समाचारं

एकस्य मीडियाव्यक्तिस्य गहनं अवलोकनम् : रात्रौ एव अचलसम्पत् “उल्टा” अभवत् ।

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अचलसम्पत्-अभ्यासकारिणः विहाय अस्य विपण्यस्य प्रवृत्तिषु मीडिया-माध्यमेभ्यः अधिकं ध्यानं कोऽपि न दास्यति, विशेषतः २०२४ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य २९ दिनाङ्के ।
तस्मिन् एव दिने सायं केन्द्रीयबैङ्केन वित्तीयनिरीक्षणस्य राज्यप्रशासनेन च अचलसम्पत्नीतिनां श्रृङ्खला आरब्धा, यत्र सन्ति: विद्यमानबन्धकव्याजदराणां न्यूनीकरणं, द्वितीयगृहानां न्यूनतमपूर्वभुगतानानुपातस्य न्यूनीकरणं, " वित्तीयअनुच्छेदः १६" इत्यादीनि नीतयः, तथा च किफायती आवासस्य पुनर्वित्तपोषणनीतीनां अनुकूलनम् ।
तदनन्तरं षट् प्रमुखाः राज्यस्वामित्वयुक्ताः बङ्काः सामूहिकरूपेण विद्यमानानाम् आवासऋणानां व्याजदरसमायोजनस्य विषये घोषणां कृतवन्तः यथा शङ्घाई, ग्वाङ्गझौ, शेन्झेन् इत्यादिषु प्रथमस्तरीयनगरेषु सर्वेषु क्रयणप्रतिबन्धेषु स्पष्टतया समायोजनं कृतम् गोलमार्गे, क्रयप्रतिबन्धनीत्याः पूर्णतया निवृत्तं प्रथमं प्रथमस्तरीयं नगरं भवति ।
आवास-नगर-ग्रामीण-विकास-मन्त्रालयेन "अचल-सम्पत्-बाजारस्य पतनं स्थगयितुं स्थिरतां च प्रवर्तयितुं सर्वप्रयत्नाः करणीयः" इति प्रमुखं वक्तव्यं कृतम्, चीन-अचल-सम्पत्-सङ्घः च सम्पूर्ण-उद्योगाय "100- city ​​commercial housing promotion activity".
इति त्रयः कारणानि सन्ति ।
प्रथमं सामान्यवातावरणं परिवर्तितम् अस्ति।
२०२० तमे वर्षात् बाह्यवातावरणं अधिकाधिकं अशांतं जातम्, येन वैश्विक-अर्थव्यवस्थायाः कृते अपूर्व-चुनौत्यं भवति । कोविड-१९ महामारीयाः प्रकोपेन न केवलं विभिन्नदेशानां अर्थव्यवस्थासु भृशः प्रभावः कृतः, अपितु आपूर्तिशृङ्खलायां व्यत्ययः, उपभोक्तृमागधाः न्यूनीकृताः इत्यादीनां श्रृङ्खलाप्रतिक्रियाणां श्रृङ्खला अपि प्रेरिता
विगतवर्षद्वये आन्तरिक-अन्तर्राष्ट्रीय-वातावरणे महत्त्वपूर्णतया सुधारः न अभवत् इति पृष्ठभूमितः नूतनानां नीतीनां श्रृङ्खला उफान-नदी इव निरन्तरं प्रचलति, परन्तु ते केवलं पृष्ठभागं खरदन्ति, वास्तविक-वेदना-बिन्दून् स्पृशितुं च असमर्थाः इव दृश्यन्ते | the market अचलसम्पत्विपण्यं उदासीनं मन्दं च तिष्ठति।
परन्तु अधुना यथास्थितिः परिवर्तयितुं प्रवृत्ता अस्ति।
अन्तर्राष्ट्रीयरूपेण फेडस्य व्याजदरे कटौतीयाः अर्थः अस्ति यत् मौद्रिकनीतिकठिनीकरणचक्रं शिथिलीकरणचक्रं प्रति गच्छति।
