समाचारं

कियत्कालं यावत् एतत् वृषभविपण्यं स्थास्यति ?

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शेयर-बजारे उतार-चढावः, वृषभ-ऋक्षयोः पर्यायः च निःसंदेहं एतादृशाः घटनाः सन्ति, यया प्रत्येकः निवेशकः परिचितः अस्ति । अद्यतनकाले ए-शेयर-विपण्यस्य प्रदर्शनम् अत्यन्तं सक्रियम् अस्ति, येन विगतकालस्य मन्दतायाः पूर्णतया भङ्गः कृतः अस्ति प्रमुखाः सूचकाङ्काः द्रुतगत्या वर्धमानस्य रॉकेट्-उपरि उपविश्य, सीधा आकाशं प्रति इशारान् इव सन्ति

विशेषतः जीईएम-संस्थायाः प्रदर्शनं विशेषतया दृष्टिगोचरम् आसीत्, यत्र एकदिवसीयं १०% अधिकं वृद्धिः अभवत्, येन न केवलं नूतनः ऐतिहासिकः अभिलेखः स्थापितः, अपितु निवेशकानां उत्साहः अपि उत्पन्नः अन्तर्जालस्य उपरि "वृषभविपण्यम् आगच्छति!"

परन्तु अस्य भावानाम् उफानस्य पृष्ठतः शान्ताः स्वराः अपि सन्ति । एताः स्वराः अस्मान् स्मारयन्ति यत् एतत् विपण्यं कियत्कालं यावत् स्थातुं शक्नोति ? किं एतेन वास्तवमेव नूतनस्य वृषभविपण्यस्य आगमनस्य संकेतः भवति ? विपण्यपरिवर्तनस्य सम्मुखे अस्माभिः अस्माकं निवेशरणनीतयः कथं समायोजिताः भवेयुः? उत्तरं प्राप्तुं वयं ए-शेयर-विपण्यस्य विकास-इतिहासस्य समीक्षां कृत्वा तस्मात् पाठं प्रेरणाञ्च आकर्षितुं शक्नुमः ।

यदा ए-शेयर-वृषभ-विपण्यस्य विषयः आगच्छति तदा २००५ तः २००७ पर्यन्तं वृषभ-विपण्यं निःसंदेहं अत्यन्तं प्रतिनिधि-उदाहरणेषु अन्यतमम् अस्ति । तस्मिन् समये चीनदेशः अधुना एव विश्वव्यापारसङ्गठने (wto) सम्मिलितः आसीत्, अर्थव्यवस्था द्रुतवृद्धेः कालखण्डे प्रविष्टा आसीत्, उद्यमानाम् लाभप्रदता च महती वर्धिता आसीत्, येन शेयरबजारस्य उदयाय ठोसः आधारः प्राप्तः

तदतिरिक्तं भागव्यापारसुधारस्य सफलकार्यन्वयनेन विपण्यस्य जीवनशक्तिः महती उत्तेजिता अस्ति । २००५ तमे वर्षे जूनमासस्य ६ दिनाङ्के ९९८ बिन्दुभ्यः आरभ्य शङ्घाई-समष्टिसूचकाङ्कस्य ६,१२४ अंकस्य शिखरं प्राप्तुं वर्षत्रयात् न्यूनं समयः अभवत्, यत् ५००% अधिकं वृद्धिः अभवत् अस्मिन् काले समाजे शेयरव्यापारः उष्णविषयः अभवत्, भवेत् तत् वीथिषु वा कार्यालयस्य अन्तः बहिश्च, जनानां चर्चायाः केन्द्रबिन्दुः प्रायः सर्वदा शेयरबजारस्य परितः एव परिभ्रमति स्म

परन्तु २००७ तमस्य वर्षस्य अक्टोबर्-मासस्य अनन्तरं शेयर-बजारस्य तीव्रः पतनं आरब्धम्, अनेकेषां निवेशकानां महती हानिः अभवत् । अस्य वृषभविपण्यस्य अन्ते विपण्यं प्रति गहनः पाठः त्यक्तः - कस्यापि विपण्यस्य समृद्धेः चक्रीयस्वभावः सीमाः च सन्ति, निवेशकाः च सतर्काः तिष्ठेयुः, अन्ध-आशावादं च परिहरन्तु |.

२००५ तः २००७ पर्यन्तं वृषभविपण्यस्य अतिरिक्तं ए-शेयरस्य इतिहासे बहवः अल्पायुषः परन्तु समानरूपेण दृष्टिगोचराः वृषभविपणयः अभवन्, यथा १९९४ तमे वर्षे “४६ दिवसीयः” विपण्यम् तस्मिन् वर्षे मार्केट्-विश्वासं वर्धयितुं सर्वकारेण नूतन-शेयर-निर्गमनस्य स्थगनं, लेनदेन-व्ययस्य न्यूनीकरणं च इत्यादीनां उपायानां श्रृङ्खला कृता, येन शेयर-बजारे द्रुत-पुनरुत्थानं सफलतया प्रेरितम् यद्यपि एतत् विपण्यं केवलं ३३ व्यापारदिनानि एव अभवत् तथापि शङ्घाई-समष्टिसूचकाङ्कः २२३% यावत् वर्धितः, यत् कतिपयेषु परिस्थितिषु विपण्यस्य दृढं लचीलतां प्रदर्शितवान्

इतिहासस्य समीक्षां कृत्वा वयं द्रष्टुं शक्नुमः यत् प्रत्येकस्य वृषभविपण्यस्य निर्माणं विकासश्च विशिष्टा आर्थिकवातावरणात्, नीतिसमर्थनात्, विपण्यमनोविज्ञानात् अन्येभ्यः कारकेभ्यः अविभाज्यम् अस्ति। वर्तमान विपण्यस्थितेः विषये यद्यपि आशावादस्य निश्चिता प्रमाणं वर्तते तथापि निवेशकानां कृते अद्यापि सावधानीपूर्वकं गन्तुं, कम्पनीयाः मौलिकसूचनानाम् गहनविश्लेषणं कर्तुं, स्थूल-आर्थिक-प्रवृत्तिषु नीति-मार्गदर्शनेषु च ध्यानं दातुं, वैज्ञानिक-उचित-निवेश-योजनानां निर्माणस्य च आवश्यकता वर्तते . किन्तु शेयरबजारः चरैः परिपूर्णः अस्ति, तर्कसंगतनिवेशः च दीर्घकालीनसमाधानम् अस्ति ।

अन्ते अहम् आशासे यत् प्रत्येकं निवेशकः शान्तिपूर्णं मनः स्थापयितुं शक्नोति, न अतिशयेन निराशावादी भवितुम् अर्हति न च अन्धरूपेण आशावादी भवितुम् अर्हति, निवेशं दीर्घकालीनदृष्ट्या पश्यति, निवेशेन यत् मजां, आव्हानानि च आनन्दयितुं शक्नोति। तत्सह, अहं सर्वेभ्यः अपि स्मारयामि यत् शेयर-बजारे जोखिमाः सन्ति, निवेशस्य च सावधानतायाः आवश्यकता वर्तते, एतत् पूर्णतया अवगत्य स्वीकृत्य एव वयं अप्रत्याशित-विपण्ये दृढं पदं प्राप्तुं शक्नुमः, धनस्य स्थिर-वृद्धिं च प्राप्तुं शक्नुमः |.