रसारणं वितरणं च प्रारभ्यते, यत् चीनस्य नूतनशक्तिशालिनः कारकम्पन्योः प्रथमः कोटिवाहनानां माइलस्टोन् भविष्यति "दशलाखं वाहनम् न केवलं विक्रयस्य आकङ्क्षा अस्ति, अपितु विक्रयस्य सञ्चयेन सह नूतनानां ऊर्जावाहनानां बुद्धिः विशेषतः बुद्धिमान् चालनप्रौद्योगिक्याः विकासः नूतनपदे गमिष्यति इति अपि अर्थः ऑटो, इत्यनेन उक्तं यत् ली ज़ियाङ्ग आर एण्ड डी निवेशः प्रौद्योगिकीसमानतां प्रवर्धयति "अस्माकं उत्पादाः प्रतिमासं एकस्य संस्करणस्य औसतदरेण ओटीए उन्नयनं कुर्वन्ति। आदर्शः नवीनः स्वायत्तः वाहनचालनप्रौद्योगिकी वास्तुकला अन्ततः अन्तः + वीएलएम प्रणाली दशभिः सह परीक्षणं आरब्धवान् अस्ति सहस्राणि जनाः” इति ।
द्वितीयस्थाने स्थितस्य लीपमोटर-संस्थायाः सेप्टेम्बरमासे ३३,७६७ नवीनकाराः वितरिताः, येन वर्षे वर्षे ११३.७२% वृद्धिः अभवत् । कम्पनीयाः कृते नूतनं मासिकवितरण-अभिलेखं स्थापयित्वा, तया द्वौ मासौ यावत् क्रमशः ३०,००० तः अधिकानि वाहनानि अपि वितरितानि सन्ति । जनवरीतः सितम्बरमासपर्यन्तं लीपमोटरवाहनानां सञ्चितवितरणं १७२,८६१ यूनिट् यावत् अभवत्, यत् वर्षे वर्षे ९४.६% वृद्धिः अभवत् ।
लीपमोटर इत्येतत् सम्प्रति विदेशेषु विपण्येषु नित्यं गमनम् करोति । २४ सितम्बर् दिनाङ्के यूरोपे लीप्मोटर सी१०, टी०३ च आधिकारिकतया प्रक्षेपणं कृतम्, तथा च इटलीदेशस्य मिलाननगरे वैश्विकमाध्यमपरीक्षणयात्रायाः आरम्भः अभवत् एतेन यूरोपे लीपमोटर इन्टरनेशनल् इत्यस्य आधिकारिकपदार्पणम् अभवत् अक्टोबर् १४ दिनाङ्के लीपमूर् इत्यस्य नूतनस्य बी-श्रृङ्खलायाः प्रथमं मॉडल् लीपमूर् बी-१० इत्यस्य आधिकारिकरूपेण अनावरणं २०२४ तमे वर्षे पेरिस्-आटो-प्रदर्शने भविष्यति । योजनायाः अनुसारं लीप्मो इन्टरनेशनल् आगामिषु वर्षत्रयेषु प्रतिवर्षं न्यूनातिन्यूनम् एकं मॉडलं विमोचयिष्यति, चतुर्थे त्रैमासिके वैश्विकविक्रयस्थानानि ३५० यावत् वर्धयितुं च स्टेलान्टिस् इत्यस्य वितरणमार्गाणां उपयोगं करिष्यति
द्वितीयस्य ब्राण्ड् mona इत्यस्य प्रथमस्य मॉडलस्य mona m03 इत्यस्य विक्रययोगदानेन xpeng motors इत्यनेन अष्टमासेषु प्रथमवारं एकस्मिन् मासे २०,००० तः अधिकानि वाहनानि वितरितानि, येन एनआईओ इत्येतत् एकस्मिन् झटके अतिक्रान्तम्। एक्सपेङ्ग मोटर्स् इत्यनेन सितम्बरमासे २१,३५२ नवीनकाराः वितरिताः, वर्षे वर्षे ३९.४६% वृद्धिः, मासे मासे ५२.१२% च वृद्धिः, कुलम् ९८,५६१ नवीनकाराः वितरिताः, वर्षे वर्षे; वर्षे २१.०२% वृद्धिः अभवत् ।
अगस्तमासस्य २७ दिनाङ्के xpeng mona m03 इति आधिकारिकरूपेण प्रारम्भः अभवत्, प्रथमस्य पूर्णवितरणमासस्य अन्तः १०,००० यूनिट्-अधिकं वितरणं जातम् । उद्योगस्रोतानां अनुसारं एम०३ इत्यस्य दैनिकं आदेशमात्रा २००० यूनिट् अधिकं भवितुम् अर्हति ।
