समाचारं

अमेरिकीराष्ट्रीयपरिवहनसुरक्षामण्डलम् : ४० तः अधिकैः विदेशीयविमानसेवाभिः प्रयुक्ताः बोइङ्ग् ७३७ विमानाः सुरक्षाजोखिमान् जनयितुं शक्नुवन्ति

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् xiong chaoran] ३० सितम्बर् दिनाङ्के स्थानीयसमये रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं अमेरिकी-राष्ट्रीय-परिवहन-सुरक्षा-मण्डलेन (ntsb, अमेरिकी-सङ्घीय-सर्वकारस्य स्वतन्त्र-एजेन्सी) तस्मिन् दिने उक्तं यत् ४० तः अधिकाः विदेशीयाः विमानसेवाः बोइङ्ग्-इत्यस्य उपयोगं कुर्वन्ति ७३७ विमानाः पतवारनियन्त्रणप्रणाल्याः सम्भाव्यसुरक्षाजोखिमाः भवितुम् अर्हन्ति ।

पूर्वं यूटीएसबी इत्यनेन स्थानीयसमये २६ सितम्बर् दिनाङ्के "आपातकालीनसुरक्षापरामर्शपत्रं" जारीकृतम्, यत्र केषुचित् बोइङ्ग् ७३७ विमानेषु पतवारनियन्त्रणप्रणाली अटत् इति सूचितम् अस्मिन् वर्षे फेब्रुवरी-मासस्य ६ दिनाङ्के न्यूजर्सी-नगरस्य नेवार्क-विमानस्थानके अवतरन् युनाइटेड्-एयरलाइन्स्-बोइङ्ग्-७३७-मैक्स-८-विमानस्य दुर्घटना अभवत् ।

३० सितम्बर् दिनाङ्के एनटीएसबी इत्यनेन अपि प्रकटितं यत् २०१९ तमे वर्षे द्वयोः विदेशीयसञ्चालकयोः पतवारनियन्त्रकाणां सङ्गतिः समाना दुर्घटना अभवत् इति ज्ञातम् । "अस्माकं चिन्ता अस्ति यत् अन्ये विमानसेवाः न जानन्ति यत् तेषां ७३७ विमानाः विमाने एते (समस्याजनकाः) एक्ट्यूएटर् सन्ति।"

एनटीएसबी इत्यनेन २६ सितम्बर् दिनाङ्के उक्तं यत् अमेरिकीविमानसेवाः प्रभावितैः एक्ट्यूएटरैः सुसज्जितं किमपि बोइङ्ग् ७३७ विमानं न उड्डीयन्ते, यत् एनजी विमाने वैकल्पिक-अवरोहण-प्रणाली सहितं केषुचित् ७३७ max तथा पूर्व-पीढीयाः ७३७ विमानेषु स्थापितानि सन्ति

एनटीएसबी इदानीं अपि कथयति यत् न्यूनातिन्यूनं ४० विदेशीयविमानसेवाभिः संचालितेषु सक्रियविमानेषु २७१ प्रभाविताः भागाः स्थापिताः भवितुम् अर्हन्ति, येषु १६ अद्यापि अमेरिकी-पञ्जीकृतविमानेषु स्थापिताः भवितुम् अर्हन्ति, तथा च ७५ यावत् भागाः आफ्टरमार्केट्-अनुप्रयोगेषु उपयुज्यन्ते स्यात् संस्थापनम् । एनटीएसबी, एफएए च न निर्धारितवन्तौ यत् के विमानसेवाभिः भागानां उपयोगः कृतः स्यात् ।

गतसप्ताहे व्हाइटकर इत्यनेन सह अस्य विषयस्य विषये भाषमाणा होमण्डी इत्यस्याः चिन्ता अस्ति यत् "अस्माभिः 'आपातकालीनसुरक्षापरामर्शदातृ' इति प्रतिवेदनं निर्गन्तुं पूर्वं faa एतत् अधिकं गम्भीरतापूर्वकं न गृह्णाति" इति। एफएए इत्यनेन उक्तं यत् एनटीएसबी इत्यस्य अनुशंसाः गम्भीरतापूर्वकं गृह्णाति, अक्टोबर् मासे अतिरिक्तं सिमुलेटर् परीक्षणं कर्तुं योजना अस्ति।

faa सुधारात्मककार्याणि समीक्षासमित्याः 27 सितम्बर् दिनाङ्के मिलित्वा उक्तं यत्, प्रभावितविमानकार्यकारीभिः सह सम्मेलनकॉलं आहूतुं शीघ्रं गच्छति यत् तेषां कृते आवश्यका सूचना अस्ति, यत्र कार्यवाही कर्तव्या इति किमपि अनुशंसां अपि सन्ति।

