समाचारं

जुफेङ्ग इन्वेस्टमेण्ट् कन्सल्टिङ्ग् इत्यस्य नूतनग्राहकानाम् ३ मासानां कृते निलम्बनस्य आदेशः दत्तः

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[परिचयः] जुफेङ्ग इन्वेस्टमेण्ट् कन्सल्टिङ्ग् बीजिंग शाखायाः नूतनग्राहकानाम् ३ मासानां कृते निलम्बनस्य आदेशः दत्तः

चाइना फण्ड् न्यूज इत्यस्य संवाददाता नान् शेन्

३० सितम्बर् दिनाङ्के बीजिंग-प्रतिभूति-नियामक-ब्यूरो-संस्थायाः स्वस्य वेबसाइट्-मध्ये एकं सूचनां जारीकृतम्, यत्र शान्क्सी-जुफेङ्ग-निवेश-सूचना-कम्पनी-लिमिटेड् (अतः परं जुफेङ्ग-निवेश-परामर्शः इति उच्यते)-इत्यस्य बीजिंग-शाखायाः विरुद्धं प्रशासनिक-पर्यवेक्षण-उपायान् कर्तुं योजना कृता, तस्याः निलम्बनस्य आदेशः दत्तः नवीनग्राहकाः।

पञ्चपक्षेषु उल्लङ्घनानि

अन्वेषणानन्तरं जुफेङ्ग इन्वेस्टमेण्ट् कन्सल्टिङ्ग् बीजिंग शाखायाः निम्नलिखित उल्लङ्घनानि अभवन् ।

प्रथमं, केचन विपणिकाः एकपक्षीयरूपेण स्वव्यापारविकासस्य समये उच्च-उपजलाभप्रकरणानाम् प्रचारं कृतवन्तः, कम्पनीसेवानां उपयोगे सम्भाव्यजोखिमानां उचितस्मरणं दातुं असफलाः, भ्रामकविपणनप्रचारं कृतवन्तः, निवेशप्रतिफलनस्य प्रतिज्ञां वा गारण्टीं वा दत्तवन्तः

द्वितीयं, केषाञ्चन निवेशसल्लाहकारानाम् निवेशपरामर्शः व्यावसायिकसञ्चालनसमर्थनप्रणालीसमीक्षायां लेशान् न त्यक्तवान्, तथा च केषाञ्चन निवेशपरामर्शसहायकानां निवेशसल्लाहकारानाम् निवेशपरामर्शसञ्चारस्य अभिलेखाः च लेशान् न त्यक्तवन्तः

तृतीयम्, यदा प्रतिभूतिसंशोधनप्रतिवेदनानां आधारेण ग्राहकानाम् निवेशस्य अनुशंसाः क्रियन्ते स्म तदा प्रतिभूतिसंशोधनप्रतिवेदनानां प्रकाशकस्य विमोचनतिथिः च ग्राहकेभ्यः न प्रकटिता आसीत्

चतुर्थं, कम्पनीयाः तत्कालीनस्य अनुपालनपदाधिकारिणः कम्पनीद्वारा व्यवस्थापितः यत् सः ग्राहकानाम् निवेशपरामर्शसेवाः निरन्तरं प्रदातुं शक्नोति येषां सेवासम्झौतानां अवधिः समाप्तः आसीत्, येषां शिकायतां विवादाः च सन्ति

पञ्चमम्, एतादृशाः कर्मचारीः सन्ति ये विपणनं कर्तुं तथा स्टॉक-सञ्चालन-सुझाव-प्रदानार्थं सामान्य-प्रतिभूति-व्यापार-योग्यतां न प्राप्तवन्तः।

उपर्युक्तः व्यवहारः "प्रतिभूति-भविष्य-निवेश-परामर्श-प्रशासनस्य अन्तरिम-उपायाः" इत्यस्य अनुच्छेदस्य १२ तथा "प्रतिभूति-निवेश-परामर्श-व्यापारस्य अन्तरिम-प्रावधानस्य" अनुच्छेदस्य ३, १८, २४, २७ च उल्लङ्घयति

"प्रतिभूतिनिवेशपरामर्शव्यापारस्य अन्तरिमप्रावधानानाम्" अनुच्छेदस्य ३२ अनुसारं बीजिंगप्रतिभूतिनियामकब्यूरो जुफेङ्गनिवेशपरामर्शदातृबीजिंगशाखायाः विरुद्धं प्रशासनिकनियामकपरिहारं कर्तुं योजनां करोति यत् सा नूतनग्राहकान् मासत्रयपर्यन्तं निलम्बयितुं आदेशं ददाति। नवीनग्राहकानाम् निलम्बनस्य अवधिः समाप्तः भवति ततः परं कम्पनी सुधारणस्थितेः लिखितरूपेण सूचनां दास्यति बीजिंगप्रतिभूतिनियामकब्यूरो सुधारणस्थितेः आधारेण स्वीकृतिनिरीक्षणस्य आयोजनं करिष्यति सामान्यव्यापारसञ्चालनम्।

