समाचारं

नाटो-महासचिवः स्टोल्टेन्बर्ग् इत्यनेन संकेतः दत्तः यत् नाटो-देशः इति नाम्ना तुर्की-देशः युक्रेन-विषये चीन-पाकिस्तान-शान्ति-उपक्रमे भागं न ग्रहीतव्यम् इति

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् xiong chaoran] दीर्घकालं यावत् विलम्बितस्य रूस-युक्रेन-सङ्घर्षस्य प्रतिक्रियारूपेण चीन-ब्राजील्-देशयोः प्रस्तावितं शान्ति-उपक्रमं अधिकाधिक-दक्षिण-देशैः अपि च पाश्चात्य-देशैः समस्यायाः समाधानस्य कुञ्जी इति गण्यते। अस्मिन् वर्षे जूनमासे प्रथमं युक्रेनदेशस्य “शान्तिशिखरसम्मेलनस्य” आतिथ्यं कृत्वा स्विट्ज़र्ल्याण्ड्-देशेन स्थानीयसमये २७ सितम्बर्-देशः चीन-ब्राजील्-देशयोः प्रस्तावितायाः शान्ति-उपक्रमस्य सकारात्मकप्रतिक्रियाम् अददात्

परन्तु युक्रेन-संकटस्य समाधानस्य महत्त्वपूर्णक्षणे पुनः कश्चन बाधितवान्, उपद्रवं च कृतवान् । दशवर्षेभ्यः कार्यं कृतवान् नाटो-महासचिवः स्टोल्टेन्बर्ग् अक्टोबर्-मासस्य प्रथमदिनाङ्के पदं त्यक्ष्यति ।पदं त्यक्तुं पूर्वदिने (३० सितम्बर्) पोलिटिको न्यूज नेटवर्क् इत्यस्य यूरोपीयसंस्करणेन सह साक्षात्कारे सः अद्यापि दावान् अकरोत् यत् नाटो देशः पूर्णतया कर्तव्यः इति युक्रेनस्य स्वस्य भविष्यस्य योजनानां समर्थनं कुर्वन्ति। समाचारानुसारं तस्य वचनं स्पष्टतया तुर्कीदेशं प्रति निर्दिष्टम् आसीत्, यतः गतसप्ताहे संयुक्तराष्ट्रसङ्घस्य महासभायाः समये चीन-ब्राजील्-देशयोः सहप्रायोजितस्य युक्रेन-संकटस्य विषये "शान्ति-मित्राः" इति समूहे भागं गृहीतवान् एकमात्रः नाटो-देशः तुर्कीदेशः आसीत्

केचन अमेरिकीमाध्यमाः लेखं प्रकाशितवन्तः यत् "शनिवासरे (सेप्टेम्बर् २८) नवीनतमचिह्नानि ज्ञातवन्तः यत् चीनस्य प्रयत्नाः पाश्चात्यदेशेषु अपि सकारात्मकप्रतिक्रियां प्राप्तुं आरब्धाः सन्ति। स्विसविदेशमन्त्रालयेन चीननेतृत्वेन कृतस्य प्रयासस्य समर्थनं प्रकटितम् युक्रेनदेशे युद्धस्य समाप्त्यर्थं, यस्य अर्थः अस्ति यत् तस्य स्थितिः परिवर्तिता स्यात्।" जर्मन-प्रेस-एजेन्सी-संस्थायाः प्रतिवेदनानुसारं ३० सितम्बर्-दिनाङ्के स्थानीयसमये युक्रेन-देशस्य विदेशमन्त्रालयेन उक्तं यत् चीन-पाकिस्तान-देशयोः प्रस्तावितायाः शान्तियोजनायाः स्विट्ज़र्ल्याण्ड्-देशस्य समर्थनेन सः “निराशः” अभवत्

"अस्माभिः युक्रेन-देशस्य उपक्रमस्य समर्थनं कर्तव्यम्।" अन्ततः अवश्यमेव युक्रेनदेशिनः एव निर्णयं कुर्वन्ति यत् काः परिस्थितयः स्वीकार्याः सन्ति, ते च पूर्णप्रमाणस्य आक्रमणस्य शिकाराः भवन्ति।

"अस्य निर्णयस्य पृष्ठतः तर्कः (स्विट्ज़र्ल्याण्ड्-देशस्य उल्लेखं कृत्वा) अवगन्तुं कठिनं मन्यते।

