2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य प्रथमे दिनाङ्के जापानस्य लिबरल्-डेमोक्रेटिक-पक्षस्य नूतनः अध्यक्षः शिगेरु इशिबा-इत्यनेन "निहोन् मारू"-इत्यस्य पतङ्गं स्वीकृत्य फुमियो किशिदा-महोदयस्य प्रधानमन्त्रित्वेन त्रिवर्षीयकार्यकालस्य समाप्तिः अभवत्
अगस्तमासस्य अन्ते "असही शिम्बुन" इत्यनेन कृते सर्वेक्षणे यदा किशिदा इत्यस्य विगतत्रिवर्षेषु कार्यप्रदर्शनस्य समग्रमूल्यांकनस्य विषये पृष्टः तदा ४२% जनाः अनुकूलं मूल्याङ्कनं कृतवन्तः, ५६% जनाः नकारात्मकं मूल्याङ्कनं च दत्तवन्तः यदा किशिदा पुनः निर्वाचनं त्यक्ष्यामि इति घोषितवान् तदा सः अवदत् यत् सः नूतनप्रधानमन्त्री नेतृत्वे "वास्तविकस्वप्नदलम्" निर्माय "जनानाम् अनुनादं प्राप्तुं शक्नोति इति राजनीतिं" अनुसरणं कर्तुं आशास्ति
चीन-अन्तर्राष्ट्रीय-अध्ययन-संस्थायाः एशिया-प्रशांत-संस्थायाः विशिष्टः शोधकः क्षियाङ्ग-हाओयुः द पेपर (www.thepaper.cn) इत्यस्मै सूचितवान् यत् चीनस्य विषये जापानस्य धारणा, चीन-देशस्य प्रति तस्य सामरिक-नीति-अभिमुखीकरणं च अन्तिमेषु वर्षेषु सामान्यतया अपेक्षाकृतम् अस्ति नकारात्मकं नकारात्मकं च । जापानस्य चीननीतेः सामान्यरूपरेखा अमेरिकादेशस्य चीनदेशस्य दमनं निरोधं च कर्तुं चीनदेशस्य नियन्त्रणं सम्मुखीकरणं च अस्ति अपरपक्षे चीन-जापान-सम्बन्धानां महत्त्वं च अवगतम् अस्ति, तस्य स्थिरीकरणस्य, निर्वाहस्य च आवश्यकता वर्तते चीन-जापानसम्बन्धानां समग्रस्थितिः अतः वयं टकरावं नियन्त्रयितुं संवादं सहकार्यं च कर्तुं द्विपक्षीयनीतिं अनुसरामः। अमेरिकादेशः किशिडा इत्यस्य विषये बहु वदति स्म । व्हाइट हाउसस्य जालपुटे अगस्तमासस्य १४ दिनाङ्के अमेरिकीराष्ट्रपतिस्य बाइडेन् इत्यस्य वक्तव्यं प्रकाशितम् यत् किशिदा इत्यनेन न केवलं वैश्विकसुरक्षायां जापानस्य भूमिकायां परिवर्तनं कृतम्, अपितु दक्षिणकोरियासहितस्य निकटतरस्य "अमेरिका-जापान-दक्षिणकोरिया-योः मध्ये त्रिपक्षीयसम्बन्धः" स्थापयितुं अपि साहाय्यं कृतम्
मध्यमार्गं अन्वेष्टुं प्रयत्नाः जनानां असन्तुष्टिं केवलं वर्धयन्ति स्म
फुमियो किशिदा २०२१ तमस्य वर्षस्य अक्टोबर्-मासस्य ४ दिनाङ्के जापानस्य प्रधानमन्त्रीरूपेण कार्यभारं स्वीकृतवान् ।तस्य कार्यकालः २००० तमे वर्षात् जापानी-प्रधानमन्त्रिषु तृतीयस्थाने अस्ति, शिन्जो अबे (प्रायः नव वर्षाणि) तथा जुनिचिरो कोइजुमी (सार्धपञ्च वर्षाणि) इत्येतयोः पश्चात् द्वितीयः अस्ति
