समाचारं

यदि विपण्यस्य विषयः अस्ति तर्हि चतुर्थे त्रैमासिके आर्थिक-अचल-सम्पत्-विपण्य-प्रवृत्तीनां अवलोकनस्य आवश्यकता वर्तते ।

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(अस्य लेखस्य लेखकः गुओटाई जुनान् इन्टरनेशनल् इत्यस्य मुख्यः अर्थशास्त्री झोउ हाओ अस्ति)
विगतसप्ताहे चीनदेशस्य सम्पत्तिषु २००८ तमे वर्षात् सर्वाधिकं वृद्धिः अभवत्, यत्र हैङ्ग सेङ्ग् सूचकाङ्कः अग्रणीः अस्ति, यः प्रत्यक्षतया २०,०००-बिन्दु-अङ्कं प्राप्तवान् शुक्रवासरे हाङ्गकाङ्ग-समूहस्य शेयर्-व्यापारस्य परिमाणं अपि ४०० अरब-हाङ्गकाङ्ग-डॉलर्-अधिकं जातम्, येन अभिलेखः स्थापितः । गतसप्ताहे केन्द्रीयबैङ्केन प्रवर्तितानां प्रोत्साहनपरिपाटानां श्रृङ्खलायां विपण्यविश्वासः बहु वर्धितः, किञ्चित्कालं यावत् विद्यमानबन्धकव्याजदराणि न्यूनीकृतानि, बेन्चमार्कव्याजदराणि न्यूनीकृतानि, केन्द्रीयबैङ्केन शेयरबजारस्य समर्थनार्थं नवीनसाधनं प्रदत्तम् गतसप्ताहे। चीनस्य आर्थिकनीतौ महत्त्वपूर्णं "परिवर्तनं" इति अपि विपण्यं कोलाहलं कुर्वन् अस्ति । रविवासरे रात्रौ अचलसम्पत्त्याः शिथिलीकरणाय उपायानां श्रृङ्खला आरब्धा, येन राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य समये अचलसम्पत्विपण्यस्य अपेक्षाभिः परिपूर्णः अभवत् यतो हि हाङ्गकाङ्ग-समूहेषु राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य समये केवलं एकदिनस्य अवकाशः भवति, अतः राष्ट्रियदिवसस्य अवकाशस्य समये विपण्यभावनायाः अवलोकनार्थं हैङ्ग सेङ्गसूचकाङ्कः अपतटीय आरएमबी च महत्त्वपूर्णसूचकाः भविष्यन्ति
वक्तव्यं यत् वर्षस्य समाप्तेः पूर्वं हाङ्गकाङ्गस्य स्टॉक्स् पुनः उच्छ्रिताः अथवा विपर्यस्ताः अपि अभवन् इति वक्तव्यम् । परन्तु पूर्ववर्षद्वयात् किञ्चित् भिन्नं यत् हाङ्ग सेङ्ग सूचकाङ्कः सम्प्रति ऊर्ध्वप्रवृत्तौ अस्ति, अतः विपर्ययस्य सम्भावना वर्धयितुं आरब्धा अस्ति अवश्यं, किं विपण्यं विपर्यस्तं भवति वा इति अद्यापि अनेकेषां परिस्थितीनां सहकार्यस्य आवश्यकता वर्तते इति वयं केवलं वक्तुं शक्नुमः यत् तान्त्रिकदृष्ट्या हैङ्ग सेङ्ग-सूचकाङ्कस्य आकारः सम्प्रति विगत-कतिपयेषु वर्षेषु सर्वोत्तम-क्षणे अस्ति |.
वित्तीयविपण्येषु तान्त्रिकविश्लेषणस्य महत्त्वं अतीव महत्त्वपूर्णम् अस्ति । सामान्यतया वयं चिन्तयितुं शक्नुमः यत् निवेशकानां कृते पर्याप्तसूचना अस्ति अतः तेषां विपण्यस्य तदनुरूपाः अपेक्षाः सन्ति । अस्मात् दृष्ट्या विपण्यस्य अन्तिमः आकारः बहुधा विपण्यक्रीडायाः परिणामं सूचयति यदि अस्मिन् समये सकारात्मकं बाह्यबलं दृश्यते तर्हि विपण्यं पूर्वप्रवृत्तिं त्वरयितुं शक्नोति हाङ्गकाङ्ग-समूहस्य कृते गतसप्ताहे एषः प्रभावः अतीव स्पष्टः अभवत् । गतमङ्गलवासरे नीतीनां गहनप्रवर्तनात् पूर्वं हैङ्गसेङ्गसूचकाङ्कः पूर्वमेव अतीव स्पष्टतलं प्राप्तवान् आसीत्, नीतीनां समर्थनेन च हैङ्गसेङ्गसूचकाङ्कः तीव्रगत्या वर्धितः, एकस्मिन् एव काले, अनेके प्रमुखाः मनोवैज्ञानिकबिन्दवः च भग्नाः। the hang seng index वर्धितः आयतनः सूचयति यत् hang seng index इत्यस्य ऐतिहासिकस्तरं प्राप्तुं सम्भावना क्रमेण वर्धमाना अस्ति ।
अवश्यं अद्यापि बहवः विषयाः सन्ति येषां विषये विपण्यस्य चिन्ता वर्तते। मुख्यकारकाः नीतीनां कार्यान्वयनम् अर्थव्यवस्थायाः वास्तविकप्रतिक्रिया च एव तिष्ठन्ति । एतेषां प्रश्नानाम् उत्तरं दातुं निवेशकानां धैर्यस्य आवश्यकता वर्तते, विशेषतः चतुर्थे त्रैमासिके चीनस्य अर्थव्यवस्थायाः, अचलसम्पत्विपण्यस्य च वास्तविकप्रवृत्तीनां अवलोकनस्य आवश्यकता वर्तते। परन्तु अधिकचिन्ता आवश्यकः प्रश्नः अस्ति यत् यदि विपण्यं उत्साहितं तिष्ठति तर्हि अर्थव्यवस्थायां सुधारः निवेशकानां वर्धमानं भूखं पूरयितुं समर्थः भविष्यति वा?
