समाचारं

ए-शेयर-इतिहासस्य उन्मत्त-विपण्य-स्थितीनां भवता कतिवारं अनुभवः कृतः?

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना ए-शेयर-विपण्यम् अत्यन्तं उष्णं जातम्, निवेशकाः उत्साहिताः अपि सन्ति, नूतनाः प्रवेशकाः अपि समूहेन आगच्छन्ति, केचन निवेशकाः अपि उद्घोषयन्ति स्म यत् "आशासे वयं १०,००० अंकैः विजयं प्राप्नुमः!" ए-शेयरस्य इतिहासं पश्चात् पश्यन् उन्मत्तवृषभविपणयः असामान्याः न सन्ति । यदि किमपि अभावः अस्ति तर्हि टिप्पणीक्षेत्रे निःशङ्कं योजयन्तु!

प्रथमा उन्मत्तगोप्रसङ्गः : एकस्मिन् दिने सूचकाङ्कः द्विगुणः अभवत्

१९९२ तमे वर्षे मे-मासस्य २१ दिनाङ्के शङ्घाई-स्टॉक-एक्सचेंज-संस्थायाः मूल्यसीमासु शिथिलीकरणं भविष्यति इति घोषितम् ।

तस्मिन् समये केवलं १५ स्टॉक्-आकारस्य कार्निवलस्य समये लघु औद्योगिक-यन्त्राणि, विशेष-आकारस्य इस्पात-पाइप्स्, जियाफेङ्ग्-कम्पनी, द्वितीय-वस्त्र-यन्त्राणि च इत्यादीनि स्टॉक्-आदीनि सर्वाणि ३००% अधिकं वर्धितानि , लघु औद्योगिकयन्त्राणि ४७०.८% वृद्ध्या देशस्य नेतृत्वं कृतवन्तः ।

तस्मिन् समये विपण्यदृश्यं पश्चाद् दृष्ट्वा व्यापारव्यवस्थायां परिवर्तनस्य, प्रबलविपण्यप्रत्याशायाः च कारणेन निवेशकाः शेयरविपण्ये प्रवहन्ति स्म, प्रतिभूतिसंस्थानां व्यापारविभागाः जनसङ्ख्यायुक्ताः आसन्, व्यापारकाउण्टरस्य पुरतः दीर्घाः पङ्क्तयः अपि आसन् . अस्य अपूर्वव्यापार-उत्साहस्य सामना कर्तुं बहवः दलालाः निवेशकानां व्यापार-आवश्यकतानां पूर्तये तत्कालं काउण्टर्-इत्येतत् योजयितुं प्रवृत्ताः आसन् ।

द्वितीयः उन्मत्तगोप्रसङ्गः : ५.१९ विपण्यम्

१९९९ तमे वर्षे मेमासस्य १९ दिनाङ्के यदा राज्यपरिषद् पूंजीबाजारस्य सशक्तविकासस्य विषये शुभसमाचारं प्रकाशितवती तदा चीनीयशेयरबजारेण अद्यपर्यन्तं सर्वाधिकं शानदारं वृषभविपण्यं प्रारब्धवान् शङ्घाईसमष्टिसूचकाङ्कः प्रायः १०५० बिन्दुभ्यः आरब्धः, ततः एकमासपश्चात् १७५६ बिन्दुपर्यन्तं प्राप्तवान्

विपणः अतीव सहसा आगतः, पूर्वं किमपि चेतावनीम् अवाप्तवान्, एकदा आरब्धः तदा तस्य वर्षस्य मे १९ तः जून ३० पर्यन्तं ३१ व्यापारदिनेषु केवलं ८ व्यापारदिनानि एव पतितानि, सूचकाङ्कः च प्रायः अग्रे गतः रेखा ६० डिग्री प्रवणता आरोही नालिका आरोहति स्म, अल्पकालीनलाभाः च आश्चर्यजनकाः आसन् ।

