समाचारं

"शंघाई सप्तविनियमानाम्" प्रथमदिनम् : एकः गृहस्वामी रात्रौ एव मूल्यं कूर्दितवान्, एजेण्टः च भोजनं कर्तुं अतिव्यस्तः आसीत्

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ तमे दिनाङ्के सायंकाले सम्पत्तिविपण्यस्य अनुकूलनीतयः गहनतया प्रवर्तन्ते स्म शङ्घाई, शेन्झेन्, ग्वाङ्गझौ इति प्रथमस्तरीयाः नगराः सामूहिकरूपेण गृहक्रयणस्य सीमां व्ययञ्च न्यूनीकृतवन्तः, सम्पत्तिविपण्यं च अभूतपूर्वनीतेः कालखण्डे प्रविष्टवान् शिथिलीकरणम् ।
प्रथमस्तरीयनगरेषु शङ्घाईदेशः अग्रणीः अभवत्, सप्त प्रमुखनगरलाभान् च मुक्तवान् तेषु अस्थानीयपञ्जीकृतनिवासस्थानेषु केवलं एकवर्षपर्यन्तं सामाजिकसुरक्षां दातव्यं भवति, येन बहिः आवासः क्रेतुं शक्यते, येन बहूनां नूतनानां आवासानाम् मुक्तिः भवति टिकटं विपण्यं प्रति 5 वर्षाणां यावत् समायोजनेन गृहविक्रयणस्य व्यक्तिनां लेनदेनव्ययस्य महती न्यूनता अभवत्।
सितम्बरमासस्य अन्तिमसप्ताहे शङ्घाई-नगरस्य सम्पत्ति-बाजारे एकः पुच्छ-वायुः अभवत् . अतिरिक्तसमयं कार्यं कर्तुं।
शङ्घाई-नगरस्य गृहस्वामी रात्रौ एव मूल्यं ५० आरएमबी-पर्यन्तं कूर्दतिदशत्सहस्र
"गृहस्वामी तत्क्षणमेव मूल्यं ५,००,००० युआन् इत्येव कूर्दितवान्!"
प्रायः एकघण्टापूर्वं २९ तमे दिनाङ्के रात्रौ ९:३५ वादने शङ्घाईनगरपालिकायाः ​​आवाससुरक्षायाः आवासप्रशासनस्य च wechat सार्वजनिकलेखेन “fang keyuan” इत्यनेन “नगरस्य अचलसम्पत्बाजारस्य कृते नीतिषु उपायानां च अग्रे अनुकूलनविषये सूचना” इति घोषणा कृता, येन... number of शाङ्घाईनगरे गृहक्रयणस्य दहलीजः, व्ययः च।
वाङ्ग युआन् इत्यनेन पत्रकारैः उक्तं यत् सा किञ्चित्कालं यावत् सेकेण्ड हैण्ड् आवासविपण्ये गृहाणि पश्यन्ती आसीत्, अन्ततः पुडोङ्गनगरस्य जिन्क्सिउ रोड् इत्यत्र एकस्मिन् समुदाये ११० वर्गमीटर् अधिकं क्षेत्रफलयुक्ते गृहे निवसति, प्रविष्टा च एजेण्ट्-गृहस्वामी च सह मूल्यवार्तालापस्य चरणम्। अस्य सुइट् इत्यस्य एककमूल्यं प्रायः १२०,००० युआन्/वर्गमीटर् अस्ति, कुलमूल्यं च एककोटियुआन् अधिकं भवति ।
२९ तमे दिनाङ्के अपराह्णे एकेन एजेन्सी इत्यनेन वार्ता प्रकाशिता यत् राष्ट्रियदिवसस्य अवकाशात् पूर्वं नूतनाः सम्पत्तिविपण्यनीतयः प्रवर्तयितुं शक्यन्ते यस्मिन् सुइट् वाङ्ग युआन् इत्यस्य रुचिः आसीत् तस्मिन् अकस्मात् अनेके नूतनाः किरायेदाराः अभवन् तस्मिन् सायंकाले नूतनानां सम्पत्तिविपण्यनीतीनां प्रवर्तनानन्तरं वाङ्ग युआन् इत्यस्य मध्यस्थस्य कालः प्राप्तः अन्यः पक्षः अवदत् यत् विपण्यस्य अपेक्षायाः आधारेण गृहस्वामी मूलकुलमूल्याधारितं मूल्यं अन्येन ५,००,००० युआन्-रूप्यकेण वर्धयिष्यति इति
वाङ्ग युआन् क्षणं यावत् आतङ्कितः अभवत् - "विपण्यं कथं गमिष्यति? मूल्यस्य कूर्दनं स्वीकृत्य शीघ्रं क्रेतव्यम् वा?"