चोङ्गकिङ्ग-शाखा अपि "निलम्बिता" अस्ति ।

पूर्वं ७ जुलै २०२२ दिनाङ्के चोङ्गकिंग प्रतिभूति नियामक ब्यूरो इत्यनेन सूचना जारीकृत्य जुफेङ्ग इन्वेस्टमेण्ट् कन्सल्टिङ्ग् चोङ्गकिंग शाखायाः आदेशः दत्तः यत् प्रशासनिकनियामकपरिहारस्य निर्णयस्य प्राप्तेः तिथ्याः आरभ्य बहुविधं उल्लङ्घनं सम्यक् कर्तुं नूतनग्राहकान् १२ मासान् यावत् निलम्बयितुं च आदेशः दत्तः

अन्वेषणस्य अनन्तरं जुफेङ्ग इन्वेस्टमेण्ट् कन्सल्टिङ्ग् चोङ्गकिङ्ग् शाखा इत्यनेन त्रीणि उल्लङ्घनानि कृतानि - १.

प्रथमं, ये व्यक्तिः चीनस्य प्रतिभूतिनिवेशपरामर्शदातृरूपेण पञ्जीकृताः न सन्ति, ते ग्राहकानाम् प्रतिभूतिनिवेशपरामर्शदातारः प्रदास्यन्ति; निवेशपरामर्शदाता तृतीयः प्रतिभूतिः निवेशपरामर्शदातृव्यापारप्रवर्धनं ग्राहकानाम् आग्रहव्यवहारश्च अनियमितः भवति, निवेशपरामर्शसेवाक्षमतायां पूर्वप्रदर्शने च भ्रामकविपणनप्रचारः क्रियते।

चीनप्रतिभूतिनियामकआयोगस्य जालपुटे ९ सितम्बर् दिनाङ्के प्रकटितस्य "नवग्राहकानाम् निलम्बनार्थं नियामकपरिपाटानां अधीनतां प्राप्तानां प्रतिभूतिनिवेशपरामर्शसंस्थानां नवीनतमसूचनानुसारं जुफेङ्गनिवेशपरामर्शदातृसंस्थायाः चोङ्गकिंग्शाखा अद्यापि "निलम्बितानां" मध्ये अस्ति .

जुफेङ्ग इन्वेस्टमेण्ट् कन्सल्टिङ्ग् इत्यस्य आधिकारिकजालस्थलस्य अनुसारं १९९७ तमे वर्षे एतस्याः स्थापना कृता ।१९९८ तमे वर्षे चीनप्रतिभूतिनियामकआयोगेन प्रतिभूतिनिवेशपरामर्शसंस्थानां प्रथमसमूहेषु अन्यतमं भवितुं अनुमोदनं कृतम् (प्रतिभूतिनिवेशपरामर्शदातृव्यापारयोग्यताप्रमाणपत्रम्: ९१६१०००००६२३७५०२०३८ ). कम्पनी बीजिंग, शङ्घाई, ग्वाङ्गझौ, चोङ्गकिङ्ग्, वुक्सी इत्यत्र ५ शाखाः उद्घाटितवती अस्ति, यत्र सेवाः दशलाखाधिकनिवेशकान् आच्छादयन्ति ।

प्रतिभूतिनिवेशपरामर्शव्यापारः प्रतिभूतिनिवेशपरामर्शव्यापारस्य मूलभूतरूपः अस्ति यत् ग्राहकानाम् न्यासं स्वीकृत्य ग्राहकानाम् सहायतायै सम्झौतेन अनुरूपं प्रतिभूतिनिवेशपरामर्शसेवाः ग्राहकाः प्रदातुं प्रतिभूतिकम्पनयः प्रतिभूतिनिवेशपरामर्शदातृसंस्थाः च निर्दिशन्ति निवेशनिर्णयेषु , तथा च व्यावसायिकक्रियाकलापाः ये प्रत्यक्षतया परोक्षतया वा आर्थिकलाभान् प्राप्नुवन्ति। निवेशपरामर्शसेवासु निवेशोत्पादचयनं, निवेशविभागं तथा वित्तीयनियोजनसल्लाहः इत्यादयः सन्ति ।