2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आकस्मिकं बृहत्-विपण्य-स्थित्या सर्वेषां जीवनं परिवर्तितम् अस्ति : बीजिंग-देशस्य गुओमाओ-क्षेत्रे यत्र अहं मम दैनन्दिन-क्रियाकलापं करोमि, तत्र मध्याह्नभोजन-विरामसमये शॉपिङ्ग्-मॉल-स्थानानि गच्छन्तीनां श्वेत-कालर-कर्मचारिणां संख्या महतीं वृद्धिं प्राप्तवती, तेषु अधिकांशेषु स्मितं भवति तेषां मुखम् । अहं मध्याह्ने जापानी-रेमेन्-दुकाने भोजनं कुर्वन् आसीत्, ततः परं मेजस्य उपरि स्थितौ बालिकाद्वयं चर्चां कुर्वन्तौ आस्ताम् यत् आगामिवर्षे वसन्त-महोत्सवस्य कृते होक्काइडो-नगरं गन्तव्यम्, अथवा अधिक-उत्सव-वातावरणं कुत्रचित्?
आरम्भात् अन्ते यावत् ते मुख्यतया वार्षिक अवकाशसमयस्य अभावेन संघर्षं कुर्वन्ति स्म ते स्पष्टतया अस्याः विपण्यस्थितेः प्रत्यक्षं परोक्षं वा लाभार्थिनः आसन्। रेमेन् खादित्वा अहं समीपस्थेषु कैफे-मण्डलेषु (चीन-विश्वव्यापार-केन्द्रे सर्वाधिकं महत्त्वपूर्णं वस्तु कैफे-स्थानानि) गत्वा दृष्टवान् यत् मेजयोः उपरि उपविश्य प्रायः सर्वाणि लैपटॉप-पर्दे दूरं टङ्कयन्तः श्वेत-कालर-कर्मचारिणः बहुसंख्याकाः आसन् स्टॉक ट्रेडिंग सॉफ्टवेयर दर्शितवान्।
मम मित्रमण्डले बहवः जनाः चर्चां कृतवन्तः यत् अधिकांशजना: (संस्थागतनिवेशकाः च) अस्य विपण्यस्य आरम्भपदं किमर्थं त्यक्तवन्तः? वस्तुतः एषः मिथ्याप्रस्तावः अस्ति, यतः ए-शेयर-विपण्ये बृहत्-परिमाणस्य विपण्य-प्रवृत्तेः प्रारम्भिकः चरणः (पुनः-उत्थानम् वा विपर्ययः वा) जनानां कृते एतत् त्यक्तुं निर्मितः अस्ति, एतत् पूर्वं भवति, अग्रे अपि भविष्यति भविष्ये तथा भवितुं ।
विकसितदेशेषु शेयरबजारस्य तुलने ए-शेयर-विपण्यस्य द्वौ विशिष्टौ लक्षणौ स्तः ।द्रुतगतिना उदयः मन्दपतनः च, वृषभः लघुः मन्दगतिः दीर्घः च।मञ्चस्य अधः सर्वदा केवलं कतिपयेषु दिनेषु सप्ताहेषु वा शीघ्रं उपरि आकर्षितुं प्रवृत्तः भवति, येन अधिकांशजनानां कृते समये बसयाने आरुह्य गन्तुं असम्भवं भवति, यदा मञ्चस्य उपरिभागे सर्वदा पिष्टं भवति, चञ्चलं भवति; looking back three times a step. , अधिकांशजनानां भ्रमः दत्तः यत् "भवन्तः इदानीं पदं योजयितुं शक्नुवन्ति।" उपर्युक्तघटनायाः कारणकारकाः जटिलाः सन्ति, ते च खुदरानिवेशकानां उच्चानुपातेन, अल्पविक्रयसाधनानाम् अभावेन च सम्बद्धाः सन्ति, परन्तु तत् समग्रं कारणं नास्ति