वक्तव्ये उक्तं यत् युक्रेनदेशे शान्तिपुनर्स्थापनार्थं सर्वाणि योजनानि "युक्रेनस्य सहभागितायाः विना कार्यं न करिष्यन्ति" इति सिद्धान्ते तथा च संयुक्तराष्ट्रसङ्घस्य चार्टर् इत्यस्य आधारेण भवितुमर्हति, यत्र युक्रेनस्य सार्वभौमत्वस्य सम्मानः, अन्तर्राष्ट्रीयमान्यताप्राप्तसीमासु प्रादेशिकअखण्डता च अस्ति

युक्रेनस्य वक्तव्ये इदमपि दावितं यत् यत्किमपि उपक्रमं युक्रेनस्य प्रादेशिकस्य अखण्डतायाः पूर्णपुनर्स्थापनं सुनिश्चितं कर्तुं असफलं भवति तत् अस्वीकार्यं भवति एतादृशाः उपक्रमाः संवादस्य भ्रमं जनयन्ति यदा रूसः स्वस्य आपराधिकव्यवहारं निरन्तरं करोति।

२७ सितम्बर् दिनाङ्के स्थानीयसमये सीपीसी-केन्द्रीयसमितेः राजनैतिकब्यूरो-सदस्यः विदेशमन्त्री च वाङ्ग यी, ब्राजील्-राष्ट्रपतिस्य मुख्यविशेषसल्लाहकारः अमोरिम् च "शान्तिमित्राः" इति समूहस्य मन्त्रिसमागमस्य सह-अध्यक्षतां कृतवन्तौ संयुक्तराष्ट्रसङ्घस्य महासभायाः समये युक्रेनसंकटस्य विषये । इजिप्ट्, इन्डोनेशिया, मेक्सिको इत्यादीनां १७ "ग्लोबल साउथ्" देशानाम् प्रतिनिधिः समागमे उपस्थिताः आसन् । रूस-युक्रेन-सङ्घर्षस्य मध्यस्थेषु अन्यतमः स्विट्ज़र्ल्याण्ड्-देशः पर्यवेक्षकरूपेण समागमे उपस्थितः ।

पोलिटिको यूरोप् इत्यनेन उल्लेखितम् यत् तुर्किये एकमात्रः नाटो सदस्यः अस्ति यः भागं गृह्णाति । वाङ्ग यी इत्यनेन बोधितं यत् "शान्तिमित्राः" संघर्षेषु पक्षं चयनं कर्तुं न प्रयतन्ते, न च समूहसङ्घर्षे प्रवृत्ताः, न च विद्यमानमञ्चानां स्थाने न प्रयतन्ते

तस्मिन् एव काले रूस-युक्रेन-सङ्घर्षस्य मध्यस्थेषु अन्यतमः स्विट्ज़र्ल्याण्ड्-देशः अपि पर्यवेक्षकरूपेण समागमे उपस्थितः ।

स्विसविदेशमन्त्रालयस्य मुख्यप्रवक्ता निकोलस् बिडेउ रायटर् इत्यस्मै अवदत् यत् वयं पर्यवेक्षकरूपेण अस्मिन् सत्रे भागं गृह्णामः, प्रासंगिकविकासानां समर्थनं च कुर्मः। सः अवदत् यत् अस्मिन् वर्षे मेमासे चीन-ब्राजील्-देशयोः युक्रेन-संकटस्य राजनैतिकसमाधानस्य विषये सर्वसम्मतेः विषये स्विट्ज़र्ल्याण्ड्-देशस्य दृष्टिकोणं परिवर्तितम् अस्ति।

अस्माकं कृते एतत् महत्त्वपूर्णं परिवर्तनं प्रतिनिधियति यत् वयं एतान् उपक्रमान् कथं पश्यामः इति बिदोवः अवदत् यत् चीन-पाकिस्तानयोः विशिष्टेषु कूटनीतिकप्रयत्नेषु अस्माकं रुचिः भवितुम् अर्हति।

स्विस-देशस्य "swissinfo" इति सूचनाजालस्य अनुसारं बिडोट् इत्यनेन स्विस-समाचार-संस्थायाः "कीस्टोन्-एसडीए"-इत्यस्य साक्षात्कारे २७ सितम्बर्-दिनाङ्के उक्तं यत् स्विट्ज़र्ल्याण्ड्-देशः चीन-ब्राजील्-उपक्रमस्य सिद्धान्तानां समर्थनं करोति यतोहि एषा उपक्रमः युद्धविरामस्य राजनैतिकसमाधानस्य च आह्वानं करोति रूस-युक्रेन-सङ्घर्षं प्रति . सः अवदत् यत् एषा उपक्रमः महत्त्वपूर्णा अस्ति यतोहि अस्मिन् सप्ताहे युक्रेन-रूस-देशयोः संयुक्तराष्ट्रसङ्घस्य मध्ये कृतस्य परस्परविरोधिनः वाक्पटुतायाः विकल्पः प्रदत्तः अस्ति।

