2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्विकप्रौद्योगिकीविशालकायः गूगलः दक्षिणपूर्व एशियायां स्वस्य क्लाउड् कम्प्यूटिंग् तथा आर्टिफिशियल इन्टेलिजेन्स इन्फ्रास्ट्रक्चरं सुदृढं कर्तुं थाईलैण्ड्देशे उन्नतदत्तांशकेन्द्रस्य निर्माणार्थं एकबिलियन अमेरिकीडॉलर् निवेशस्य योजनां घोषितवान्।
गूगलस्य आँकडा-केन्द्राणि बैंकॉक्, चोनबुरी-नगरेषु च भविष्यन्ति । अस्मिन् निवेशेन आगामिषु पञ्चवर्षेषु थाईलैण्ड्देशे प्रतिवर्षं १४,००० कार्यस्थानानि सृज्यन्ते, २०२९ तमे वर्षे थाईलैण्डदेशस्य अर्थव्यवस्थायां ४ अरब डॉलरपर्यन्तं वृद्धौ योगदानं दातुं शक्यते इति डेलोयट्-संशोधनस्य अनुसारम्।
थाईलैण्ड्देशस्य नूतनप्रधानमन्त्री पेटोङ्गटार्न् शिनावात्रा इत्यनेन सह संयुक्तरूपेण घोषिता गूगलस्य निवेशयोजना दक्षिणपूर्व एशियासर्वकारस्य विदेशीयप्रौद्योगिकीकम्पनीनां आकर्षणार्थं प्रयत्नाः दर्शयति। दक्षिणपूर्व एशिया इति प्रदेशः प्रायः ६७५ मिलियनजनसंख्यायुक्तः क्षेत्रः शीघ्रमेव प्रौद्योगिकीदिग्गजानां कृते नूतनं युद्धक्षेत्रं भवति । एप्पल्, माइक्रोसॉफ्ट, ९.nvidiaअमेजन, अमेजन इत्यादीनां कम्पनयः अपि आक्रामकरूपेण निवेशं कुर्वन्ति, थाईलैण्ड्, मलेशिया, सिङ्गापुर, इन्डोनेशिया इत्यादिषु स्थानेषु निर्माणार्थं अरबौ डॉलरं हलं कुर्वन्ति।ऐदत्तांशकेन्द्रम् ।
गूगलस्य मूलकम्पनी अल्फाबेट् इत्यस्य मुख्यनिवेशपदाधिकारिणी रुथ पोराट् इत्यनेन ईमेलद्वारा उक्तं यत्, "वयं सम्पूर्णे क्षेत्रे क्लाउड् सेवाक्षेत्रेषु, डाटा सेन्टरेषु, पनडुब्बीकेबलेषु च निवेशं कुर्मः यत् क्लाउड् आधारभूतसंरचना the continuation इत्यस्य समीपं आनेतुं बहुवर्षीयप्रयासस्य भागः अस्ति स्थानीयजनानाम्, संस्थानां च ” इति ।
गूगलेन अस्मिन् वर्षे मलेशिया-सिङ्गापुर-देशयोः अरब-अरब-डॉलर्-रूप्यकाणां निवेशयोजनानां घोषणा कृता अस्ति । अमेजन इत्यनेन मेमासे सिङ्गापुरे ९ अरब डॉलरस्य निवेशयोजनायाः घोषणा कृता, यदा माइक्रोसॉफ्टस्य मुख्यकार्यकारी सत्या नाडेल्ला दक्षिणपूर्व एशियायाः भ्रमणं कृत्वा आँकडाकेन्द्राणां अन्यमूलसंरचनानां च निर्माणार्थं प्रायः ४ अरब डॉलरस्य व्ययस्य योजनायाः अनावरणं कृतवान्
विश्वस्य सर्वकाराः अङ्कीयसार्वभौमत्वं निर्वाहयितुम् विदेशीयनिवेशं आकर्षयितुं च सन्तुलनं अन्वेष्टुं प्रयतन्ते । तेषां लक्ष्यं वैश्विककम्पनीनां निवेशस्य विशेषज्ञतायाः च लाभं गृहीत्वा कृत्रिमबुद्धिः प्रौद्योगिक्याः च विकासः भवति तथा च नागरिकदत्तांशस्य रक्षणं स्थानीयप्रौद्योगिकीव्यापाराणां पोषणं च भवति।मेघगणनाआधारभूतसंरचना।
थाईलैण्ड्देशे नूतनं आँकडाकेन्द्रं गूगलस्य कृत्रिमबुद्धिसेवानां समर्थनं करिष्यति, यत्र अन्वेषणयन्त्राणि, मानचित्रणसेवाः, कार्यक्षेत्राणि च सन्ति । यदा गूगलः १३ वर्षपूर्वं थाई-विपण्ये प्रवेशं कृतवान् तदा आरभ्य विगतपञ्चवर्षेषु ३६ लक्षाधिकानां छात्राणां, शिक्षाविदां, विकासकानां, लघुमध्यम-उद्यमानां च प्रशिक्षणं दत्तवान् यत् तेषां डिजिटल-कौशलस्य उन्नयनार्थं साहाय्यं करोति
पेटोङ्गटार्न् इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत् गूगलस्य निवेशः थाईलैण्ड्देशस्य क्लाउड् नीतेः अनुरूपः अस्ति तथा च "नवीन-डिजिटल-सेवानां विकासं त्वरयिष्यति, तस्मात् आर्थिक-अवकाशान् उत्तेजयिष्यति" इति