तस्मिन् एव काले हाङ्गकाङ्ग-नगरस्य स्टॉक्स्, चीनीय-अवधारणा-स्टॉक्-इत्येतयोः मूल्यसीमायाः अधीनता नास्ति इति कारणतः अपि अधिकं हिंसकवृद्धिः अभवत् । एतेन हाङ्गकाङ्ग-समूहस्य "ए-शेयरीकरणम्" किञ्चित्पर्यन्तं प्रतिबिम्बितम् अस्ति, परन्तु मौलिकैः अपि समर्थितम् अस्ति : ए-शेयरस्य तुलने हाङ्गकाङ्ग-स्टॉक्स् तथा चीनीय-अवधारणा-स्टॉक्स् न केवलं घरेलु-आर्थिक-प्रोत्साहनस्य लाभांशं लब्धवन्तः, अपितु अपि च फेडरल् रिजर्वतः अधिकतया लाभः अभवत् । मूल्याङ्कनदृष्ट्या तलभागे स्थिताः हाङ्गकाङ्ग-समूहाः ए-शेयर-अपेक्षया अधिकं आकर्षकं दृश्यन्ते, अधिकं हिंसकं पुनः उत्थानं भविष्यति इति च न दुर्बोधम्
२०% अधिकस्य हिंसकवृद्धेः अनन्तरं अद्यापि कोटिकोटयः नूतनाः निवेशकाः विपण्यां प्रवेशार्थं पङ्क्तिं कुर्वन्ति, तेषां कृते वृषभविपण्यं अधुना एव आरब्धम् अस्ति; वस्तुतः संस्थानां कृते एतत् न भवति वा ? केवलं द्वौ प्रकारौ जनाः सन्ति ये उफानस्य आरम्भात् पूर्वं समीचीनतया स्थानानि योजयितुं शक्नुवन्ति : स्नोबॉल स्टॉक गॉड तथा च जिओहोङ्गशु स्टॉक गॉड।
यदा राष्ट्रदिवसः समाप्तः भवति तथा च सर्वे अनिच्छया कार्यालयं प्रति आगच्छन्ति तदा अत्यन्तं आशावादः किञ्चित् शान्ततरचिन्तनस्य (यद्यपि एतावत् शान्तं न भवति इति अनिवार्यतया) मार्गं दास्यति इति अनिवार्यम्। अतः राष्ट्रदिवसस्य अनन्तरं के नूतनाः प्रमुखाः कारकाः उद्भवन्ति? एतेन अस्य विपण्यस्य स्वरूपं प्रत्यक्षतया निर्धारितं भविष्यति - किं पुनः उच्छ्रितं भविष्यति वा विपर्ययः भविष्यति वा, २०१४/२०१५ तमे वर्षे पुनः प्रादुर्भवति वा २०२३ तमे वर्षे वा, तथा च "धनप्रभावः" अथवा नकारात्मकधनप्रभावः सृजति वा इति
अत्र मम मतम् । मम प्रतिभूति-उद्योगस्य अनुज्ञापत्रस्य अवधिः समाप्तः अस्ति, अहं च २०२० तः आरभ्य cfa वार्षिकशुल्कं न दास्यामि, अतः अहं यत् किमपि व्यावसायिकं सल्लाहं दातुं न शक्नोमि तत् केवलं मम व्यक्तिगतं मतम् एव। अहं मन्ये यत् राष्ट्रदिवसस्य अनन्तरं ए-शेयर-विपण्यं वा, हाङ्गकाङ्ग-शेयर-बाजारं वा, चीनीय-अवधारणा-शेयर-बाजारं वा, सूचनायाः निम्नलिखित-त्रयपक्षेषु विशेषं ध्यानं दीयते-
अन्तर्राष्ट्रीयस्थितिः विशेषतः चीन-अमेरिका-सम्बन्धः।
अचल सम्पत्ति उद्योग डेटा।
वित्त-अन्तर्जाल-आदि-उद्योगानाम् नीतिमार्गदर्शनम् ।