सा सम्यक् चिन्तयित्वा अस्थायीरूपेण शान्तवती, परपक्षस्य मूल्यवृद्धेः अनुरोधं अङ्गीकृत्य, किञ्चित्कालं यावत् सेकेण्डहैण्ड् आवासविपण्ये प्रतीक्ष्य पश्यामि इति च अवदत्
शङ्घाई झोङ्गयुआन् रियल एस्टेट् इत्यस्य मुख्यविश्लेषकः लु वेन्क्सी इत्यनेन उक्तं यत् यदा कदापि सम्पत्तिविपण्ये नूतनाः नीतयः प्रवर्तन्ते तदा मूल्येषु कूर्दनं सामान्यं भवति एतेन विपण्यभावनायाः प्रकोपः प्रतिबिम्बितः भवति, परन्तु केचन स्वामिनः एतत् सामान्यघटना नास्ति मन्यन्ते यत् तेषां गृहानाम् मूल्यं अतिशयेन न्यूनीकृतम् अस्ति।
एकः वरिष्ठः मध्यस्थः पत्रकारैः अवदत् यत् "मम मूल्यस्य कूर्दनस्य अनेकाः प्रकरणाः सन्ति, परन्तु अहं मन्ये यत् एतत् निष्कपटविक्रयः नास्ति, अपितु मूल्यस्य परीक्षणस्य इच्छा अस्ति। अन्यः स्थितिः अस्ति यत् प्रतिस्थापनग्राहकस्य पूर्वमेव लक्ष्यं भवति। , लक्ष्यं च अस्ति आवासस्य भण्डारस्य वृद्धिः सम्भावना अस्ति, अतः सः स्वस्य गृहस्य विक्रये मूल्यवृद्धेः विषये अपि विचारं करिष्यति वर्तमानविपण्यतः न्याय्यः अद्यापि तस्य क्षयस्य निवारणार्थं यथाशक्ति प्रयत्नः करणीयः पुनः उत्पद्यते ।
राष्ट्रियदिवसस्य सज्जतायै केसविक्रयः पूर्वमेव अतिरिक्तसमयं कार्यं कुर्वन् अस्ति
समग्रतया, नवीनसौदानां तात्कालिकः प्रभावः द्वितीयहस्तगृहविपण्यस्य क्रियाकलापस्य उपरि भवति, शाङ्घाईनगरस्य बहवः अचलसम्पत्संस्थाः व्यस्तरात्रौ व्यतीतवन्तः
"अहम् अस्मिन् समये अद्यापि भण्डारे अस्मि, अतीव व्यस्तः अस्मि, २९ दिनाङ्के सायं २३:०० वादने इति स्थावरजङ्गम-एजेण्ट् जिओवेन् पत्रकारैः उक्तवान् ।
सः अवदत् यत् एकतः नूतननीतिः प्रवर्तमानमात्रेण पूर्वं संकोचम् अनुभवन्तः ग्राहकाः वार्तालापं कर्तुं अनुबन्धं कर्तुं च भण्डारं प्रति आगच्छन्ति स्म अपरतः राष्ट्रदिवसस्य समये भण्डारः सर्वेषां कृते अतिरिक्तसमयव्यवस्थायाः अपि व्यवस्थां कुर्वन् आसीत् .
