2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नेटकॉम वार्ता २९ सितम्बर् दिनाङ्के हेफेइ-नगरे वैश्विकबुद्धिमान् वाहन-उद्योगसम्मेलनं (giv2024) सफलतया आयोजितम् । अयं सम्मेलनः "कृत्रिमबुद्धियुगे स्मार्टकारविकासः" इति विषये केन्द्रितः अस्ति यत् कृत्रिमबुद्धेः त्वरितपुनरावृत्तेः अन्तर्गतं मम देशे स्मार्टकारानाम् उच्चगुणवत्तायुक्तविकासस्य मार्गस्य संयुक्तरूपेण अन्वेषणं कर्तुं शक्यते।
वाहन-उद्योगः नूतन-पदे त्वरितम् अस्ति यत्र बुद्धिः स्वस्य मूल-प्रतिस्पर्धात्मकता अस्ति ।
२९ सितम्बर् दिनाङ्के प्रातःकाले वैश्विकबुद्धिमत्वाहनउद्योगसम्मेलनस्य उच्चस्तरीयमञ्चे झाङ्ग योङ्ग्वेई इत्यनेन उक्तं यत् वैश्विकवाहनप्रतियोगितायाः परिदृश्यं निरन्तरं विकसितं भवति, कृत्रिमबुद्धिः च नूतनं प्रमुखं निर्णायकं कारकं भवति। कृत्रिमबुद्ध्या वाहन-उद्योगे यः मुख्यः परिवर्तनः आगतवान् सः अस्ति यत् वाहन-उद्योगस्य प्रौद्योगिकी-उच्च-भूमिः तथा च वाहन-कम्पनीनां सामरिक-प्रतिस्पर्धात्मक-कठः द्रुतगत्या एआइ-सञ्चालित-बुद्धि-विज्ञानं प्रति गच्छति development of automotive companies भविष्ये, उद्यमानाम् विकासः उच्चभूमिः तथा च फलकम् आधारितः भवितुमर्हति, एआइ द्वारा चालितं बुद्धिमान् विकासं स्थापयितव्यं, रणनीतिकप्रवासस्य साक्षात्कारः च भवितुमर्हति, भविष्यं जितुम्।
(झाङ्ग योङ्ग्वेई, उपाध्यक्षः महासचिवः च चीन विद्युत् वाहनसङ्घस्य १००)
एनआईओ संस्थापकः, अध्यक्षः, मुख्यकार्यकारी च ली बिन् इत्यनेन अपि एतत् बोधितं यत् कृत्रिमबुद्धिः स्मार्टविद्युत्वाहनकम्पनीनां मूलमूलभूतक्षमता भविष्यति, येन विभिन्नक्षेत्राणां समग्रविकासः प्रभावितः भविष्यति। एनआईओ स्मार्टविद्युत्वाहनानां उन्नतिं प्रवर्धयितुं उत्पादप्रौद्योगिक्याः नवीनतायां एआइ प्रयोक्तुं प्रतिबद्धः अस्ति।
(वेइलाई इत्यस्य संस्थापकः, अध्यक्षः, मुख्यकार्यकारी च ली बिन्)
byd समूहस्य कार्यकारी उपाध्यक्षः यात्रीकारानाम् मुख्यसञ्चालनपदाधिकारी च हे zhiqi इत्यनेन उक्तं यत् यदि विद्युत्करणं प्रथमार्धं भवति तर्हि गुप्तचरं द्वितीयार्धं भवति, यत् वास्तविकं युद्धं वास्तविकं च महत् परिवर्तनम् अस्ति। पारम्परिककाराः यांत्रिककाराः सन्ति, यथा एबेकसः अन्तर्जालः कदापि एबकस् इत्यत्र क्रीडितुं न शक्यते, यांत्रिककारः च एकवारं यन्त्रं विद्युत्रूपेण परिवर्तयितुं न शक्नोति .तदा एव बुद्धिमान् वस्तूनि साक्षात्कर्तुं शक्यन्ते . काराः सम्पूर्णतया बुद्धियुगे प्रविशन्ति, पुनः सरलयानसाधनं न भविष्यन्ति ।
