2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
(पाठः/सम्पादितः पान युचेन्/गाओ शीन्) अस्मिन् वर्षे मेमासे अमेरिकीसर्वकारेण चीनदेशे निर्मितानाम् विद्युत्वाहनानां शुल्कं शतप्रतिशतम् अपि वर्धयिष्यति इति घोषितम्, औद्योगिकसम्बद्धानां उत्पादानाम् यथा बैटरी तथा... स्टील प्रशासनेन मित्रराष्ट्रानां विरोधस्य अवहेलना अपि कृत्वा अत्यन्तं संरक्षणवादी " महङ्गानि न्यूनीकरणकानूनम् अमेरिकीविद्युत्वाहनानां कृते करप्रोत्साहनादिसहायताद्वारा विद्युत्करणं प्रोत्साहयति, चीनदेशात् अपि च मित्रराष्ट्रदेशेभ्यः उत्पादान् बहिष्कृत्य।
किं केवलं अन्येषां व्ययेन चीनदेशस्य दमनार्थं एषा हिस्टेरिकल् उपायमाला, अथवा अस्य गहनतरं प्रयोजनम् अस्ति? निक्केइ इत्यनेन उल्लेखितम् यत् बाइडेन् प्रशासनस्य उद्देश्यं व्यापारे बाधाः निर्माय घरेलुविद्युत्वाहन-उद्योगस्य संवर्धनं भवति तथा च रस्ट्-बेल्ट्-इत्यस्य पुनरुत्थानस्य प्रयासः अस्ति, यत्र वाहन-उद्योगः एकत्रितः भवति
यथा यथा अमेरिकीनिर्वाचनं क्रमेण तापयति। अस्मिन् वर्षे जुलैमासे निर्वाचनात् निवृत्तेः पूर्वसंध्यायां बाइडेन् रस्ट् मेखलायां परित्यक्तकारखानानां विद्युत्वाहनकारखानेषु परिवर्तनार्थं अनुदानं दातुं १.७ अरब अमेरिकीडॉलर् (प्रायः १२ अरब आरएमबी) आवंटनस्य घोषणां कृतवान्, अतः कम्पनयः स्थानान्तरणाय आकर्षिताः तेषां उत्पादनपङ्क्तयः पुनः अमेरिकादेशं प्रति गच्छन्ति तथा च स्थानीयसमर्थनं प्रदातुं शक्नुवन्ति। यथा, जनरल् मोटर्स् इत्यस्मै मिशिगन-राजधानी-लैन्सिङ्ग्-नगरे स्वस्य वाहन-कारखानस्य परिवर्तनार्थं सहायतार्थं ५० कोटि-अमेरिकीय-डॉलर्-रूप्यकाणां (प्रायः ३.५ अर्ब-रूप्यकाणां) संघीय-अनुदानं प्राप्स्यति
सर्वकारस्य मते एतेन प्रायः २९०० नूतनानि कार्यस्थानानि सृज्यन्ते, १५,००० कार्याणि च रक्षितानि ये अन्तर्धानं भवितुं प्रवृत्ताः आसन् । मार्केट् इन्टेलिजेन्स कम्पनी गाइडहाउस इन्साइट्स् इत्यस्य मतं यत् सर्वकारीयवित्तपोषणं विना एतेषु अधिकांशकारखानानि बन्दीकरणस्य जोखिमे सन्ति।
यद्यपि बाइडेन् निर्वाचनात् निवृत्तः अस्ति तथापि वर्तमानः डेमोक्रेटिकपक्षस्य उम्मीदवारः उपराष्ट्रपतिः हैरिस् अपि एतां नीतिं निरन्तरं करिष्यति इति निक्की भविष्यवाणीं करोति। तस्मिन् एव काले बाइडेन् इत्यस्य पुरातनः प्रतिद्वन्द्वी रिपब्लिकनपक्षस्य उम्मीदवारः च ट्रम्पः सर्वदा विद्युत्वाहनानां तिरस्कारं कृत्वा उपर्युक्तनीतीनां उन्मूलनस्य धमकीम् अयच्छत् सः विदेशीयकम्पनीभ्यः अपि अमेरिकादेशे कारखानानि उद्घाटयितुं, अमेरिकनकर्मचारिणः नियुक्तुं, करकटाहः, नियमनविहीनता इत्यादीनि प्राधान्यनीतीः प्रदातुं च प्रोत्साहयति तद्विपरीतम्, ये कम्पनयः अमेरिकादेशे कारखानानि न निर्मान्ति, तेषु उत्पादानाम् निर्यातकाले उच्चशुल्कं गृह्णीयात् अमेरिकादेशं प्रति ।