युनाइटेड् गतसप्ताहे अवदत् यत् समस्याप्रदाः पतवारनियन्त्रणभागाः केवलं नवबोइङ्ग् ७३७ विमानेषु एव स्थापिताः ये मूलतः अन्यविमानसेवानां कृते निर्मिताः आसन् तथा च अस्मिन् वर्षे पूर्वमेव एते भागाः निष्कासिताः इति।

एनटीएसबी इत्यनेन ३० सितम्बर् दिनाङ्के बोइङ्ग् इत्यस्य आलोचना कृता यत् सः यूनाइटेड् एयरलाइन्स् इत्यस्मै न सूचितवान् यत् तया प्राप्ताः ७३७ विमानाः "पतवारनियन्त्रणप्रणाल्याः सह यांत्रिकरूपेण सम्बद्धाः" इति एक्ट्यूएटरैः सुसज्जिताः सन्ति तथा च अन्यविमानसेवाः एतेषां एक्ट्यूएटर्-इत्यस्य अस्तित्वस्य विषये अवगताः न भवेयुः इति चिन्ताम् अपि प्रकटितवती

"यदि न्यून-उच्चतायाः उड्डयनस्य वा अवरोहणस्य वा समये रोल-गाइडेन्स-एक्ट्यूएटरः विफलः भवति तर्हि उड्डयन-दलः किं भविष्यति इति न जानाति स्यात् एनटीएसबी-संस्थायाः एतादृशी विफलता "अस्वीकार्यम्" इति ।

३० सेप्टेम्बर् दिनाङ्के बोइङ्ग्-संस्थायाः शेयरमूल्यं २.७% न्यूनीकृतम्, ततः कम्पनी सम्बद्धवार्तासु टिप्पणीं कर्तुं न अस्वीकृतवती । बोइङ्ग् इत्यनेन गतसप्ताहे उक्तं यत् अगस्तमासे प्रभावितानां ७३७ विमानानाम् संचालकानाम् सूचनां दत्तवती यत् "पतवाररोलमार्गदर्शनसञ्चालकस्य सम्भाव्यसमस्या" इति।

एताः समस्याः बोइङ्ग् इत्यस्य नवीनतमाः विघ्नाः इति रायटर्-पत्रिकायाः ​​सूचितम् । अस्मिन् वर्षे जनवरीमासे ५ दिनाङ्के अलास्का एयरलाइन्स् ७३७ max ९ यात्रीविमानस्य द्वारं (द्वारप्लगं, अथवा अन्तर्निर्मितं आपत्कालीनद्वारं) उच्चोच्चतायाः उड्डयनस्य समये पतितम् अयं दुर्घटना पुनः पूर्वमेव घोटालाग्रस्तं बोइङ्गं डुबकी मारितवान् trouble.विशालसंकटस्य मध्ये ते पुनः "स्वस्य मूलरूपे प्रत्यागताः" सुरक्षाविषयाणां श्रृङ्खलायाः सामनां कृतवन्तः ।

स्थानीयसमये ६ अगस्तदिनाङ्के सीएनएन-संस्थायाः प्रतिवेदनानुसारं एनटीएसबी-संस्थायाः दुर्घटनाविषये द्विदिनात्मके अन्वेषणसुनवाये अन्वेषकाः बोइङ्ग्-कर्मचारिभ्यः सुरक्षा-सम्बद्धाः केचन प्रश्नाः पृष्टवन्तः, दुर्घटना-विमान-सम्बद्धाः कर्मचारिणः तत् प्रकटितवन्तः भारस्य, तात्कालिकस्य च कार्यभारस्य कारणात् ते त्रुटिं परिहरितुं न शक्तवन्तः ।

बोइङ्ग्-संस्थायाः एकः कर्मचारी अवदत् यत् एकदा विमान-संयोजन-प्रक्रियायां समस्या भवति तदा बहु कार्यं पुनः कर्तव्यं भवति, यदा समस्याः आविष्कृताः भवन्ति तदा प्रतिदिनं बोइङ्ग-विमानाः मरम्मतार्थं प्रेष्यन्ते "द्वार-प्लग्-प्रतिस्थापनं यथा अण्डरवेयर-परिवर्तनं भवति तथा भवति " " . "प्रतिदिनं विमानयानानि आगच्छन्ति, प्रतिदिनं समस्याः अपि भवन्ति" इति अन्यः कर्मचारी अपि अवदत् ।

