2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
tass, russia today (rt) इत्यादिमाध्यमानां समाचारानुसारं ३० सितम्बरदिनाङ्के स्थानीयसमये रूसस्य प्रधानमन्त्री मिशुस्टिन् इराणस्य भ्रमणं कृत्वा ईरानीराष्ट्रपतिपेजियान्, उपराष्ट्रपति आरिफ इत्यादिभिः वरिष्ठाधिकारिभिः सह मिलितवान् this is mishustin’s beijing visits iran for प्रथमवारं प्रधानमन्त्रीरूपेण।
वार्तायां द्वयोः पक्षयोः द्विपक्षीयसहकार्यं, व्यापारविस्तारः, विविधीकरणं, प्रमुखनिवेशपरियोजनानि च केन्द्रीकृतानि । मिशुस्टिन् इत्यनेन उक्तं यत् रूसदेशः इरान्-देशेन सह विशेषतया ऊर्जा, उद्योगः, परिवहनं, संस्कृतिः इत्यादिषु क्षेत्रेषु अन्तरक्रियाम्, सहकार्यं च सुदृढं कर्तुं इच्छति।
मिशुस्टिन् इत्यनेन समागमे टिप्पणी कृता यत् - "रूसः द्वयोः देशयोः सहकार्यं उच्चस्तरं प्रति उन्नतयितुं तस्य नूतनं अर्थं दातुं च अभिलषति । एते निर्णयाः द्वयोः देशयोः नेतारः रूसीराष्ट्रपतिः व्लादिमीर् पुटिन् इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी च कृतवन्तः ” इति ।
रूसस्य उपप्रधानमन्त्री ओवरचुक् वार्तायां उक्तवान् यत् वार्तायां व्याप्तिः द्विपक्षीयसम्बन्धेषु एव सीमितः नास्ति, बृहत्परिमाणेषु पारराष्ट्रीयपरियोजनासु द्वयोः देशयोः सहभागिता अपि कार्यसूचौ अस्ति।
ओवरचुक् अवदत् यत् - "अवश्यं प्रथमं द्विपक्षीयकार्यक्रमे विषयेषु चर्चाः अभवन् । परन्तु अद्यत्वे एते विषयाः रूस-इरान्-योः सम्बन्धात् दूरं गतवन्तः, यतः बहुधा ते नूतन-विश्वस्य भविष्यं निर्धारयन्ति। क्रमनिर्माणपरिस्थितौ कथं सम्बन्धाः निर्मीयन्ते” इति ।
ओवरचुक् इत्यनेन मिशुस्टिनस्य यात्रायाः प्रशंसा कृता यत् सः "ऐतिहासिकः" माइलस्टोन् अस्ति तथा च प्रधानमन्त्रिरूपेण इराणस्य प्रथमः आधिकारिकः भ्रमणः इति सः अपि अवदत् यत् पक्षद्वयेन यूरेशियादेशे सहकार्यं सुदृढं कर्तुं चर्चा कृता, यत्र रूसदेशेन गच्छन्त्याः उत्तर-दक्षिणपरिवहनगलियारस्य विकासः विस्तारः च अस्ति तथा इरान्।
समागमे पेजेशित्स्यान् इत्यनेन उक्तं यत् इरान् इत्यस्य क्षेत्रे परिवहनकेन्द्रं प्राकृतिकगैसकेन्द्रं च निर्मातुं सम्झौता इरान्-रूसयोः द्विपक्षीयसहकार्यस्य आदर्शः अस्ति तथा च स्थायिविकासं आर्थिकवृद्धिं च प्रवर्धयन् उभयदेशानां हिताय वर्तते क्षेत्र। इरान् इत्यस्य मतं यत् भविष्ये एतासां परियोजनानां कार्यान्वयनेन उच्चदबावयुक्तानां अमेरिकीप्रतिबन्धानां प्रतिरोधस्य द्वयोः देशयोः क्षमता वर्धयितुं शक्यते।
पेजेश्चियान् इजरायल-शासनस्य प्रत्यक्षसमर्थनं अमेरिका-देशेन भवति, तस्य उद्देश्यं च अस्मिन् क्षेत्रे अमेरिका-देशस्य उपस्थिति-विस्तारः इति बोधयति स्म अमेरिका-इजरायल-देशयोः तनावस्य निर्माणस्य व्यवहारस्य प्रतिक्रियारूपेण क्षेत्रीयदेशेषु सहकार्यं सुदृढं कर्तुं, अस्य व्यवहारस्य संयुक्तरूपेण निवारणं कर्तुं च आवश्यकता वर्तते ।
अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।