"लिबरल डेमोक्रेटिक पार्टी पुनः सुरक्षितरेखां गृहीतवती। निर्वाचितः राष्ट्रपतिः 'समझौतेः उत्पादः' अस्ति। किशिडा इत्यस्य सत्ताधारः नास्ति, न च ताराप्रभावः २०२१ तमस्य वर्षस्य अक्टोबर् मासे "विदेशनीतिः" इति पत्रिकायाः तदानीन्तनस्य नूतनस्य राष्ट्रपतिस्य विषये टिप्पणी कृता of the liberal democratic party and believed that kishida दीर्घकालीनशक्तिं निर्वाहयितुम् सम्भावनाः क्रूराः सन्ति।
यदा किशिदा कार्यभारं स्वीकृतवान् तदा केचन जापानीमाध्यमाः तं "नकारात्मकविरासतां उत्तराधिकारी" इति वर्णितवन्तः । तस्मिन् समये मोरिटोमो-अकादमी-काके-अकादमी-प्रकरणाः, चेरी-पुष्प-दर्शन-दल-काण्डः, पूर्व-न्याय-मन्त्री कवाई-पत्न्याः च निर्वाचन-घूस-प्रकरणं च इत्यादयः राजनैतिक-सत्तायाः निजीकरणस्य छायायुक्ताः कथाः एकैकशः उपरि आगताः . किशिदा तस्य विषये वक्तुं परिहरितुं चितवान् ।
अबे इत्यस्य "स्ट्रॉन्ग्मैन् राजनीतिः" इत्यस्य तुलने किशिदा स्वं मध्यमपक्षीयः व्यक्तिः इति प्रस्तुतं करोति यः "श्रवणं कर्तुं कुशलः" अस्ति, परन्तु अस्य कारणात् तस्य राजनैतिकसाहसस्य अभावः अपि आरोपः कृतः अस्ति यदा सः कार्यभारं स्वीकृतवान् तदा किशिदा "नवीनपूँजीवाद" नीतयः केन्द्रितः, न्यायपूर्णधनवितरणस्य माध्यमेन आर्थिकवृद्धिं प्रवर्धयितुं, मानवपुञ्जे नवीनतायां च निवेशं कर्तुं, जनसांख्यिकीयचुनौत्यं सम्बोधयितुं च प्रतिज्ञां कृतवान् तस्मिन् समये एषा नीतिः १९६० तमे दशके तत्कालीनजापानीप्रधानमन्त्री हयातो इकेडा इत्यनेन प्रस्तावितायाः "राष्ट्रीयआयद्विगुणीकरणयोजनायाः" प्रथमसंस्करणस्य स्मरणं जनयति स्म
"एबेनोमिक्स" तथा योशिहिदे सुगा-सर्वकारस्य वृद्धि-केन्द्रित-रणनीतिभ्यः भिन्नः किशिडा-सर्वकारस्य उद्देश्यं विकासस्य वितरणस्य च सद्गुणयुक्तं चक्रं प्राप्तुं वर्तते तथा च "आय-द्विगुणीकरण-योजनायाः रेइवा-संस्करणं" प्रस्तावितं, व्यक्तिगत-स्पर्शं योजयति परन्तु २०२१ तमे वर्षे प्रतिनिधिसदनस्य निर्वाचने सः अस्य विषये स्पष्टप्रतिबद्धतां न कृतवान्, तस्य स्थाने "सम्पत्त्याः आयस्य द्विगुणीकरणयोजना" स्थापयति स्म ।
"नवपूँजीवादस्य" अस्पष्टत्वेन आलोचना कृता अस्ति, आरम्भे च "एबेनोमिक्स" इत्यस्मात् भिन्नमार्गं गृह्णाति इति भासते स्म, परन्तु रूढिवादीनां दबावेन किशिदा शीघ्रमेव नीतिनिरन्तरतायां बलं दातुं बाध्यः अभवत् २०२२ तमस्य वर्षस्य जूनमासस्य प्रथमे दिने "मैनिची शिम्बुन" सम्पादकीयपत्रे किशिदा-नगरस्य नूतनः पूंजीवादः "एबेनोमिक्स"-इत्यत्र पश्चात् गच्छति इति सूचितम्, नीति-केन्द्रीकरणं च दुर्बलसमूहानां भारं न्यूनीकर्तुं आर्थिकवृद्धिं प्रवर्धयितुं रणनीतयः प्रति स्थानान्तरितम् अस्ति