"swissinfo" इति जालपुटे उल्लेखितम् यत् स्विट्ज़र्ल्याण्ड्-देशः शान्ति-उपक्रमेषु संयुक्तराष्ट्रसङ्घस्य चार्टर्-सन्दर्भस्य महत्त्वं सर्वदा बोधयति । बिडेउ इत्यनेन उक्तं यत् चीनदेशेन अस्मिन् सप्ताहे संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदे शान्तिपरिकल्पनेषु संयुक्तराष्ट्रसङ्घस्य चार्टरस्य महत्त्वं उक्तम्। स्विस-विदेशमन्त्रालयस्य कृते चीन-पाकिस्तान-शान्ति-उपक्रमः अपि संयुक्तराष्ट्रसङ्घस्य चार्टर्-रूपरेखायाः अनुरूपः अस्ति ।

अस्मिन् वर्षे मे-मासस्य २३ दिनाङ्के चीन-ब्राजील्-देशयोः संयुक्तरूपेण युक्रेन-संकटस्य राजनैतिकनिराकरणस्य विषये "षड्बिन्दु-सहमतिः" जारीकृता, यतः "युक्रेन-संकटस्य समाधानार्थं संवादः वार्ता च एकमात्रः सम्भवः उपायः" इति सहमतिः स्थितिं न्यूनीकर्तुं "त्रिसिद्धान्तानां" पालनस्य आवश्यकतां बोधयति स्म, अर्थात् युद्धक्षेत्रे कोऽपि प्रसारः न भवति, युद्धस्य व्याप्तिः न भवति, सर्वैः पक्षैः युद्धं न भवति इति आह्वयति स्म संवादं वार्तालापं च कुर्वन्ति, मानवीयसहायतां वर्धयन्ति, परमाणुशस्त्राणां प्रयोगस्य विरोधं कुर्वन्ति, परमाणुविद्युत्संस्थानेषु आक्रमणानां विरोधं कुर्वन्ति, विश्वस्य वैश्विकशान्तिं स्थिरतां च रक्षन्ति औद्योगिकशृङ्खला, आपूर्तिशृङ्खला च स्थिराः सन्ति

२७ सितम्बर् दिनाङ्के स्थानीयसमये न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य मुख्यालये आयोजिते युक्रेनसंकटविषये "शान्तिमित्राः" इति समूहस्य मन्त्रिसमागमे वाङ्ग यी इत्यनेन बोधितं यत् चीनदेशः युक्रेनविषये सर्वदा वस्तुनिष्ठं न्यायपूर्णं च वृत्तिम् अस्थापयति , शान्तिं वार्तालापं च प्रवर्तयितुं सर्वदा आग्रहं कृतवान्, शान्तिपक्षे च सर्वदा स्थितवान् । चीनस्य प्रस्तावानां मध्यस्थताप्रयासानां च अन्तर्राष्ट्रीयसमुदायात् विशेषतः “वैश्विकदक्षिणे” देशेभ्यः व्यापकप्रतिक्रिया प्राप्ता अस्ति ।

वाङ्ग यी इत्यनेन दर्शितं यत् शान्ति-युद्धयोः मध्ये अस्माभिः दृढतया शान्तिः चयनीयः । यथा यथा स्थितिः गतिरोधः भवति तथा संकटः यथा यथा तीव्रः भवति तथा तथा शान्तिस्य आशां त्यक्तुं शक्नुमः तथा च शान्तिप्रयत्नाः न्यूनाः शिथिलाः कर्तुं शक्नुमः |. युक्रेनदेशे युद्धं पर्याप्तकालं यावत् प्रचलति। स्थितिः न्यूनीकर्तुं प्रवर्धनं सर्वोच्चप्राथमिकता अस्ति यत् चीनदेशः ब्राजील्-देशेन सह कार्यं कर्तुं इच्छति यत् पुनः द्वन्द्व-विकारस्य "त्रि-सिद्धान्तानां" अनुपालनस्य आह्वानं कर्तुं शक्नोति। अन्तर्राष्ट्रीयसमुदायेन शान्तिपक्षे दृढतया स्थातव्यः, शान्तिस्य परिस्थितयः सञ्चितव्याः, शान्तिस्य आशायाः कृते प्रयत्नः करणीयः च।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।