समाचारं

यथा यथा अग्नयः तीव्राः भवन्ति तथा तथा बोलिवियादेशः पूर्वदिशि अनेकेषु स्थानेषु "राष्ट्रीयविपदावस्था" इति घोषयति

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० सितम्बर् दिनाङ्के स्थानीयसमये बोलिवियादेशस्य राष्ट्रपतिकार्यालयस्य मन्त्री मारिया नेला प्रादा तेजादा इत्यनेन उक्तं यत्,देशस्य पूर्वभागे सांताक्रूज्-प्रान्ते अन्येषु च स्थानेषु अग्निप्रकोपस्य कारणात्, यया कोटि-कोटि-हेक्टेर्-भूमिः वनस्पतयः दग्धाः, पूर्वदिशि अनेकेषु स्थानेषु बोलिविया-सर्वकारेण "राष्ट्रीय-आपद-स्थितिः" इति घोषितम्

अस्य निर्णयानुसारं .बोलिवियाआपदानां प्रतिक्रियारूपेण अन्तर्राष्ट्रीयसहकार्यस्य प्रबन्धनं कार्यान्वयनञ्च करिष्यति, अग्निनिवारणाय बजटस्य समायोजनं करिष्यति, आपदाोत्तरपुनर्निर्माणयोजनानि च प्रारभते।

तीव्र-अनवृष्टि-मानवनिर्मित-आग्नेय-इत्यादीनां विविधकारणानां कारणात् पूर्व-बोलिविया-देशस्य सांताक्रूज्-प्रान्ते अद्यत्वे अनेकेषु स्थानेषु तीव्र-वन-अग्नि-प्रकोपः अभवत् सेप्टेम्बरमासस्य अन्ते यावत् अस्मिन् प्रान्ते ७० लक्षं हेक्टेर् अधिकं वनस्पतिः दग्धा आसीत् । सेप्टेम्बरमासस्य आरम्भे अग्निप्रकोपस्य प्रतिक्रियारूपेण बोलिवियादेशेन पूर्वदिशि अनेकस्थानेषु आपत्कालस्य घोषणा कृता । (मुख्यालयस्य संवाददाता लेई क्षियाङ्गपिङ्ग्)

(स्रोतः : cctv news client)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः। २४ घण्टासु 027-86777777 इति प्रतिवेदनहॉटलाइन् अस्ति ।