आन्तरिकरूपेण सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो वर्तमान आर्थिकस्थितेः विश्लेषणं अध्ययनं च कृत्वा आर्थिककार्यस्य अग्रिमपदस्य योजनां कर्तुं २६ सितम्बर् दिनाङ्के बैठकं कृतवती। अस्य पोलिट्ब्यूरो-समागमस्य समयः अतीव दुर्लभः अस्ति ।
यथासाधारणं सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो इत्यस्य आर्थिककार्यविषयेण सभाः मुख्यतया एप्रिल-जुलाई-डिसेम्बर-मासेषु वर्षस्य आरम्भात्, वर्षस्य उत्तरार्धेन, आगामिवर्षस्य च अनन्तरं आर्थिककार्यस्य योजनां कुर्वन्ति क्रमशः अक्टोबर् मासस्य सभायां आर्थिकविषयाणि अपि सम्मिलितुं शक्नुवन्ति। अक्टोबर्-डिसेम्बर-मासयोः सभायाः प्रतीक्षायाः स्थाने वयं सितम्बर-मासस्य सभायां पूर्वमेव वर्तमान-आर्थिक-स्थितेः विश्लेषणं अध्ययनं च कृतवन्तः, आर्थिक-कार्यस्य अग्रिम-पदस्य योजना च कृतवन्तः, येन केन्द्रसर्वकारः वर्तमान-आर्थिक-स्थितेः, स्थूल-नीतीनां च महत्त्वं प्रकाशयति स्म | .
किङ्ग्डाओ-नगरस्य शिनान्-मण्डलस्य झान्कियाओ-दृश्यक्षेत्रं जनाः गच्छन्ति । चित्रस्रोतः : सिन्हुआ न्यूज एजेन्सी
विशेषतया ज्ञातव्यं यत् पोलिट्ब्यूरो-समागमेन दर्शितं यत् सम्पूर्णवर्षस्य आर्थिकसामाजिकविकासलक्ष्याणि कार्याणि च पूर्णं कर्तुं प्रयत्नाः करणीयाः, प्रथमवारं च "अचलसम्पत्विपण्यस्य प्रचारः पतनं त्यक्त्वा स्थिरं कर्तुं" प्रस्तावितं अचलसम्पत्विपण्यस्य दुर्बलतायाः सामनां कुर्वन्तु। एतत् पर्याप्तं दर्शयितुं यत्, राष्ट्रिय-अर्थव्यवस्थायाः स्तम्भ-उद्योगः इति नाम्ना, स्थावरजङ्गम-संस्था एकं महत्त्वपूर्णं कालखण्डं प्राप्तवान् यत् अधिकं पतनं न अनुमन्यते एतेन न केवलं सम्पत्तिविपण्यस्य रक्षणं भवति, अपितु अर्थव्यवस्था अपि स्थिरं भवति ।
तस्मिन् समये चीनव्यापारिसङ्घस्य मुख्यशोधकः फुडानविश्वविद्यालयस्य वित्तसंस्थायाः अंशकालिकः शोधकः च डोङ्ग ज़िमियाओ फेङ्गकोवित्तस्य साक्षात्कारे अवदत् यत् अचलसम्पत्बाजारस्य "नीतितलम्" प्रकटितम् अस्ति।
द्वितीयं, आत्मविश्वासः सुधरति।
केन्द्रीयबैङ्केन, वित्तीयपर्यवेक्षणराज्यप्रशासनेन, चीनप्रतिभूतिनियामकआयोगेन च २४ सितम्बर् दिनाङ्के आयोजितायां आकस्मिकसंयुक्तपत्रसम्मेलनात् आरभ्य रिजर्व-आवश्यकतासु, व्याजदरेषु, विद्यमान-बंधकव्याजदरेषु, द्वितीयगृहेषु पूर्वभुक्ति-अनुपातेषु च कटौतीं घोषयितुं, यावत्... the politburo meeting on september 26 to set the tone for economic work, real estate मार्केट् "पतनं त्यक्त्वा स्थिरं जातम्" इति संकेतं दत्तवान्, तथा च मार्केट् इत्यस्मिन् रियल एस्टेट् विषये चर्चाः महतीं वृद्धिं प्राप्तवन्तः, "बृहत् बम्ब" इत्यस्य श्रृङ्खलायाः द्रुतगत्या कार्यान्वयनेन सह। अचलसम्पत्विपण्यस्य अपेक्षितः अन्तः अवश्यमेव सुधारं करिष्यति, वर्धयिष्यति च।