अतः, वयं पुनः नूतनबन्दीदुविधायां स्मः, यस्य परिणामः अस्ति यत् निवेशकाः कदापि विपणेन सह सामञ्जस्यं न कुर्वन्ति। अस्मिन् समये मौलिकविषयेषु अनुसन्धानं ध्यानं च प्रमुखं भविष्यति, परन्तु दीर्घकालीननिरीक्षणं विश्लेषणं च विना यदा भावनायां विशालाः परिवर्तनाः भवन्ति तदा मौलिकविषयाणां दृष्टिकोणं पक्षपातपूर्णं भविष्यति इति अधिकतया सम्भाव्यते। अस्मिन् समये तकनीकीविश्लेषणम् अद्यापि सर्वोत्तमम् समाधानं भवितुम् अर्हति, यतः निवेशकानां कृते अधिकव्यावहारिकमूल्यनिर्धारणलंगरानाम् अन्वेषणं सुलभं कर्तुं शक्नोति ।
गतसप्ताहे अन्यत् उल्लेखनीयं घटना आसीत् यत् शिगेरु इशिबा जापानस्य अग्रिमः प्रधानमन्त्री भवितुम् उद्यतः अस्ति यतः एशिया-प्रशांतस्य भूराजनीतिकपरिदृश्ये जापानस्य महत्त्वपूर्णा भूमिका अस्ति, अतः नूतनप्रधानमन्त्री नियुक्त्या भविष्यस्य भूराजनीतिकविषये अपि विपण्यचिन्ता उत्पन्ना अस्ति एशिया-प्रशांतस्य परिदृश्यं ध्यानं ददाति। आर्थिकदृष्ट्या मौद्रिकनीतिं कठिनीकर्तुं जापानस्य बैंकस्य प्रयत्नस्य शिगेरु इशिबा इत्यस्य समर्थनस्य कारणात् गतशुक्रवासरे डॉलर-येन् विनिमयदरः १४६.५ तः १४२.१५ यावत् न्यूनीभूतः, येन च प्रायः ३% मूल्यं वर्धितम्। निवेशकाः अपि चिन्तिताः सन्ति यत् यदि पूर्वस्य निम्नतमस्य १३९.५७ इत्यस्य अधः पतति तर्हि मध्यस्थव्यापारस्य नूतनं दौरं प्रेरयितुं शक्नोति, स्थानानि परिसमाप्तुं च बाध्यः भवितुम् अर्हति परन्तु निवेशकानां यत् अधिकं चिन्ता भवितुम् अर्हति तत् अस्ति यत् आरएमबी-सम्पत्त्याः पुनः ध्यानं प्राप्स्यति वा, विगतकालस्य विपण्यस्य तारकस्य जापानी-विपण्ये प्रतिस्थापन-प्रभावः भविष्यति वा इति।
अवश्यं, निवेशकाः अपि चिन्तिताः सन्ति यत् शिगेरु इशिबा कार्यभारं स्वीकृत्य करनीतिषु स्वीकुर्वितुं शक्नोति, येन जापानी-शेयर-बजारात् अल्पकालीन-पूञ्जी-बहिर्गमनस्य सम्भावना अधिका भवति निर्वाचनप्रक्रियायाः कालखण्डे शिगेरु इशिबा इत्यनेन "वित्तीय-आयस्य कर-करणस्य" आवश्यकतायाः विषये सक्रियरूपेण विचारयितुं स्वस्य अभिप्रायः प्रकटितः यथा स्टॉक-विक्रय-लाभः सः अवदत् यत्, "अहं वास्तवमेव एतत् उपायं कार्यान्वितुं इच्छामि यतोहि (जापान-प्रधानमन्त्री) श्री . fumio kishida initially that’s what i said अहं न जानामि प्रतिरोधः कुतः आगच्छति, परन्तु अहं सर्वदा अनुभवामि यत् एतत् किमपि पश्चात्तापं भवति।”
शिगेरु इशिबा इत्यनेन सूचितं यत् वित्तीयआयस्य करः उक्तः अस्ति यत् यदि एषा नीतिः कार्यान्वितः भवति तर्हि धनं विदेशेषु प्रवहति, धनिनः जनाः जापानदेशं त्यक्त्वा गमिष्यन्ति इति सम्भवतः अत एव एषा नीतिः दमिता अस्ति। परन्तु जापानदेशः वास्तवतः पूंजीबहिःप्रवाहस्य समस्यायाः सामना करिष्यति वा इति विषये अग्रे चर्चायाः आवश्यकता वर्तते।
(अयं लेखः केवलं लेखकस्य व्यक्तिगतदृष्टिकोणान् एव प्रतिनिधियति)
प्रतिवेदन/प्रतिक्रिया