सामान्यनिर्वाचनं कोणे समीपे अस्ति, अतः अर्थव्यवस्थायाः विषये विशेषतः रोजगारविषयेषु द्वयोः दलयोः मध्ये प्रकटाः गुप्ताः च युद्धाः तीव्राः अभवन्, रस्ट् मेखला एव यत्र युद्धक्षेत्रस्य राज्यानि केन्द्रीकृतानि सन्ति
"रेडनेक् एलेजी"।
तथाकथितः रस्ट् मेखला इति संयुक्तराज्यसंस्थायाः पूर्वोत्तरे ग्रेट् लेक्स्-समीपस्थं क्षेत्रं निर्दिशति, यत्र मिशिगन, पेन्सिल्वेनिया, ओहायो, न्यूयॉर्क, इलिनोय, इण्डियाना, आयोवा, विस्कॉन्सिन च सन्ति
एप्लाचियन-पर्वतानां समीपे अयं क्षेत्रः ओहायो-नद्याः इत्यादीनां नद्यः समीपे अस्ति, अत्र समृद्धाः अङ्गार-लौह-अयस्क-संसाधनाः, सुविधाजनकं परिवहन-वातावरणं च अस्ति । २० शताब्द्याः आरम्भे एव अस्य प्रदेशस्य वाहन-इस्पात-उद्योगाः अमेरिकन-उद्योगस्य मेरुदण्डः जातः, द्वितीयविश्वयुद्धकाले चरमशिलाः अभवन् १९५० तमे दशके यावत् अस्मिन् प्रदेशे अमेरिकी-अर्थव्यवस्थायाः प्रायः आर्धभागः, औद्योगिककर्मचारिणां आर्धाधिकाः च केन्द्रीकृताः आसन् ।
परन्तु १९५० तमे दशके औद्योगिकपरिवर्तनस्य, वैश्वीकरणस्य, श्रमव्ययस्य इत्यादीनां कारणानां कारणात् स्थानीय-उद्योगाः दक्षिण-अमेरिका, यूरोप-जापान-मेक्सिको-देशेषु स्थानान्तरितुं आरब्धाः अपरपक्षे पारम्परिकाः उद्यमाः स्वमार्गेषु अटन्ति तथा च नूतनानां उपकरणानां नूतनानां प्रौद्योगिकीनां च निवेशं कर्तुं न इच्छन्ति फलतः जापान इत्यादिषु विलम्बेन विकासशीलानाम् औद्योगिकदेशानां कम्पनयः उत्पादनं स्वचालनं च वर्धयित्वा अमेरिकीकम्पनीभ्यः अतिक्रान्तवन्तः तदतिरिक्तं १९८० तमे दशके अमेरिकी-डॉलरस्य मूल्यवृद्धिः अपि अभवत् अमेरिकी-उत्पादानाम् निर्यातं प्रभावितं कृतवान्, यत् क्रमेण घरेलु-उद्योगानाम् विकासं प्रभावितं कृतवान् ।
यथा यथा उद्योगस्य खोखलापनं तीव्रं जातम् तथा तथा अधिकांशः स्थानीयकारखानानि परित्यज्य जङ्गमयुक्तानि त्यक्तवन्तः, अतः रस्ट् मेखला इति नाम अभवत् ।
जंगमेखलायाः क्षयस्य प्रत्यक्षतमः प्रभावः जनसंख्याहानिः अस्ति । १९७० तः २००६ पर्यन्तं क्लीव्लैण्ड्, ओहायो, डेट्रोइट्, मिशिगन, बफेलो, न्यूयॉर्क, पिट्सबर्ग्, पेन्सिल्वेनिया इत्यादिषु नगरेषु तेषां जनसंख्यायाः प्रायः ४५% भागः नष्टः अभवत्, तेषां निवासिनः गृहेषु मध्यमा आयः अपि न्यूनाः अभवन् तथा च डेट्रोइट्-नगरे प्रायः ३० न्यूनता अभवत् %, बफेलो २०% न्यूनः, पिट्सबर्ग् १०% न्यूनः च अस्ति ।
२१ शताब्द्याः प्रथमदशके जनसंख्यायाः हानिः अभवत् : डेट्रोइट्-नगरस्य यंग्स्टाउन-नगरस्य १८.९% हानिः अभवत्; १४.५% ।