२०२२ तमे वर्षात् येन्-मूल्येन तीव्रः अवनतिः अभवत्, आयातितानां खाद्यानां, इन्धनस्य च मूल्येषु निरन्तरं वृद्धिः अभवत्, उपभोक्तारः व्ययस्य कटौतीं कर्तुं बाध्यन्ते । किशिदा इत्यस्य प्रतिक्रियापरिपाटनेषु न्यूनावस्थायाः परिवारेभ्यः नकदसहायतां निर्गन्तुं, जापानव्यापारसङ्घस्य संघं वेतनं अधिकं वर्धयितुं धक्कायितुं, न्यूनतमवेतनमापदण्डं च वर्धयितुं च अन्तर्भवति जापानस्य अपस्फीतिः समाप्तः भवति, परन्तु किशिदा इत्यस्य "नवीनपूँजीवादः" नीतेः परिणामः न प्राप्तः ।
अपरपक्षे मूल "एकीकरणचर्च" काण्डः, गतवर्षे प्रवृत्तः "ब्लैक मनी इन्सिडेंट" च राजनैतिकविश्वासस्य भृशं क्षतिं कृतवान् किशिदा ज्वारस्य परिवर्तनार्थं "हिरोची काई" इति गुटं विघटितवान् ६० वर्षाणाम् अधिकस्य, अस्य वर्षस्य आरम्भे, परन्तु निष्फलम् ।
अस्मिन् वर्षे सेप्टेम्बर्-मासस्य ३ दिनाङ्के जापान-सर्वकारेण किशिदा-कार्यकाले अन्तिमा आर्थिकवित्तपरामर्शदातृसमागमः अभवत् । "निहोन् केइजाई शिम्बुन्" इति प्रतिवेदनानुसारं किशिदा इत्यनेन सभायां आर्थिकपरिणामानां सारांशः दत्तः, उक्तं च यत्, "वेतनवृद्धेः स्तरः ३३ वर्षेषु सर्वोच्चः अस्ति, उपकरणनिवेशः नूतनं उच्चतमं स्तरं प्राप्तवान्, नाममात्रं सकलराष्ट्रीयउत्पादः ६०० खरब येन् अतिक्रान्तवान्" इति इतिहासे प्रथमवारं - एताः उपलब्धयः स्पष्टाः सन्ति।" किशिडा-सर्वकारस्य सत्तां प्राप्तस्य तुलने नाममात्रस्य सकलराष्ट्रीयउत्पादस्य १०% वृद्धिः अभवत् । परन्तु मूल्यवृद्धेः कारकं बहिष्कृत्य वास्तविकवृद्धिदरः केवलं ३% भवति, सम्भाव्यवृद्धिदरः च केवलं ०.६% भवति, यत् सप्तसमूहस्य (g7) देशेषु न्यूनतमस्तरः अस्ति
वासेडा विश्वविद्यालयस्य एशिया-प्रशांत-अध्ययनस्य स्नातकविद्यालयस्य व्याख्याता बेन् आर्सिओन् लिखितवान् यत् स्वस्य कार्यकाले किशिदा सदैव लिबरल डेमोक्रेटिक पार्टी इत्यस्य रूढिवादीनां राष्ट्रवादिनः विशेषतः "अबे गुटस्य" (अधुना निष्क्रियः) इत्यस्य उपरि अवलम्बितवान्, तेषां सहकार्यं च कृतवान् येन दलस्य केन्द्रवादिनः निराशाः अभवन् | एतत् न केवलं आर्थिकनीतिषु प्रतिबिम्बितम्, अपितु मूल "एकीकरणचर्चस्य" विषये, कृष्णसुवर्णस्य च घटनायाः विषये अपि प्रतिबिम्बितम् अस्ति, रूढिवादीनां जनसमूहस्य च मध्ये मध्यरेखां अन्वेष्टुं तस्य प्रयासः केवलं जनसन्तुष्टिं वर्धयति स्म