चित्रस्य स्रोतः : चीनस्य जनबैङ्कस्य जालपुटम्
प्रथमस्तरीयनगराणि उदाहरणरूपेण गृह्यताम् २९ सितम्बर्-दिनाङ्के सायं आवास-नगर-ग्रामीण-विकास-मन्त्रालयेन दलसमूह-समागमः कृतः, तत्र “नगरानां, विशेषतः प्रथम-स्तरीय-नगरानां, स्वायत्ततायाः सदुपयोगाय समर्थनं कर्तुं च” बलं दत्तम् अचलसम्पत्विपण्यस्य नियमनं कृत्वा नगरविशिष्टनीतिभिः अनुसारं आवासक्रयणप्रतिबन्धनीतीनां समायोजनं करणीयम्” इति ।
तदनन्तरं शङ्घाई-नगरेण स्वस्य क्रयप्रतिबन्धनीतिः, आवासऋणनीतिः, करनीतिः इत्यादीनि समायोजितानि, गुआंगझू-नगरेण क्रयप्रतिबन्धनीतितः पूर्णतया निवृत्तं प्रथमं प्रथमस्तरीयं नगरं जातम्; the zoning housing purchase restriction policy and प्रथमगृहस्य न्यूनतमं पूर्वभुगतानानुपातं १५% इत्यादीनि समायोजितं भवति।
प्रथमस्तरीयनगरानां एतत् कदमः बृहत्नगरानां चालनप्रभावं क्रीडायां आनेतुं साहाय्यं करिष्यति तथा च विपण्यविश्वासं पूर्णतया वर्धयिष्यति।
"जनसंख्यायाः आकारस्य, नवनागरिकाणां, आवासमागधक्षमता इत्यादीनां दृष्ट्या प्रथमस्तरीयनगरेषु आवासमूल्यानां एतावत् तीव्रता न भवितुमर्हति स्म, परन्तु प्रथमस्तरीयनगरेषु द्वितीयहस्तस्य आवासस्य अस्मिन् वर्षे सर्वाधिकं न्यूनता अभवत्, यत् is unreasonable." ग्वाङ्गडोङ्ग प्रान्तीयनगरनियोजनसंस्था आवासनीतिसंशोधनं केन्द्रस्य मुख्यसंशोधकः ली युजिया अवदत् यत्, अतः, क्षयः निवारयितुं स्थिरं च कर्तुं प्रथमस्तरीयनगरात् आरभ्य प्रमुखत्रयेषु सम्पत्तिविपण्यं चालयितुं अर्हति महानगरेषु क्षयम् अवरुद्ध्य स्थिरं कर्तुं एवं प्रकारेण राष्ट्रियसम्पत्त्याः विपण्यस्य प्रायः आधा भागः स्थिरः अभवत् ।
अन्ये व्यावहारिकाः उपायाः, यथा विद्यमानस्य बंधकव्याजदराणां न्यूनीकरणं द्वितीयगृहानां न्यूनतमं पूर्वभुगतानानुपातं न्यूनीकर्तुं च... एषा सर्वा सूचना निःसंदेहं विपण्यं प्रति संकेतं प्रेषयति: सम्पत्तिविपण्यं वास्तवमेव परिवर्तितम्, कृपया आत्मविश्वासेन पुनः आगच्छन्तु।
तृतीयः - "नवचिह्नानि" दृश्यन्ते।
आपूर्तिपक्षे अपि नूतनाः परिस्थितयः उद्भूताः सन्ति । २८ सितम्बर् दिनाङ्के हेनान्-नगरस्य एकया रियल एस्टेट्-कम्पनी २% मूल्यवृद्धेः घोषणां कृतवती पूर्वं सिचुआन्-नगरस्य बहवः रियल एस्टेट्-कम्पनयः "विक्रयणार्थं आवासीय-परियोजनानां यूनिट्-मूल्यं २% वर्धयिष्यन्ति" इति घोषितवती in chongqing आधिकारिकतया घोषितवान् "व्यापकपुनःप्रयोगस्य छूटः" .