जनसंख्याक्षयस्य आयस्य न्यूनतायाः च अनन्तरं स्थानीयकरराजस्वस्य अभावात् नगरस्य आधारभूतसंरचनायाः परिपालनस्य अभावात् अधिकं जर्जरता अभवत्, एकैकस्य पश्चात् झुग्गी-वसतिः अपि उद्भूताः सामाजिकसुरक्षा अपि पतिता, कुण्ठितानां जनानां संख्या अपि वर्धिता, येन मादकद्रव्यस्य दुरुपयोगः अपराधस्य च दरः अधिकः अभवत् ।
प्रसिद्धः राजनैतिकवैज्ञानिकः फ्रांसिस् फुकुयामा स्वस्य पुस्तके "द ग्रेट् ब्रेक" इति लिखितवान् यत् "जनाः सूचनायुगं १९९० तमे दशके अन्तर्जालस्य आगमनेन सह सम्बध्दयन्ति, परन्तु औद्योगिकयुगे परिवर्तनं तस्मात् न्यूनातिन्यूनम् एकपीढीपूर्वं जातम्, अपि च अभवत् अमेरिकीजङ्गमेन सह।
"यावत्कालं यावत् अहं स्मरामि, अस्मिन् नगरे कार्याणि नष्टानि, जनाः क्रमेण आशां त्यक्तवन्तः, २०१६ तमे वर्षे "८० तमस्य दशकस्य उत्तरस्य पीढी" जेम्स् डेविड् वैन्स् इत्यनेन स्वस्य संस्मरणग्रन्थः "रेडनेक्स्" "एलेजी" प्रकाशितः । यत् ओहायो-राज्यस्य मिडिलटाउन-नगरे वर्धमानस्य कथां कथयति । अष्टवर्षेभ्यः अनन्तरं वैन्स् ट्रम्पस्य उपनिदेशकः, रिपब्लिकनपक्षस्य उपराष्ट्रपतिपदस्य उम्मीदवारः च अभवत् । एकदा न्यूयॉर्क-टाइम्स्-पत्रिकायाः समाचारः आसीत् यत् यदि भवान् "हिल्बिली एलेजी" इति अवगच्छति तर्हि भवान् वैन्स्-इत्यस्य २०२४ तमे वर्षे अमेरिकी-निर्वाचनं च अवगमिष्यति ।
अनिवार्यः विजयः क्षेत्रः
प्रत्येकं अमेरिकीनिर्वाचने रस्ट् मेखलायां मतदातारः एकं बलं कृतवन्तः यस्य अवहेलना कर्तुं न शक्यते। यद्यपि २०१६ तमे वर्षे प्रथमवारं यदा ट्रम्पः राष्ट्रपतित्वेन निर्वाचितः तदा रस्ट् मेखला प्रमुखमतानि प्रदत्तवती तथापि सर्वदा रिपब्लिकन्-पक्षस्य दुर्गं न अभवत् । १९३० तमे दशके एव रूजवेल्ट् इत्यस्य नवसौदानां समये स्थानीयकार्यकर्तृभिः संघनिर्माणस्य अधिकारः प्राप्तः, १९५० तमे दशके रस्ट् बेल्ट् इत्यस्य पतनस्य समये स्थानीयमतदातारः रूढिवादस्य प्रति अधिकाधिकं प्रवृत्ताः अभवन्, यस्य टिकटं जातम् रिपब्लिकन पार्टी इति गोदामम् ।
शीतयुद्धस्य समाप्तेः अनन्तरं रस्ट् मेखलायां जनाः विभक्ताः अभवन्, विभिन्नाः राज्याः नगराणि च प्रायः भिन्नराजनैतिकदलानां समर्थनं कुर्वन्ति स्म, यावत् २०१२ तमे वर्षे ओबामा पुनः निर्वाचितः न जातः तावत् रस्ट् मेखलायां अधिकांशः राज्याः डेमोक्रेटिकदलस्य प्रति झुकन्ति स्म परन्तु २०१६ तमे वर्षे ट्रम्पः रस्ट् बेल्ट् इत्यत्र विशेषतः मिशिगन, विस्कॉन्सिन, पेन्सिल्वेनिया इति त्रयः डेमोक्रेटिकराज्येषु गूञ्जमानं विजयं प्राप्य अप्रत्याशितरूपेण व्हाइट हाउस् इत्यत्र विजयं प्राप्तवान् तस्य व्यापारसंरक्षणवादस्य वकालतम्, अवैधप्रवासस्य निवारणं, निर्माणस्य रक्षणं, “अमेरिकादेशं पुनः महान् करणं” च रस्ट् मेखलायां मतदाताभिः गभीरं स्वीकृतम् अस्ति
