2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[cnmo technology news] ब्लूमबर्गस्य संवाददाता मार्क गुर्मन् इत्यस्य मते एप्पल् इत्यस्य अनुसंधानविकासविभागः पूर्वमेव iphone flip folding screen mobile phone samples इत्यस्य परीक्षणं कुर्वन् अस्ति।
एप्पल् केवलं पेटन्टं दाखिलं न करोति, अपितु वास्तवतः क्रीज-समस्यायाः निवारणाय फोल्ड्-करणीय-यन्त्राणि विकसयति । सः अवदत् यत् एप्पल् इत्यनेन एतावता तन्तुयुक्तानि दूरभाषाणि "बहुतया अवहेलितानि" तथापि कम्पनीयाः "क्रीजयुक्ताः आद्यरूपाः" सन्ति एव, परन्तु एप्पल् केवलं क्रीजस्य अस्तित्वं न इच्छति
यथा गुर्मन् दर्शयति, सम्प्रति फोल्डेबल-यन्त्राणि स्मार्टफोन-विपण्यस्य अल्पभागस्य एव प्रतिनिधित्वं कुर्वन्ति । निर्मातारः तान् डिजाइनस्य पराकाष्ठां मन्यन्ते चेदपि iphone इत्यादयः स्मार्टफोनाः तान् अतिविक्रयन्ति । एतत् एकं कारणं भवितुम् अर्हति यत् एप्पल् अद्यापि तन्तुयोग्यं यन्त्रं न प्रारब्धवान्, इव प्रतियोगिनां अभावे अपिसैमसंगषष्ठी पीढीयाः गैलेक्सी जेड् फोल्ड् ६ इति प्रक्षेपणं कृतम् अस्ति ।
परन्तु एप्पल्-कम्पन्योः फोल्डेबल-फोनस्य विषये गुर्मान् अद्यापि आशावादी अस्ति । "मम विश्वासः अस्ति यत् तस्य डिजाइनः एप्पल्-मानकः फोल्डेबल-आइफोन् च अद्यपर्यन्तं सर्वोत्तमः एप्पल्-यन्त्रः भविष्यति, क्रीडा-परिवर्तकः च भविष्यति" इति सः सामाजिक-मञ्चेषु लिखितवान् ।
२०२७ तमे वर्षे iphone flip इत्यस्य प्रारम्भः भवितुम् अर्हति इति चर्चाः सन्ति, अपि च apple इत्यस्य स्क्रीनस्य crease इत्यादीन् समस्यान् निवारयितुं अद्यापि समयः अस्ति । तदतिरिक्तं एप्पल्-कम्पनी तन्तुयोग्य-आइफोन्-प्रक्षेपणात् पूर्वं अन्येषां तन्तुयोग्ययन्त्राणां निर्माणं कर्तुं शक्नोति, यथा ipad/macbook-संकरः । गुर्मन् स्वस्य पोस्ट् मध्ये यन्त्रस्य आद्यरूपस्य उल्लेखं न कृतवान्, तथापि, सम्भवतः अद्यापि तावत् परिपक्वं नास्ति।