किशिदा इत्यस्य "मध्यरेखा" ग्रहीतुं प्रयत्नाः प्रायः बहिः जगति सम्झौताराजनीतिरूपेण दृश्यन्ते स्म, सः च प्रधानमन्त्रीरूपेण स्वस्य कार्यक्षेत्रस्य अन्तं समीपं गच्छति स्म अस्मिन् वर्षे जूनमासस्य ५ दिनाङ्के जापानप्रतिनिधिसदनस्य राजनैतिकसुधारविशेषसमित्या “राजनैतिकनिधिनियमनकानूनम्” संशोधनं पारितं कर्तुं मतदानं कृतम् गुटानां कृते राजनैतिकधनसङ्ग्रहभोजनानि रिश्वतपत्राणि निर्गन्तुं " "लघुकोषः" इति घटनां च निर्मातुं शक्नुवन्ति । जापानप्रसारणसङ्घस्य अनुसारं किशिदा कोमेइटोपक्षं जापानसुधारसङ्घं च जितुम् अनेकानि रियायतानि दत्तवान्, दलस्य अन्तः तस्य आलोचना च अभवत् अस्याः एव घटनायाः कारणात् किशिदा-तारो-आसो-योः सम्बन्धः भग्नः अभवत्, येन किशिदा-पुनर्निर्वाचनस्य सम्भावना अधिका कठिना अभवत्
"अमेरिकादेशस्य सच्चा मित्रम्"।
एकदा किशिदा प्रथमवारं कार्यभारं स्वीकृत्य "नवयुगे यथार्थवादीकूटनीतिं" प्रवर्धयितुं दावान् अकरोत्, स्वस्य पूर्वगुटस्य "हिरोइके काई" इत्यस्य उदारस्वरस्य मुक्तिं प्राप्तुं "यथार्थवादी" इत्यस्य प्रतिबिम्बं निर्मातुं च प्रयतते स्म परन्तु विश्लेषकाः मन्यन्ते यत् किशिदा इत्यस्य तथाकथितः “यथार्थवादः” वस्तुतः उदारवादस्य यथार्थवादस्य च मिश्रणं करोति ।
किशिदा-महोदयस्य कार्यभारं स्वीकृत्य किञ्चित्कालानन्तरं रूस-युक्रेन-सङ्घर्षः प्रारब्धः जापान-सर्वकारेण तत्क्षणमेव युक्रेन-देशस्य दृढसमर्थनस्य वकालतम्, रूस-देशस्य उपरि आर्थिक-प्रतिबन्धाः सुदृढाः, पाश्चात्य-विकसित-देशैः सह गठबन्धनं च कृतम् , "ऐतिहासिक-मोक्ष-बिन्दु-प्रतिक्रिया" इति कथयन् ।
किशिदा-महोदयस्य कूटनीतिस्य विगतत्रयवर्षेभ्यः पश्चात् पश्यन् जापान-अमेरिका-सम्बन्धानां गहनीकरणं प्रमुखेषु बिन्दुषु अन्यतमम् अस्ति । यदा सः कार्यालयं त्यक्तुम् उद्यतः आसीत् तदा तस्य अन्तिमा विदेशयात्रा अमेरिकादेशः आसीत् तदा बाइडेन् किशिडां स्वस्य निजनिवासस्थानं द्रष्टुं आमन्त्रितवान्, किशिडा-सर्वकारस्य रक्षाक्षमतानां निरन्तरं सुदृढीकरणस्य अन्येषां उपलब्धीनां च प्रशंसाम् अकरोत् अस्मिन् वर्षे एप्रिलमासे किशिदा सप्तदिवसीयः अमेरिकादेशस्य भ्रमणं कृतवान् यत् नववर्षेभ्यः परं प्रथमवारं उपविष्टः जापानीप्रधानमन्त्री "राज्यातिथिरूपेण" अमेरिकादेशं गतः to address all members of the u.s. congress in english.