तृतीया उन्मत्तगोप्रसङ्गः : सार्धवर्षपर्यन्तं वृषभविपणः

२००६ तमस्य वर्षस्य जनवरीतः २००७ तमस्य वर्षस्य अक्टोबर्-मासपर्यन्तं चीनीय-शेयर-बजारः अभूतपूर्वं वृषभ-बाजारं प्रारभत । ए-शेयरस्य इतिहासे एतत् बृहत्तमं वृषभविपण्यम् अपि अस्ति विभिन्नपक्षेभ्यः विश्लेषणं कृत्वा अस्य वृषभविपण्यस्य मुख्यकारणानि निम्नलिखितरूपेण सन्ति ।

प्रथमं, वैश्विक-आर्थिक-समृद्ध्या विश्व-अर्थव्यवस्थायाः अतितापः जातः, अपि च तया चीनस्य बृहत्-परिमाणस्य निर्यातस्य कारणं जातम्, बृहत्-परिमाणेन निर्यातेन चीनस्य विदेशीय-विनिमय-भण्डारस्य तीव्र-वृद्धिः प्रवर्धिता, चीन-देशस्य अर्थव्यवस्थायाः तीव्र-वृद्धिः च अभवत् आरएमबी इत्यस्य प्रशंसा।

द्वितीयं, प्रारम्भिकपदे चतुर्वर्षीयेन ऋक्षविपणेन विपण्यस्य आधारः स्थापितः, भागव्यापारसुधारेन च विपण्यस्य अवसरः प्राप्तः तस्मिन् समये ए-शेयर-विपण्ये सूचीबद्ध-कम्पनीनां भागाः व्यापारयोग्य-शेयर-अव्यापार-भागेषु विभक्ताः आसन् तेषु राज्यस्वामित्वयुक्ताः भागाः, कानूनी-व्यक्ति-शेयराः च साधारण-शेयर-वत् सूचीकृत्य प्रसारयितुं न शक्यन्ते स्म -स्वामित्वयुक्तेषु भागेषु, कानूनीव्यक्तिभागेषु, साधारणशेयरेषु च "एकेषु भागेषु भिन्नाः अधिकाराः, समानेषु भागेषु च भिन्नाः लाभाः आसन् "स्थितिः पूंजीबाजारस्य सुधारस्य, उद्घाटनस्य, स्थिरविकासस्य च आवश्यकतां पूरयितुं न शक्नोति। तथा च शेयरबजारस्य विकासाय अनुकूलं न भवति।

यदा २००५ तमे वर्षे मध्यभागे शङ्घाई-समष्टिसूचकाङ्कः ९९८ अंकं प्राप्तवान् तदा नियामकाः अवदन् यत् यदि राज्यस्वामित्वयुक्ताः भागाः पूर्णतया प्रसारिताः भविष्यन्ति तर्हि ते पूर्णतया प्रसारिताः भविष्यन्ति इति । सहसा रहस्यपूर्णं बलं विपण्यां प्रविष्टवती, ततः विपण्यं ३% वर्धितम् एकदिनानन्तरं शङ्घाई-कम्पोजिट् पुनः ८.२१% वर्धितः । एतेन महान् वृषभविपण्यस्य पूर्वाभ्यासः अभवत् ।

चतुर्थः उन्मत्तवृषभः : २०१५ तमस्य वर्षस्य उत्तोलितवृषभः

मे २०१४ तमे वर्षे चीनप्रतिभूतिनियामकआयोगेन "जीईएम-मध्ये स्टॉक्स्-इत्यस्य प्रारम्भिकसार्वजनिकप्रस्तावस्य प्रशासनिक-उपायाः" तथा च "जीईएम-सूचीकृतकम्पनीभिः प्रतिभूति-निर्गमनस्य प्रशासनस्य अन्तरिम-उपायाः" जारीकृताः, येन... जीईएम विषये आईपीओ कृत्वा जीईएम कृते पुनर्वित्तव्यवस्था स्थापिता शिथिलवित्तीयवातावरणं प्रत्यक्षतया अस्य वृषभविपण्यस्य उत्प्रेरकं कृतवान् ।