परन्तु ट्रम्प-प्रशासने रस्ट्-बेल्ट्-नगरस्य परिस्थितिषु मौलिकरूपेण सुधारः न अभवत् । २०२० तमे वर्षे निर्वाचने मिशिगन, पेन्सिल्वेनिया, विस्कॉन्सिन इत्यादीनि राज्यानि डेमोक्रेटिक पार्टीं प्रति गतवन्तः, येन ट्रम्पः रस्ट् बेल्ट् इत्यत्र स्वस्य लाभं त्यक्त्वा निर्वाचने हारितवान्
अतः अस्मिन् वर्षे निर्वाचनं वा भविष्ये वा, अद्यापि रस्ट् मेखला उभयपक्षस्य कृते अनिवार्यं विजयं लक्ष्यम् अस्ति। अतः अस्मिन् क्षेत्रे जन्म प्राप्य वैन्सः ट्रम्पेन रिपब्लिकन्-पक्षेण च गम्भीरतापूर्वकं गृहीतः, स्थानीयमतदातृणां कृते स्पर्धां कर्तुं महत्त्वपूर्णः सौदामिकी-चिप् इति गण्यते अपरपक्षे, रस्ट् मेखलायां मतदातानां अनुमोदनं प्राप्तुं अमेरिकी-निर्माण-उद्योगस्य पुनरुत्थानाय डेमोक्रेटिक-सर्वकारेण महङ्गानि कानूनम् इत्यादीनि उपायानि अपि प्रवर्तन्ते
परन्तु उद्योगस्य अन्तःस्थजनानाम् अनुसारं रस्ट् मेखला पुनः सजीवीकरणार्थं नीतीनां प्रभावः अपेक्षितरूपेण न भवेत् । अमेरिकनचिन्तनसमूहस्य ब्रूकिङ्ग्स् इन्स्टिट्यूशनस्य शोधकर्त्री एन्नेलिस् गोगर इत्यस्याः मतं यत् रस्ट् मेखलायां श्रमस्य, प्रबन्धनकौशलस्य, आपूर्तिकर्तापारिस्थितिकीतन्त्रस्य च अभावः अस्ति, अतः अस्मिन् आधारेण नूतनानां उद्योगानां निर्माणं कठिनं भवति
तदतिरिक्तं जापानदेशस्य टोयोटा, दक्षिणकोरियादेशस्य हुण्डाई इत्यादीनां विदेशीयकारकम्पनीनां विद्युत्वाहननिवेशः अधिकतया दक्षिण अमेरिकादेशे केन्द्रितः अस्ति अमेरिकी ऊर्जाविभागस्य आँकडानुसारं २०२४ तमस्य वर्षस्य मेमासपर्यन्तं दक्षिणे फ्लोरिडा-टेक्सास्-राज्येषु शुद्धविद्युत्वाहनपञ्जीकरणानां संख्या द्वितीयतृतीयस्थाने अस्ति, पश्चिमतटे कैलिफोर्निया-पश्चात् द्वितीयस्थाने अस्ति
रस्ट् बेल्ट् इत्यस्य तुलने दक्षिणीयः "सनबेल्ट्" अपि द्वयोः पक्षयोः युद्धे एकः प्रमुखः बिन्दुः अस्ति यत् "दक्षिणस्य वाहनकर्मचारिणः ट्रम्पस्य समर्थनं कुर्वन्ति वा श्रीलङ्का? " " .
"ते सर्वे घोराः सन्ति।"
इदानीं कृते रस्ट् मेखलायां निर्वाचनस्थितिः अस्पष्टा एव अस्ति, भिन्न-भिन्न-अभ्यर्थीनां विषये विशिष्ट-मतदातानां दृष्टिकोणाः बहुधा भिन्नाः सन्ति ।
सेप्टेम्बरमासे सीएनएन-संस्था भिन्न-भिन्न-राज्येषु, काउण्टीषु च रस्ट्-बेल्ट्-मतदातृद्वयस्य साक्षात्कारं कृतवती । तेषु मिशिगन-राज्यस्य सगिनाव-नगरस्य हर्ली-कोल्मैन् पूर्वः वाहनकार्यकर्ता आसीत्, तस्य परिवारः च डेमोक्रेटिक-पक्षस्य समर्थकाः आसन् । तेषां मतं यत् महामारीकाले ट्रम्पस्य आर्थिकप्रोत्साहनयोजना न पूर्णा, विदेशीयकम्पनीनां कृते तस्य प्रतिज्ञाताः करकटनानि, नियमनविहीनानि च रणनीतयः दरिद्रतर-अर्थव्यवस्था-युक्तानां जनानां कृते विकीर्णाः न भवितुम् अर्हन्ति |.