निक्केई न्यूज इत्यनेन उक्तं यत् विगतत्रिषु वर्षेषु जापान-अमेरिका-देशयोः प्रमुखैः १५ साक्षात्कारः कृतः अस्ति अन्तर्राष्ट्रीयसमुदाये विखण्डनस्य तीव्रतायां पृष्ठभूमितः जापानदेशः स्वस्य एकमात्रसहयोगिना सह "एकत्र गतवान्" । संयुक्तराज्यसंस्था।
अपि च, एशिया-प्रशांतक्षेत्रे अमेरिका-देशेन निर्मितानाम् बहुविध-"लघुपक्षीय"-तन्त्रेषु जापान-देशः सक्रियरूपेण समर्थनं कृतवान्, प्रमुखा भूमिकां च निर्वहति स्वस्य कार्यकाले किशिदा त्रयः सुरक्षादस्तावेजानां संशोधनं कृत्वा सैन्यव्ययस्य वृद्धिं कृतवान्, आस्ट्रेलिया, भारतं, वियतनाम इत्यादिभिः देशैः सह सुरक्षासम्बन्धं निरन्तरं गभीरं कृतवान् जापानदेशे अमेरिकीराजदूतः अगस्तमासे पुनः निर्वाचनार्थं न प्रवृत्तः इति घोषितवान् तदा किशिडां "अमेरिकादेशस्य सच्चा मित्रम्" इति वर्णयन् सः अवदत् यत् किशिडा इत्यस्य नेतृत्वे अमेरिकीदेशस्य नूतनयुगम् इति -जापानसम्बन्धः उद्घाटितः, तथा च द्वयोः पक्षयोः अमेरिका, जापान, दक्षिणकोरिया, तथा च अमेरिका, जापान, आस्ट्रेलिया , अमेरिका, जापान, भारत, ऑस्ट्रेलिया इत्यादीनां बहुपक्षीयसम्बन्धजालयोः सहकार्यं प्रवर्धितम्
ज्ञातव्यं यत् किशिदा पुनः निर्वाचनार्थं धावनं त्यक्तुं निश्चयं कृत्वा अमेरिकादेशस्य भ्रमणस्य अतिरिक्तं पुनः दक्षिणकोरियादेशं अपि गतः किशिदा-दक्षिणकोरिया-राष्ट्रपतिः यूं सेओक्-यू-योः कार्यभारं स्वीकृत्य सः १२तमः साक्षात्कारः अस्ति । दीर्घकालं यावत् जापान-दक्षिणकोरियायोः मध्ये अनवधानाः ऐतिहासिकाः प्रादेशिकाः च विषयाः सन्ति, तथैव व्यापारिकघर्षणस्य नूतनाः जोखिमाः अपि सन्ति यदा यूं सेओक्-युए २०२२ तमे वर्षे दक्षिणकोरियादेशस्य राष्ट्रपतित्वेन कार्यभारं स्वीकृतवान् तदा जापान-दक्षिणकोरिया-सम्बन्धः आसीत् देशद्वयस्य केभ्यः माध्यमैः "कूटनीतिकसम्बन्धस्थापनात् परं दुर्गतिः" इति स्थितम् ।
अमेरिकादेशस्य आग्रहेण दक्षिणकोरियादेशेन बलात् श्रमस्य विषये रियायतं दत्त्वा द्वयोः देशयोः सम्बन्धेषु सुधारः कृतः । जीजी न्यूज एजेन्सी इत्यस्य अनुसारं किशिदा इत्यनेन अस्मिन् वर्षे सितम्बर्-मासस्य ६ दिनाङ्के युन् ज़ियुए इत्यनेन सह मिलित्वा तस्य कार्यकाले जापान-दक्षिणकोरिया-सम्बन्धेषु महती सुधारः अभवत् इति बोधितम्। द्वयोः देशयोः सम्बन्धस्य पुनर्स्थापनं तेषु राजनैतिकविरासतेषु अन्यतमम् आसीत् यत् किशिदा स्वस्य त्यागपत्रस्य घोषणां कृत्वा गर्वितः आसीत् ।
चीनदेशेन सह सम्बन्धस्य दृष्ट्या किशिदा स्वस्य कार्यकाले चीनदेशं न गतः, परन्तु चीनीयनेतृभिः सह द्वौ साक्षात्कारौ, एकं दूरभाषवार्तालापं च कृतवान् यदा गत नवम्बरमासे चीन-जापानयोः राष्ट्रप्रमुखाः सैन्फ्रांसिस्कोनगरे मिलितवन्तौ तदा द्वयोः देशयोः सामरिकं परस्परं लाभप्रदं च सम्बन्धं व्यापकरूपेण प्रवर्धयितुं स्वसम्बन्धस्य स्थितिः पुनः पुष्टा अभवत्। अस्मिन् वर्षे जापानी-सर्वकारेण "कूटनीतिकनीलपुस्तकस्य" २०२४ तमे संस्करणं प्रकाशितम्, पञ्चवर्षेभ्यः परं "जापान-चीन-रणनीतिक-परस्पर-लाभकारी-सम्बन्धस्य" कथनं पुनः स्थापितं