२०१४ तमस्य वर्षस्य जुलैमासे शङ्घाई-समष्टि-सूचकाङ्कः पञ्चवर्षेभ्यः अधिकेभ्यः अधोगति-रेखायाः बहिः गतवान्, तथा च क्रमशः १२०-दिवसीय-रेखां २५०-दिवसीयं वृषभ-ऋक्ष-रेखां च पारं कृत्वा तकनीकी-वृषभ-विपण्ये प्रवेशं कृतवान् सामान्यः ऊर्ध्वगामिनी प्रवृत्तिः, सर्वे क्षेत्राः एकत्र उत्थिताः, विपण्यसूचकाङ्कः च उतार-चढावः, वर्धितः च । विशेषतः तस्य वर्षस्य नवम्बरमासात् आरभ्य निरन्तरं रिजर्व-आवश्यकता-अनुपातेन व्याज-दर-कटनेन च, वित्तपोषण-व्याज-दरेषु तीव्र-क्षयस्य कारणेन मार्केट-मूल्यांकनेषु समर्थन-प्रभावः अभवत्, शङ्घाई-समष्टि-सूचकाङ्कस्य विस्फोट-वृद्धिः आरब्धा, व्यापार-मात्रायां च वृद्धिः आरब्धा निरन्तरम् । २०१५ तमस्य वर्षस्य जूनमासस्य १२ दिनाङ्कपर्यन्तं प्रायः एकवर्षीयस्य वृषभविपण्यस्य कालखण्डे शङ्घाई-समष्टिसूचकाङ्के १५२%, शेन्झेन्-घटकसूचकाङ्के १४६% वृद्धिः, वृद्धि-उद्यम-विपण्ये च सर्वाधिकं वृद्धिः अभवत्, १७७% यावत् मोटा-मोटी आँकडानि दर्शयन्ति यत् अस्मिन् परिधिमध्ये प्रत्येकं गृहं औसतेन ६७०,००० युआन्-रूप्यकाणि अर्जयितुं शक्नोति ।

परन्तु उत्तोलनेन चालितः अयं वृषभविपण्यः दुःखदरूपेण समाप्तः तदनन्तरं शेयरबजारस्य दुर्घटना २.०, शेयरबजारस्य दुर्घटना ३.० च अभवत् इदानीं पश्चात् पश्यन् बहवः निवेशकाः अद्यापि तत् सजीवरूपेण स्मर्यन्ते

पञ्चमः उन्मत्तगोः : २०२४ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य २४ दिनाङ्के आरभ्यते, अद्यापि च प्रचलति ।

ए-शेयरस्य इतिहासं पश्चात् पश्यन् उन्मत्तवृषभविपण्यं द्रष्टुं न असामान्यं, तथा च विपण्यस्य दैनिकसीमा अपि अनेकवारं घटिता अस्ति निवेशकानां कृते, यद्यपि ते वृषभविपण्ये बहु धनं अर्जयन्ति, केवलं कतिपयानि जनाः अक्षताः पलायितुं लाभं च ताडयितुं शक्नुवन्ति। शेयरबजारे सप्तहानिः, द्वौ ड्रॉ, एकः लाभः च इति प्रतिमानं पुनः पुनः कृतम् अस्ति । अतः ये निवेशकाः ए-शेयर-अवकाशात् पूर्वं उन्मत्तवृषभं त्यक्तवन्तः, तेषां कृते अल्पकालीन-अभावस्य चिन्ता कर्तुं आवश्यकता नास्ति निवेशः दीर्घकालीनः धावनः अस्ति, अस्थायी-उच्च-नीच-योः कृते स्पर्धां कर्तुं आवश्यकता नास्ति |.