2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[चीन मानवयुक्तः अन्तरिक्ष-इञ्जिनीयरिङ्ग-कार्यालयः : शेन्झोउ १९ तमे मानवयुक्तं अन्तरिक्षयानं अक्टोबर्-मासस्य अन्ते प्रक्षेपितं भविष्यति] वित्तीय-समाचार-संस्थायाः, अक्टोबर-मासस्य प्रथमे दिने, चीन-मानवयुक्त-अन्तरिक्ष-इञ्जिनीयरिङ्ग-कार्यालयेन प्रकाशितेन अक्टोबर्-मासस्य मानवयुक्तेन अन्तरिक्ष-पञ्चाङ्गेन एतादृशी वार्ता प्रकाशिता यत् अस्माकं देशः अस्य प्रक्षेपणस्य योजना अस्ति शेन्झोउ १९ तमे मानवयुक्तं अन्तरिक्षयानम् अस्मिन् मासे अन्ते शेन्झोउ १८ तमे चालकदलस्य पुनरागमनस्य स्वागतार्थम्। अन्येषु शब्देषु, अस्मिन् मासे शेन्झोउ १८ इत्यस्य चालकाः स्वस्य "अन्तरिक्षव्यापारयात्रा" इति मिशनं सम्पन्नं कृत्वा स्वस्य पुनरागमनयात्राम् आरभेत, शेन्झोउ १९ मानवयुक्तस्य अन्तरिक्षयानस्य प्रक्षेपणं च निश्चितम् अस्ति