चित्रं स्थानान्तरितम् : dahecai cube
यद्यपि उपर्युक्तानां स्थावरजङ्गमकम्पनीनां मूल्यवृद्धिः विपण्यां बहुमतं नास्ति तथा च उद्योगेन गृहक्रेतृभ्यः "निर्णयं कर्तुं" "आह्वानस्य" उपायः इति गण्यते तथापि तेषां व्यापकं ध्यानं आकृष्टम् अस्ति
"अचलसम्पत्कम्पनीनां विश्वासः पुनः आगन्तुं आरब्धः अस्ति, शङ्घाई एजु रियल एस्टेट् रिसर्च इन्स्टिट्यूट् इत्यस्य उपनिदेशकः यान् युएजिन् इत्यनेन उक्तं यत् यद्यपि एषा व्यक्तिगतसम्पत्त्याः अस्ति तथापि वर्तमानबाजारस्थितौ एतादृशाः प्रकरणाः पूर्णतया नूतनानां प्रवृत्तीनां प्रतिनिधित्वं कर्तुं शक्नुवन्ति तथा च केषुचित् उद्योगेषु नवीनचिह्नानि।
"एतत् दर्शयति यत् क्षयः स्थगयितुं स्थिरीकरणस्य च संकेतेन अचलसम्पत्कम्पनीनां विक्रयक्रियाः मूल्यनिर्धारणरणनीतयः च मौनेन परिवर्तिताः।
ज्ञातव्यं यत् अद्यतनकाले अनेके पोली परियोजनाभिः "सुवर्णनव-रजतदश" इति कालखण्डेषु "मूल्यप्रतिश्रुति"-क्रियाकलापाः अपि आरब्धाः, येषु वेन्झौ, क्षियान्, सिचुआन्, जिनान्, चेङ्गडु, गुआङ्गडोङ्ग इत्यादिषु नगरेषु अचलसम्पत् सम्मिलितम् अस्ति
झोङ्गझी शोधसंस्थायाः निगमसंशोधननिदेशकः लियू शुई इत्यनेन उक्तं यत् गृहक्रेतारः न केवलं स्वस्य उपयोगाय, अपितु मूल्यसंरक्षणाय, प्रशंसायै च वाणिज्यिकगृहाणि क्रियन्ते। सम्प्रति अनेकनगरेषु गृहमूल्यानां महती न्यूनता अभवत्, क्रेतारः च विपण्यां प्रवेशं कर्तुं अनिच्छन्ति । यदि "गारण्टीकृतमूल्यं" प्रतिज्ञायते तर्हि गृहमूल्यानां पतनेन गृहक्रेतृणां चिन्ता दूरं भविष्यति तथा च परियोजनायाः विपणनं कर्तुं साहाय्यं करिष्यति।
तदतिरिक्तं वर्तमानस्य प्रमुखा अचलसम्पत्कम्पनीरूपेण पोली वर्तमानव्यापारिकगृहविक्रयक्रमाङ्कने प्रथमस्थानं प्राप्नोति तथा च पोलिट्ब्यूरोसमागमस्य भावनां कार्यान्वितुं अग्रणीभूमिकां निर्वहति। तथा च यथा यथा सम्पत्तिविपण्यस्य "पतनं त्यक्त्वा स्थिरं कर्तुं" इति क्लारियन् आह्वानं ध्वन्यते तथा मूल्यप्रतिश्रुतिमूल्यसमायोजनस्य एषा प्रवृत्तिः निरन्तरं विस्तारं प्राप्नुयात्।
(लोकप्रिय समाचार·फेंगकोउ वित्त संवाददाता झांग टिंग्वांग)
प्रतिवेदन/प्रतिक्रिया