परन्तु उपर्युक्तं नीलवर्णीयं पुस्तकं तथाकथितस्य "चीन-धमकी" इत्यस्य अतिशयोक्तिं निरन्तरं कुर्वन् अस्ति । चीनस्य विदेशमन्त्रालयस्य प्रवक्ता लिन् जियानः १६ एप्रिल दिनाङ्के नियमितरूपेण पत्रकारसम्मेलने अवदत् यत् प्रासंगिकाः जापानीदस्तावेजाः चीनस्य लेपनस्य आरोपस्य च क्लिचस्य अनुसरणं कुर्वन्ति, तथाकथितस्य "चीनधमकी" अतिशयोक्तिं कुर्वन्ति तथा च चीनस्य आन्तरिककार्येषु अयुक्ततया हस्तक्षेपं कुर्वन्ति इत्यस्मै ।
चीन, अमेरिका, दक्षिणकोरिया इत्यादिभिः प्रमुखैः देशैः सह कूटनीतिस्य अतिरिक्तं किशिदा अन्तर्राष्ट्रीयमञ्चे सक्रियः अस्ति । जापानीप्रधानमन्त्रीकार्यालयेन ३० सितम्बर् दिनाङ्के प्रकाशितस्य किशिदासर्वकारस्य त्रिवर्षीयस्य कूटनीतिकसुरक्षाप्रदर्शनस्य अनुसारं किशिदाः कुलम् ५८ देशानाम् क्षेत्राणां च भ्रमणं कृत्वा ४०० तः अधिकेषु शिखरसम्मेलनेषु भागं गृहीतवान् सः निष्कर्षं गतवान् यत् "प्रधानमन्त्री किशिदाः निर्वाहयति" इति तथा 'न्यायस्य शासनम्' आधारत्वेन सुदृढं करोति " ।
२७ सितम्बर् दिनाङ्के शिगेरु इशिबा इत्यस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य नूतनाध्यक्षत्वेन निर्वाचितस्य अनन्तरं किशिदा निर्वाचनस्थले भाषणं कृत्वा अवदत् यत्, "अस्माभिः निष्पादन, निर्णायकता, नीतिक्षमता च सहितं सशक्तं मन्त्रिमण्डलं निर्मातव्यं, परिणामं च प्राप्तव्यम्" इति कॅमेरा किशिदा इत्यस्य पृष्ठतः इशिबा शिगेरुः मन्दं शिरः उन्नमयितवान् उत्तरेण उक्तं यत् सः किशिडा-सर्वकारेण प्रवर्धितानां आर्थिकनीतीनां उत्तराधिकारं प्राप्स्यति।
६७ वर्षीयः किशिदा अद्यापि निवृत्तेः वयः न प्राप्तवान् इव दृश्यते, पदं त्यक्त्वा तस्य स्थलस्य विषये च ध्यानं आकर्षितम् अस्ति । सप्ताहपूर्वं अमेरिकादेशस्य भ्रमणकाले सः अवदत् यत् सः "परमाणुरहितविश्वस्य" आजीवनं जीवनपर्यन्तं प्रतिबद्धः भविष्यति इति । २७ सितम्बर् दिनाङ्के किशिदा इत्यनेन सामाजिकमञ्चेषु सः साधारणसदस्यत्वेन लिबरल् डेमोक्रेटिक पार्टी इत्यस्य समर्थनं निरन्तरं करिष्यति इति पोस्ट् कृत्वा भविष्ये पुनः सत्तां प्राप्स्यति इति आशां कुर्वन्तः टिप्पणीक्षेत्रे पूर्वमेव स्वराः आसन् २९ सितम्बर् दिनाङ्के शिगेरु इशिबा इत्यनेन पूर्वप्रधानमन्त्री योशिहिदे सुगा इत्यस्याः लिबरल् डेमोक्रेटिक पार्टी इत्यस्य उपाध्यक्षत्वेन नियुक्तिः कृता इति सूचना अभवत् । केचन जापानीमाध्यमाः किशिदा इत्यनेन लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचने इशिबा इत्यस्य साहाय्यं कृतम् इति ज्ञापितं, इशिबा-शासनस्य उपरि प्रभावः अपि भविष्यति इति अपेक्षा अस्ति ।