प्रथमं प्रथमस्य विषये वदामः । वर्तमान अन्तर्राष्ट्रीयस्थितिः शीतयुद्धस्य समाप्तेः अनन्तरं सर्वाधिकं अराजककालः भवितुम् अर्हति, चीन-अमेरिका-सम्बन्धाः च विश्वस्य महत्त्वपूर्णाः द्विपक्षीयसम्बन्धाः सन्ति
पूंजीविपणेन स्वीकृतं यत् चीनदेशः अमेरिका च "मधुमासस्य अवधिं" प्रति आगन्तुं न शक्नुवन्ति तथा च लघुघर्षणानां कलहानां च नित्यं घटनं स्वीकुर्वन्ति तथापि कुञ्जी अस्ति यत् पर्याप्तं क्षयः न भवेत्, विशेषतः सर्वेषां जोखिमः। out confrontation इति । आर्थिकदृष्ट्या चीनस्य वर्तमानव्यापार-अधिशेषः सकलराष्ट्रीयउत्पादस्य अनुपातरूपेण अभिलेख-उच्चतां प्राप्तवान्, अद्यापि च अमेरिका-देशः चीनस्य बृहत्तमः निर्यात-गन्तव्यः अस्ति (यतोहि यूरोपीय-सङ्घः आसियान-देशः च एकः देशः नास्ति) इति दृष्ट्वा चीन-देशस्य सुधारस्य आर्थिकं महत्त्वम् अस्ति -अमेरिका-सम्बन्धाः अवश्यमेव स्वतः एव अपि ।
यत् आनन्ददायकं तत् अस्ति यत् वर्तमानः चीन-अमेरिका-सम्बन्धः स्थिरकाले एव दृश्यते, पक्षद्वयस्य संचारमाध्यमाः तुल्यकालिकरूपेण सुचारुरूपेण सन्ति, नूतनाः अनियंत्रिताः कारकाः अपि नास्ति अमेरिकी-काङ्ग्रेस-पक्षः अद्यापि चीन-देशस्य नूतनानां विधेयकानाम् ब्रेविंग् (अनुमोदनं च) कुर्वन् अस्ति, परन्तु विपण्यं पूर्वमेव आश्चर्यं न अनुभवति, एतत् न वक्तव्यं यत् एते विधेयकाः पूर्वं विद्यमान-विधेयकानाम् व्याप्तेः महत्त्वपूर्णतया अतिक्रमणं न कुर्वन्ति |.
अमेरिकीनिर्वाचनस्य परिणामः एव बृहत्तमः विक्षोभजनकः कारकः भवितुम् अर्हति : केवलं मासाधिकं अवशिष्टम् अस्ति, निर्वाचने कोऽपि विजयं न प्राप्नुयात्, कूटनीतिशास्त्रे विदेशव्यापारे च महतीं अनिश्चिततां आनयिष्यति।
द्वितीयस्य विषये वदामः । अस्य आर्थिकप्रोत्साहनस्य मूलप्रयोजनद्वयं स्थावरजङ्गमविपण्यं स्थिरीकर्तुं उपभोगं च वर्धयितुं च । उपभोगं वर्धयितुं दीर्घकालीनकार्यं भवति तथा च अचलसम्पत्विपण्यं स्थिरीकर्तुं तत्कालं परिणामं दातुं न शक्नोति; यथा "सुवर्णनवः रजतदशः च" इति कथ्यते, एतौ मासौ सम्पत्तिविपण्यस्य कृते उत्तममासाः भवितुम् अर्हन्ति, अतः राष्ट्रियदिवसस्य अनन्तरं सर्वेषां सम्पत्तिमूल्यानां सम्पत्तिविपण्यव्यवहारदत्तांशस्य च विशेषं ध्यानं दातव्यम् एतेषां दत्तांशानां आधिकारिकघोषणायाः प्रतीक्षायाः अपि आवश्यकता नास्ति किन्तु सर्वेषां स्वसमुदाये, नगरे, प्रान्ते अपि सम्पत्तिविपण्यस्य स्थितिः इति विचारः भवति ।