"xpeng mona m03 इत्यस्य प्रक्षेपणात् आरभ्य xpeng इत्येतत् सशक्तं उत्पादचक्रं प्रविशति तथा च द्रुतविकासस्य tailwind अवधिं प्रविशति।" स्वायत्तवाहनहार्डवेयरमञ्चस्य, चतुर्थे त्रैमासिके . "mona m03 तथा p7+ वितरणस्य रैम्पिंग अप xpeng इत्यस्य मार्केट्-शेयरस्य महत्त्वपूर्णं विस्तारं करिष्यति। xpeng motors इत्यस्य विश्वासः अस्ति यत् अस्य वर्षस्य तृतीयचतुर्थत्रिमासे तस्य वितरणस्य मात्रायां महती वृद्धिः भविष्यति, चतुर्थे च वितरणमात्रायां नूतनं उच्चं स्तरं मारयिष्यति चतुर्थांश।"
एक्सपेङ्ग मोटर्स् इत्यस्य सदृशं एनआईओ अपि स्वस्य नूतनब्राण्ड् इत्यनेन आनयितानां वितरणानाम् विस्फोटस्य प्रतीक्षां कुर्वन् अस्ति । सेप्टेम्बरमासे एनआईओ इत्यनेन २१,१८१ नवीनकाराः वितरिताः, जनवरीतः सेप्टेम्बरमासपर्यन्तं कुलम् १४९,२८१ नवीनकाराः वितरिताः, येन वर्षे वर्षे ३५.७२% वृद्धिः अभवत् । तेषु एनआईओ ब्राण्ड् इत्यनेन सितम्बरमासे २०,३४९ नूतनानि काराः वितरितानि, यत् वर्षे वर्षे ३०.१% वृद्धिः अभवत्, यत् पञ्चमासान् यावत् क्रमशः २०,००० वाहनानि अतिक्रान्तवान् अस्मिन् वर्षे तृतीयत्रिमासे एनआईओ ब्राण्ड् इत्यनेन कुलम् ६१,०२३ नूतनानि काराः वितरितानि, येन एकत्रिमासे वितरणस्य नूतनं उच्चतमं स्तरं स्थापितं ।
लेडो ब्राण्ड् इत्यस्य प्रथमस्य मॉडलस्य एल६० इत्यस्य वितरणं २८ सितम्बर् दिनाङ्के आरब्धम्, यत्र कुलम् ८३२ यूनिट् वितरिताः । यद्यपि आदेशस्य मात्रा न घोषिता तथापि एनआईओ-संस्थायाः अध्यक्षस्य ली बिन् इत्यस्य मते लेडो एल६० इत्यस्य विमोचनदिने "पूर्वमेव आदेशस्य प्रचण्डसंख्या आसीत्" एनआईओ इत्यनेन उक्तं यत् अक्टोबर् मासे लेडो ब्राण्ड् इत्यस्य उत्पादनं, निर्माणं, वितरणं च त्वरितं भविष्यति। अधुना लेडो-नगरस्य राष्ट्रव्यापिरूपेण १२५ भण्डाराः सन्ति, येषु ५७ नगराणि सन्ति, अक्टोबर्-मासे ५५ अधिकानि भण्डाराणि योजयितुं योजना अस्ति, येन १८० भण्डाराः भवन्ति ।
अद्यापि सुप्तकालस्य नेझा ऑटोमोबाइल इत्यनेन सितम्बरमासे १०,११८ नवीनकाराः वितरिताः, वर्षे वर्षे २३.४१% न्यूनता, मासे मासे ८.०६% न्यूनता च अभवत् मासद्वयं यावत् क्रमशः ।
विदेशेषु विपण्येषु अपि लोभं कुर्वन् नेझा ऑटोमोबाइलः ३० सितम्बर् दिनाङ्के ब्राजील्-देशे प्रवेशं कृतवान् सम्प्रति नेझा-आटोमोबाइल-संस्थायाः ब्राजील-विपण्ये ३० तः अधिकानि डीलरशिप्-भण्डाराः उद्घाटितानि सन्ति, येषु प्रथम-द्वितीय-तृतीय-स्तरीय-नगरयोः मुख्यविक्रयक्षेत्राणि सन्ति २०२५ तमे वर्षे ब्राजील्देशे भण्डारं उद्घाटयितुं अपेक्षा अस्ति परिमाणं दुगुणं भविष्यति। आगामिषु वर्षद्वयेषु नेझा ऑटोमोबाइलः स्वस्य वैश्विकविक्रयजालस्य विस्तारं कृत्वा ५० देशान् क्षेत्रान् च व्याप्य ५०० विदेशेषु विक्रयसेवास्थानानि स्थापयितुं योजनां करोति