समाचारं

फाल्कन् ९ रॉकेट् पुनः विकारं करोति, मासत्रयेण तृतीयवारं ग्राउण्ड् अभवत्

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[sinhua news agency micro-feature] faa इत्यनेन space exploration technology company (spacex) इत्यस्य "falcon 9" मुख्यप्रक्षेपणवाहनस्य प्रक्षेपणं ३० सितम्बर् दिनाङ्के स्थगितम् यतः कतिपयदिनानि पूर्वं "falcon 9" इत्यनेन प्रक्षेपणं कृतम् a malfunction मानवस्य उड्डयनमिशनस्य समये अभवत्, द्वितीयचरणस्य रॉकेट् लक्ष्यक्षेत्रे न अवतरत् ।

विगतमासत्रयेषु फाल्कन् ९ इत्यस्य ग्राउण्ड्-करणं तृतीयवारं भवति ।

स्पेसएक्स् इत्यनेन नासा-सङ्घस्य अन्तरिक्षयात्रिकद्वयं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति परिवहनार्थं २८ सितम्बर्-दिनाङ्के योजनानुसारं फाल्कन् ९ इति विमानं प्रक्षेपितम् । गौण-इञ्जिनेन अन्तरिक्षयात्रिकान् वहन्तं पेलोड् लक्ष्यकक्षायां प्रेषितस्य अनन्तरं पुनः प्रज्वलितुं सामान्यरूपेण पृथक् कर्तुं च असफलम् अभवत् अर्थात् "कक्षाविहीनप्रज्वलनम्" कार्यं कृतवान् एतत् एकं नियमितं कार्यं यत् द्वितीयचरणस्य रॉकेटस्य उड्डयनं समाप्तं कृत्वा पुनः वायुमण्डले पुनः प्रवेशं कर्तुं शक्नोति ।

एफएए इत्यनेन उक्तं यत् यद्यपि विफलतायाः कारणेन कोऽपि क्षतिः वा सम्पत्तिक्षतिः वा न अभवत्, तथा च अन्तरिक्षयात्रिकाः सुरक्षितरूपेण अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्राप्य योजनानुसारं डॉकिंग्-कार्यं सम्पन्नवन्तः, तथापि स्पेसएक्स्-इत्यस्य अस्थायीरूपेण फाल्कन्-९-इत्यस्य ग्राउण्ड्-करणस्य आवश्यकता वर्तते यावत् विफलतायाः कारणं न चिह्नितं भवति faa निजीउद्योगस्य रॉकेटस्य प्रक्षेपणस्थलस्य च सुरक्षां निरीक्षते, सार्वजनिकसुरक्षां च सुनिश्चितं करोति ।

स्पेसएक्स् इत्यनेन सामाजिकमाध्यमेषु उक्तं यत् असफलतायाः कारणेन द्वितीयचरणस्य रॉकेटः प्रशान्तमहासागरस्य एकस्मिन् क्षेत्रे पतितः, faa द्वारा निर्दिष्टात् सुरक्षाक्षेत्रात् विचलितः "अस्माभिः मूलकारणस्य गहनतया अवगमनानन्तरं पुनः प्रक्षेपणं आरभेमः समस्या” इति ।

"falcon 9" इति विश्वस्य प्रथमः कक्षीयस्तरीयः पुनःप्रयोगयोग्यः रॉकेट् अस्ति, सम्प्रति अमेरिकादेशस्य एकमात्रः रॉकेटः अस्ति यः नियमितरूपेण अन्तरिक्षयात्रिकान् अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति नेतुं शक्नोति "falcon 9" इति स्पेसएक्स् इत्यस्य मुख्यं प्रक्षेपणवाहनस्य मॉडलं प्रतिसप्ताहं औसतेन २ तः ३ रॉकेट्-पर्यन्तं प्रक्षेपणं करोति ।

११ जुलै दिनाङ्के "फाल्कन ९" गौण इञ्जिनं विफलं जातम्, येन तस्य वहिताः २० "स्टारलिङ्क्" उपग्रहाः अभिप्रेतकक्षायां न प्रविष्टाः । तदनन्तरं faa इत्यनेन २०१६ तः प्रथमवारं फाल्कन् ९ इत्यस्य ग्राउण्ड् करणस्य आदेशः दत्तः । १५ दिवसेभ्यः अनन्तरं ग्राउण्डिंग् आदेशः उत्थापितः भविष्यति। अगस्तमासस्य २८ दिनाङ्के फाल्कन् ९ इत्यस्य स्टारलिङ्क् इन्टरनेट् उपग्रहप्रक्षेपणकार्यक्रमे अवतरितुं असफलम् अभवत् । "फाल्कन ९" पुनः ग्राउण्ड् कृत्वा त्रिदिनानन्तरं पुनः उड्डयनं कृतवान् । (अन्तम्) (वाङ्ग होङ्गबिन्) ९.

कीवर्ड: "बाज ९" (बाज ९) २.