“अधुना वार्तालापः न तु बाइडेन् कियत् दुष्टः, ट्रम्पः कियत् उत्तमः इति, अपितु हैरिस् राष्ट्रपतित्वेन किं भवितुम् अर्हति इति विषये” इति अग्रजः कोलमैन् अवदत् ।
पेन्सिल्वेनिया-राज्यस्य एरी-नगरस्य एकः ढालनिर्माता फिल् केर्नर् ट्रम्पस्य कृते मतदानं कृत्वा अवदत् यत् तस्य सहकारिणां प्रायः ९५% जनाः अपि उत्तरस्य समर्थनं कृतवन्तः यत् "अहं मन्ये व्यापारसमुदाये सामान्यसहमतिः अस्ति यत् ट्रम्पः प्यूग् अस्माकं मध्ये एकः आसीत्, अथवा तेषु एकः आसीत् यतः सः न्यूनातिन्यूनं जनसमूहे आसीत्” इति ।
सितम्बर् २१ तः २६ पर्यन्तं सिएना महाविद्यालयः न्यूयॉर्क टाइम्स् च ओहायो, मिशिगन, विस्कॉन्सिन इत्यादिषु युद्धक्षेत्रेषु त्रयेषु राज्येषु २०५५ मतदातानां सर्वेक्षणं कृतवन्तौ नवीनतमपरिणामेषु ज्ञायते यत् हैरिस् ट्रम्पस्य 1 अंकस्य, मिशिगन-विस्कॉन्सिन-नगरे च 5 अंकैः ट्रम्पस्य अग्रणीः अस्ति;
समग्रतया उम्मीदवारानाम् दृष्ट्या ४८% मतदातारः हैरिस् श्रेष्ठं मन्यन्ते, परन्तु राजनैतिकदलानां दृष्ट्या ४५% मतदातारः रिपब्लिकन्-दलस्य प्रति झुकन्ति;
द्रष्टुं शक्यते यत् नवम्बर्-मासस्य ५ दिनाङ्के निर्वाचनात् ४० दिवसाभ्यः न्यूनाः अभवन्, तथा च हैरिस्-ट्रम्प-योः निर्वाचनं अद्यापि रस्ट्-मेखलायां गतिरोधम् अस्ति वाशिङ्गटन-पोस्ट्-पत्रिकायाः मतं यत् रस्ट्-बेल्ट्-इत्यनेन उभयोः उम्मीदवारयोः निर्वाचनस्य परिणामः निर्धारितः भवितुम् अर्हति ।
तदतिरिक्तं अर्थव्यवस्था, गर्भपातः, आप्रवासनं च प्रमुखत्रयविषयाणि सन्ति येषां विषये मतदाताः प्रत्येकस्मिन् राज्ये चिन्तयन्ति मतदातानां मतं यत् अर्थव्यवस्थायां आप्रवासनविषये च ट्रम्पः उत्तमं कार्यं करिष्यति, यदा तु हैरिस् गर्भपातविषये उत्तमं कार्यं करिष्यति।
परन्तु अनेकेषां मतदातानां दृष्टौ अधुना एव उभयपक्षस्य अभ्यर्थिनः केवलं आगामिसामान्यनिर्वाचनस्य सामना कर्तुं रस्ट् बेल्ट् युद्धक्षेत्रराज्येषु बहुधा ध्यानं दत्तवन्तः।
"पूर्वं बहु समस्याः, बहु आपत्कालाः, आपदाः च अभवन्, अस्माकं बहुषु साहाय्यस्य आवश्यकता अस्ति, कोलमैन् सीएनएन-सञ्चारमाध्यमेन साक्षात्कारे अवदत् यत् तस्य क्षेत्रं क्रन्दति स्म, परन्तु वास्तवतः कोऽपि ध्यानं न दत्तवान् तेभ्यः पूर्वं।
कोना अपि दशकैः निर्माणस्य शिखरं अनुभवति, अद्यापि अतीतानां विषये वक्तुं लज्जाजनकम् अस्ति ।
“अहं न जानामि कस्य वेतनं वर्धते” इति सः अवदत्, यद्यपि आधिकारिकं स्थूल-आर्थिक-दत्तांशं कतिपयवर्षेभ्यः क्रमशः अपेक्षां अतिक्रान्तवान् । परन्तु तस्य वेतनं न वर्धितम्। कोह्नर् इत्यस्य मतं यत् दत्तांशः अतिशयोक्तिः अस्ति ।
"अहं जनान् सर्वदा वदामि, अहं रिपब्लिकन् नास्मि, अहं यथार्थवादी अस्मि। अहं मन्ये ते सर्वे भयानकाः सन्ति" इति कोएर्नर् अवदत्।
अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।