सीएनएन इत्यनेन उक्तं यत् यतः एफबीआय-संस्थायाः यात्रिकान्, चालकदलं च सूचितं यत् ते अपराधस्य शिकाराः इति गण्यन्ते, अतः अस्मिन् वर्षे जनवरी-मासस्य ५ दिनाङ्के घटितस्य घटनायाः कारणात् बोइङ्ग्-इत्यस्य उपरि आपराधिक-आरोपाः दाखिलाः भवितुम् अर्हन्ति

वस्तुतः एतस्मात् पूर्वमपि बोइङ्ग्-कम्पनी आपराधिक-आरोपस्य सम्भावनायाः सामनां कृतवती यतोहि कम्पनी स्वस्य ७३७ max-विमानस्य प्रारम्भिकप्रमाणीकरणप्रक्रियायां faa-सङ्गठनेन सह काश्चन समस्याः गोपितवती, यस्य परिणामेण विमानस्य डिजाइन-दोषाः अभवन् येषां कारणात् दुर्घटना अभवत् इति विश्वासः आसीत् २०१८, २०१९ च वर्षेषु इन्डोनेशिया-इथियोपिया-देशयोः द्वयोः घातकविमानदुर्घटनानां कारणम्, यत्र ३४६ जनाः मृताः ।

२०२१ तमस्य वर्षस्य जनवरीमासे बोइङ्ग्-संस्था अमेरिकीन्यायविभागेन च एकस्य निपटनस्य सहमतिः अभवत् यत् प्रमाणीकरणप्रक्रियायाः कालखण्डे faa-सङ्घटनं वञ्चयन्तः बोइङ्ग्-कर्मचारिणां आपराधिक-अभियोजनं त्रयः वर्षाणि यावत् स्थगितम् अस्मिन् वर्षे जनवरीमासे ५ दिनाङ्के कतिपयेभ्यः दिनेभ्यः अनन्तरं त्रिवर्षीयः परिवीक्षाकालः समाप्तः भवितुम् अर्हति स्म, परन्तु अलास्का-विमानसेवायाः द्वारपतनस्य घटनायाः अनन्तरं अमेरिकीन्यायविभागेन अन्वेषणं पुनः उद्घाटितम्

अस्मिन् वर्षे प्रथमषड्मासेषु बोइङ्ग्-संस्थायाः विक्रयः ७०% न्यूनः अभवत् । अस्मिन् वर्षे जूनमासे बोइङ्ग्-कम्पनी केवलं त्रीणि यात्रीविमानानि विक्रीतवान्, येषु एकं अस्मिन् वर्षे जनवरी-मासस्य ५ दिनाङ्के दुर्घटितस्य विमानस्य स्थाने अलास्का-विमानसेवायाः कृते विक्रीतम् अधुना उत्पादनं वर्धयितुं, कम्पनीयाः प्रतिष्ठां वर्धयितुं च प्रयतमाना बोइङ्ग् इति संस्था पुनः आहतः अस्ति ।

१२ सितम्बर् दिनाङ्के स्थानीयसमये अमेरिकादेशस्य सिएटल-पोर्ट्लैण्ड्-क्षेत्रेषु बोइङ्ग्-कर्मचारिणः ९४.६% मतदानं कृतवन्तः यत् बोइङ्ग्-इत्यनेन तस्य बृहत्तम-सङ्घस्य च अन्तर्राष्ट्रीय-मशीनिस्ट्-विमानकार्यकर्तृसङ्घस्य (iam) प्रस्तावितस्य प्रस्तावस्य विरुद्धं ९४.६% मतदानं कृतम् अस्थायी सम्झौता। ९६% श्रमिकाः हड़तालस्य पक्षे मतदानं कृतवन्तः, यत् हड़तालस्य कृते आवश्यकं २/३ मतं दूरम् अतिक्रान्तम् । बोइङ्ग् इत्यस्य अन्तरिमसौदां अङ्गीकृत्य बहुमतेन मतदानं कृत्वा १३ सितम्बर् दिनाङ्के प्रातःकाले ३०,००० तः अधिकाः श्रमिकाः हड़तालं कृतवन्तः ।

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​ज्ञापनं यत् २००८ तमे वर्षात् परं बोइङ्ग्-कम्पनीयाः प्रथमः श्रमिक-हड़तालः आसीत्, अपि च महतीं हड़तालम् आसीत् । जनवरीमासे सुरक्षाघटनायाः अनन्तरं विमानस्य उत्पादनं वर्धयितुं उपायान् अन्विष्यमाणायाः पूर्वमेव नाजुकस्य आपूर्तिशृङ्खलायाः कारणात् एषा हड़तालः अधिकं बाधितुं शक्नोति।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।