"नवसौदानां अनन्तरं प्रथमदिनं निश्चितरूपेण व्यस्तं भविष्यति, आगामिमासे च व्यापारस्य मात्रा निश्चितरूपेण अतीव सक्रियः भविष्यति। अस्माकं कृते राष्ट्रियदिवसस्य अवकाशः अतीव व्यस्तः भविष्यति इति जिओवेन् इत्यनेन उक्तं यत् पूर्वानुभवस्य आधारेण, अग्रिमः step will be यत् वर्धते तत् सूचीकरणानाम् संख्या अस्ति।
"मम मते शङ्घाई-नगरस्य नूतन-वैट्-नीतेः 'शक्तिः' सर्वाधिकं वर्तते इति क्षियाओ-वेन्-महोदयस्य मतं यत् शङ्घाई-नगरस्य गृहस्य कुलमूल्यं सहजतया कोटि-कोटि-युआन्-रूप्यकाणि यावत् भवितुम् अर्हति, तथा च वैट्-व्ययस्य, व्यक्तिगतकरस्य च लेनदेन-व्ययस्य न्यूनीकरणस्य मूल्यं भविष्यति शतसहस्राणि युआन्जी।
शङ्घाई-नगरे अस्मिन् समये गृहक्रयणयोग्यतायाः सामाजिकसुरक्षा-भुगतान-आवश्यकतासु अधिकं शिथिलता अभवत्, येन बाह्य-रङ्गस्य बहिः गृहं क्रेतुं केवलं एकवर्षं यावत् समयः भवति "रात्रौ प्रायः सर्वे गृहं क्रेतुं योग्याः भवन्ति यत् यदा सूचीकृतगृहाणां संख्या वर्धते तदा उच्चगुणवत्तायुक्तानि उच्चगुणवत्तायुक्तानि गृहाणि शीघ्रमेव विक्रीयन्ते।
३० दिनाङ्के प्रातःकाले क्षियाओवेन् प्रातःकाले पुस्तकपठने व्यस्तः अभवत् मध्याह्न १२ वादने सः पत्रकारैः अवदत् यत् सः अद्यापि पुस्तकं पठति, मध्याह्नभोजनाय समयः नास्ति इति।
तथ्याङ्कात् न्याय्यं चेत्, सितम्बरमासस्य अन्ते शङ्घाई-नगरस्य सम्पत्ति-बाजारः पूर्वमेव तीव्रगत्या वर्धमानः आसीत्, यस्य कारणं केन्द्रसर्वकारस्य अचल-सम्पत्-बाजारस्य स्थिरीकरणाय, विद्यमान-बंधक-व्याजदराणां न्यूनीकरणाय च प्रयत्नाः आसन्
नवीनगृहाणां दृष्ट्या शङ्घाई झोङ्गयुआन् रियल एस्टेट् इत्यस्य आँकडानां द्वारेण ज्ञातं यत् २३ सितम्बर् तः २९ सितम्बर् पर्यन्तं सप्ताहे नवनिर्मितानां वाणिज्यिक आवासीयसंपत्तीनां लेनदेनक्षेत्रं १६४,३०० वर्गमीटर् यावत् अभवत्, यत् पूर्वमासस्य अपेक्षया ११९% अधिकम् अस्ति शीर्षदशव्यवहारानाम् मध्ये "१००,०००+" इति एककमूल्येन चत्वारि विलासितानि आवासपरियोजनानि सन्ति, तथैव ३०,००० युआन्/वर्गमीटर् इत्यस्मात् न्यूनस्य औसतमूल्येन केवलं माङ्गल्याः परियोजनाः सन्ति सेकेण्ड हैण्ड आवासस्य दृष्ट्या शङ्घाईनगरे सेकेण्ड हैण्ड आवासव्यवहारस्य संख्या २८ सितम्बर् दिनाङ्के ८७२ इत्येव अभवत्, यत् अगस्तमासस्य २८ दिनाङ्कात् परं सर्वाधिकं दैनिकलेनदेनमात्रा अस्ति, यत् शङ्घाईनगरे द्वितीयहैण्ड् आवासव्यवहारस्य कुलसंख्या अस्ति सेप्टेम्बरमासस्य संख्या १४,०४२ अभवत् ।
राष्ट्रीयदिवसस्य समये यथा यथा स्थावरजङ्गमस्य आपूर्तिः वर्धते तथा तथा शङ्घाईनगरस्य सम्पत्तिविपण्यं अतीव सजीवं भविष्यति गतसप्ताहे १८ नवीनाः आवासपरियोजनानि विपण्यां प्रारब्धाः, यत्र प्रथमानि उन्नतानि उत्पादनानि सन्ति, यत्र कुलक्षेत्रं ५२७,५०० वर्गमीटर् अस्ति "4" तथा "5" इत्यनेन सह ६ सन्ति, शेषाः च मध्यतः उच्चस्तरीयाः सुधारपरियोजनाः सन्ति ।
लु वेन्क्सी इत्यनेन उक्तं यत् केन्द्रीयसमितेः राजनैतिकब्यूरो इत्यस्य बैठक्या स्पष्टं जातं यत् अचलसम्पत् पतनं त्यक्त्वा स्थिरं भवेत्, येन विगतसप्ताहे विपण्यभावना अतीव शीघ्रं विपर्यस्तं जातम् high sentiment.एषः उत्साहः क्रमेण स्थावरजङ्गमेषु प्रसारितः अस्ति, तथा च गृहदर्शकानां संख्या वर्धिता अस्ति, वृद्ध्या सह राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य समये सम्पत्तिविपण्यं उष्णं भवितुम् अर्हति।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया