2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एप्पल्-एपिक् गेम्स्-योः मध्ये कानूनीविवादे नूतना प्रगतिः अभवत् इति आईटी हाउस् इत्यनेन अक्टोबर्-मासस्य प्रथमे दिने ज्ञापितम् । नूतनकानूनीपूर्ववृत्तेः कारणात् एपिक् इत्यस्य प्रमाणस्य अभावात् च एप्पल् न्यायालयं कम्पनीविरुद्धं पूर्वं प्रतिकूलं निषेधं निरस्तं कर्तुं पृष्टवान् ।
एप्पल्-एपिक्-योः मध्ये विवादः एप्पल्-संस्थायाः विकासकानां कृते सुगति-विरोधी-प्रावधानात् उद्भूतः(it home note: app store इत्यत्र विकासकानां बाह्यमञ्चानां वेबसाइट्-स्थानानां च प्रचारं न कर्तुं उपायाः) यद्यपि न्यायालयेन apple इत्यस्मै एतत् प्रतिबन्धं दूरीकर्तुं आदेशः दत्तः तथापि epic apple इत्यस्य कार्यान्वयनेन सन्तुष्टः नास्ति तदनन्तरं एप्पल्-कम्पनी एप् स्टोर-नियमैः सम्बद्धानि १३ लक्षं दस्तावेजानि प्रदातुं कथितम् । परन्तु एप्पल् इत्यनेन सोमवासरे अप्रत्याशितरूपेण नूतनं दस्तावेजं दाखिलम्।
दाखिले एप्पल् न्यायालयं पूर्वं निर्गतं निषेधपत्रं पलटयितुं पृष्टवान्, निषेधपत्रात् परं उद्भूतौ नूतनौ प्रकरणौ उद्धृत्य - बेवरेज विरुद्ध एप्पल् तथा मूर्ति विरुद्ध मिसूरी इति एप्पल् इत्यस्य विश्वासः अस्तिएतयोः न्यायशास्त्रयोः पूर्वनिषेधस्य प्रभावः नास्ति इति सूचितं भवति ।
पेयम् विरुद्ध एप्पल् राज्यस्य प्रकरणम् अस्ति;तस्य निर्णयेन एप्पल्-संस्थायाः बूटस्ट्रैप्-विरोधी खण्डः अन्यायः नास्ति इति ज्ञातम्. अस्य निर्णयस्य अर्थः अस्ति यत् संघीयसर्वकारः तस्य प्रतिस्पर्धां कर्तुं न शक्नोति, येन राष्ट्रव्यापी प्रतिबन्धः पुनः प्रवर्तनीयः नास्ति ।
मूर्ति विरुद्ध मिसूरी इत्यस्मिन् वादीनां आरोपः अस्ति यत् कोरोना महामारीकाले बाइडेन् प्रशासनेन सोशल मीडिया कम्पनीषु गलतसूचनाः नियन्त्रयितुं दबावः कृतः। यद्यपि अस्मिन् प्रकरणे प्रासंगिकं नासीत् तथापि न्यायालयेन एप्पल् इत्यस्य पक्षे निर्णयः कृतः । न्यायालयेन वादीभ्यः प्रमाणं दातव्यं यत् प्रतिवादीनां कार्याणि तेषां कृते भविष्ये महत् जोखिमं जनयन्ति इति ।
एप्पल् इत्यस्य मतं यत् मूर्तिप्रकरणे यः निर्णयः दत्तः तस्य अस्य प्रकरणस्य महत् महत्त्वम् अस्ति । एप्पल् इत्यनेन सूचितं यत्,एपिक् इत्यनेन सिद्धं कर्तुं न शक्यते यत् तस्य बूटस्ट्रैप्-विरोधी प्रावधानानाम् प्रत्यक्षः प्रभावः एपिक् इत्यस्य व्यवसाये अभवत्, तथा च उपयोक्तारः अन्येभ्यः एप्-भण्डारेभ्यः अपेक्षया epic इत्यस्य चयनं करिष्यन्ति इति प्रमाणं नास्ति यतोहि एण्टी-बूटस्ट्रैप्-खण्डानां अभावः अस्ति ।
एतयोः प्रकरणयोः संयोजनेन एप्पल् इत्यस्य मतं यत् न्यायालयस्य निषेधस्य व्याप्तिः निरस्तं कर्तुं वा सीमितं कर्तुं वा कारणम् अस्ति । अस्य अर्थः अस्ति यत् एप्पल् एप् स्टोर मार्गदर्शिकासु बूटस्ट्रैप्-विरोधी खण्डान् पुनः प्रवर्तयितुं शक्नोति, यदा एपिक् गेम्स् सम्बद्धं भवति तदा व्यतिरिक्तम् ।
एप्पल् इत्यनेन प्रतिबन्धस्य परिवर्तनस्य निरस्तीकरणस्य वा वैधप्रकरणं कृतं दृश्यते तथापि अन्तिमनिर्णयः न्यायालयेषु एव वर्तते ।