यदि सम्पत्तिविपण्यं स्थिरं कर्तुं शक्यते अथवा अल्पः पुनः उत्थानः अपि भवितुम् अर्हति, यद्यपि अधिकान् जनान् गृहक्रयणाय, कारक्रयणाय च न प्रोत्साहयति (प्रमाणतः वक्तुं शक्यते यत् एतत् कठिनं कार्यम् अस्ति), तथापि धनप्रभावस्य तरङ्गं सृजितुं शक्नोति: यतः भवतः हस्ते गृहस्य मूल्यं वर्धते, गृहस्वामी धनिकतां अनुभविष्यन्ति, उपभोगं च वर्धयिष्यन्ति, यत् शेयरबजारस्य उदयस्य समये धनप्रभावः समानः भवति विद्यमान बंधकव्याजदरेषु न्यूनीकरणस्य विषये वस्तुतः गृहस्वामीभ्यः उपभोगार्थं ये संसाधनाः सन्ति तेषां वृद्धिः अभवत् यद्यपि न्यूनीकरणस्य सीमितविस्तारस्य कारणेन अस्याः वृद्धेः प्रभावः अपि सीमितः अस्ति
मम अवलोकनानुसारं प्रथमद्वितीयस्तरीयनगरेषु मम कस्यापि मित्रस्य गतवर्षे वा विभिन्नेषु स्थावरजङ्गमविपण्यनीतिसमायोजनेषु बहु आशा नास्ति, ते च चिन्तां कर्तुं अभिनयं कर्तुं अपि न कष्टं कुर्वन्ति अस्य समायोजनस्य किञ्चित् प्रभावः अभवत्, मित्राणि च संदिग्धाः भवितुम् आरभन्ते, यद्यपि तेषु बहवः अद्यापि घोषयन्ति यत् "यदि सम्पत्तिविपण्यं पुनः उच्छ्रितं भवति तर्हि अहं स्वगृहं विक्रीय गमिष्यामि" इति
वस्तुनिष्ठतया एतत् साधु वस्तु अस्ति, यतः सर्वेषां अपेक्षाः पर्याप्तं न्यूनाः सन्ति, ताः अतिक्रमणं च सुलभम् अस्ति । राष्ट्रदिवसस्य अनन्तरं प्रथमद्वितीयस्तरीयनगरेषु आवासमूल्यानि किञ्चित् पुनः उत्थापितानि, तृतीयनिम्नस्तरीयनगरेषु आवासमूल्यानि स्थिरतां प्राप्तवन्तः इति स्पष्टचिह्नानि सन्ति इति कल्पयित्वा तर्हि एतत् विपण्यं निरन्तरं भविष्यति इति अधिका सम्भावना वर्तते "भव्यः" भवितुं ।
तृतीयस्य विषये वदामः । "वित्तीय-उद्योगः देशस्य महत्त्वपूर्णं शस्त्रम्" इति कथनं मित्रमण्डले बहुधा प्रसारितम् अस्ति । अन्तर्जाल-उद्योगे सर्वे अपि एण्ट्-समूहस्य पुनः सूचीकरणस्य आरम्भः, हाङ्गकाङ्ग-नगरे दीदी-इत्यस्य पुनः-ipo इत्यादीनां प्रतिष्ठित-कार्यक्रमानाम् अपि प्रतीक्षां कुर्वन्ति । एतानि घटनानि शीघ्रं पश्चात् वा भविष्यन्ति, परन्तु यावत् ते एकं दिवसं यावत् न भवन्ति तावत् विपण्यं सर्वदा चिन्तितं भविष्यति। शिक्षा-प्रशिक्षण-उद्योगे अस्मिन् वर्षे प्रतिबन्धानां शिथिलीकरणस्य लक्षणं दृश्यते इति वयं स्पष्टतया अनुभवितुं शक्नुमः, परन्तु सर्वथा प्रतिबन्धानां व्यापकं स्पष्टं च शिथिलीकरणं न भवति |.
अन्येषु केषुचित् उद्योगेषु नीतिशिथिलीकरणस्य अपेक्षाः अपि सामान्याः सन्ति यतः अहं ताभिः उद्योगैः परिचितः नास्मि, अतः अहम् अत्र विस्तरेण न वक्ष्यामि । यदि उपर्युक्ताः अपेक्षाः पूर्णाः भवन्ति तर्हि आंशिकरूपेण धीरेण च अपि विपण्यभावना पूर्णतया वर्धिता भविष्यति तथा च सकारात्मकप्रतिक्रियापाशः निर्मितः भविष्यति।
जीवनस्य सर्वेषु क्षेत्रेषु सक्षमाधिकारिणां प्राथमिकं मनोवृत्तिः "वृद्धेः रक्षणं" "उद्यमानां रक्षणं" च भवति, यस्य पुष्टिः विपणेन कृता अस्ति परन्तु "वृद्धिं निर्वाहयितुम्" "उद्यमानां रक्षणं" च केवलं कार्यमार्गदर्शिकाः सन्ति, येषां परिष्कारः उद्योगस्य अन्तः करणीयः, कार्यान्वयनीयः उपायः च भवितुम् आवश्यकः मम व्यक्तिगतदृष्टिकोणः अस्ति यत् वित्तीय-उद्योग-सदृशानां उद्योगानां कृते, येषु अत्यन्तं नियमितं, राज्यस्वामित्वयुक्तैः सम्पत्तिभिः च आधिपत्यं वर्तते, तत्र विशेषतया कठोरनीति-शिथिलता न भविष्यति, परन्तु अन्तर्जाल-शिक्षा-प्रशिक्षण-आदि-उद्योगानाम् कृते, यत्र निजी | पूंजी बहुमतस्य भागं धारयति तथा च पैन-उपभोगस्वादः अस्ति, वयं खलु अधिकनीतिशिथिलतायाः अपेक्षां कर्तुं शक्नुमः। यथा किं वस्तुतः ? कदा दृश्यते ? सः एकः विषयः भविष्यति यस्मिन् राष्ट्रियदिवसस्य अनन्तरं विपणः विशेषतया ध्यानं दास्यति।
तत् उक्त्वा यद्यपि अन्तर्जालसंकल्पनासमूहानां स्टॉकमूल्यानि सामान्यतया तीव्ररूपेण वर्धितानि सन्ति तथापि प्रमुखेषु अन्तर्जालकम्पनीषु मम मित्राणि सामान्यतया तटस्थतः निराशावादीपर्यन्तं अवस्थायां सन्ति। तेषां हस्तेषु विकल्पानां मूल्यं वर्धितम्, परन्तु ते प्रायः सर्वे मन्यन्ते यत् एतत् केवलं मौलिकविषयेषु परिवर्तनस्य अपेक्षया विपण्यभावनायाः कारणेन एव भवति
एकः मित्रः अवदत् यत् - "व्ययस्य न्यूनीकरणं, कार्यक्षमतां वर्धयितुं च अद्यापि सर्वेषां प्रमुखानां निर्मातृणां मुख्या परिचालननीतिः अस्ति। एतादृशेषु परिस्थितिषु किं वास्तविकं वृषभविपण्यं भवितुम् अर्हति, यतः पूंजीविपण्यस्य तर्कः सम्यक् अस्ति? उद्योग-अभ्यासकारिभ्यः भिन्नः तर्कः भिन्नः अस्ति । परन्तु तस्य विपरीतरूपेण अपि विचारः कर्तुं शक्यते यत् प्रमुख-अन्तर्जाल-कम्पनीनां व्यापारनीतयः व्यय-कमीकरणात् कार्यक्षमता-सुधारात् च नूतनासु दिक्षु विस्तारं प्रति परिवर्तन्ते इति कल्पयित्वा, तदा वृषभ-विपण्यस्य अग्रिमः चरणः यथार्थतया स्थापयितुं शक्यते २०२३ तमे वर्षे अमेरिकी-प्रौद्योगिकी-उद्योगे एतत् एव भविष्यति - जनरेटिव-एआइ-इत्यस्य आकस्मिक-उत्थानस्य कारणेन प्रमुखाः सिलिकन-उपत्यकायाः कम्पनीः पुनः परिच्छेदनात् वृद्धिं प्रति गतवन्तः, येन अमेरिकी-समूहाः अभिलेख-उच्चतम-स्तरं प्राप्तवन्तः
दुर्भाग्येन अन्तर्जाल-अवधारणा-सञ्चयेषु पुनः एतादृशं वस्तु भवितुं असम्भाव्यम् । ते एकहस्तेन सम्पूर्णस्य चीनीय-अर्थव्यवस्थायाः परिवर्तनं कर्तुं न शक्नुवन्ति, तद्विपरीतम्, तेषां अस्मिन् आधारेण विकासस्य अग्रिम-पदं प्राप्तुं पूर्वं अर्थव्यवस्थायाः एव तल-पर्यन्तं अवलम्बनस्य आवश्यकता वर्तते न्यूनतया अस्मिन् स्तरे स्थूल-आर्थिक-आँकडा (विशेषतः सम्पत्ति-बाजार-दत्तांशः) अन्तर्जाल-उद्योगात् अधिकं महत्त्वपूर्णः अस्ति तथा च प्रमुख-कम्पनीनां परिचालन-दत्तांशः, विशेषतः चीन-अमेरिका-सम्बन्धः, सर्वाधिकं महत्त्वपूर्णः कारकः अस्ति