सम्मेलनस्य समये चीनविद्युत्वाहनस्य १०० जनानां संघेन "ai car development report (2024) - ai defined cockpit" इति प्रतिवेदनमपि प्रकाशितम्, यत् कारकाकपिटस्य पुनर्निर्माणे ai इत्यस्य भूमिकायाः गहनविश्लेषणं प्रददाति, परिदृश्यानां सारांशं ददाति तथा एआइ प्रौद्योगिक्याः अनुप्रयोगस्य प्रगतिः, तथा च कारस्य अन्वेषणं प्रदाति पारिस्थितिकीशास्त्रस्य विकासस्य विश्लेषणं भविष्यवाणी च कृता आसीत्।
कृत्रिमबुद्धिः वाहनप्रवृत्तीनां परिभाषां करोति,
मुक्तसहकार्यं सीमापारं एकीकरणं च वाहन-उद्यमानां श्रृङ्खला-उद्यमानां च विकासस्य एकमात्रं मार्गम् अस्ति
वाहन-उद्योगः कृत्रिम-बुद्धेः युगे त्वरितः भवति, उद्योगस्य सीमाः, निगम-पारिस्थितिकी, उपयोक्तृ-सम्बन्धाः, समर्थन-प्रणाली च पुनः आकारस्य सामनां कुर्वन्ति हेफेई अन्तर्राष्ट्रीयनवीनऊर्जावाहनप्रदर्शनस्य उद्घाटनसमारोहे चेरी आटोमोबाइलकम्पनीलिमिटेडस्य दलसचिवः अध्यक्षश्च यिन टोङ्ग्युए इत्यनेन उक्तं यत् प्रौद्योगिकीक्रान्तिः नूतनपरिक्रमेण चालितः विद्युत्करणं बुद्धिमत्ता च लक्षणीयः वाहनउद्योगः अभवत् नूतन उत्पादकतायां प्रतिरूपं प्रतिनिधिः, चीनदेशेन अस्मिन् क्षेत्रे केचन प्रमुखाः लाभाः दर्शिताः। अनहुई प्रान्तः नूतन ऊर्जावाहनउद्योगसमूहानां संवर्धनेन देशस्य शीर्षस्थानेषु वाहनप्रान्तेषु अन्यतमः अभवत्, हेफेई च नूतन ऊर्जावाहनानां केन्द्रं जातः, यत्र फोक्सवैगनसमूहः, बीवाईडी, जेएसी, एनआईओ, चाङ्गन् इत्यादीनां प्रसिद्धानां वाहनब्राण्ड्-समूहानां आकर्षणं जातम् . भविष्ये चेरी हेफेइ-नगरे निवेशं वर्धयिष्यति, विपण्यां उच्चतरस्थानं प्राप्तुं प्रयतते, "द्वितीयात्" "प्रथम"पर्यन्तं कूर्दनं प्राप्तुं च प्रयतते
(यिन tongyue, पार्टी समिति के सचिव एवं चेरी ऑटोमोबाइल कं, लिमिटेड के अध्यक्ष)
पार्टीसमितेः उपसचिवः, अनहुई जियाङ्गहुआई ऑटोमोबाइल ग्रुप् कम्पनी लिमिटेड् इत्यस्य निदेशकः महाप्रबन्धकः च ली मिंगः अवदत् यत् वर्तमानः ऑटोमोबाइल उद्योगः बहुप्रौद्योगिकीनवाचारस्य परिवर्तनस्य च बहुउद्योगस्य एकीकृतविकासस्य च चरणे अस्ति। ऊर्जा, परिवहन, सूचना तथा संचार इत्यादिक्षेत्रेषु वाहनानां एकीकरणं त्वरितम् अस्ति, विद्युत्करणं, बुद्धिः, संजालः, पारिस्थितिकी च वाहन-उद्योगस्य परिवर्तनस्य विकासस्य च दिशा अभवत् बुद्धिमान् नवीन ऊर्जा वाहन उद्योगशृङ्खला सॉफ्टवेयर, हार्डवेयर, संचार, प्रणाली एकीकरण, कृत्रिम बुद्धिः इत्यादीन् क्षेत्राणि आच्छादयति औद्योगिकसीमाः पुनर्निर्माणस्य सामनां कुर्वन्ति भविष्ये, वाहनानां विकासः हरितस्य बुद्धिमान् च चलजीवनस्थानेषु भविष्यति एकीकरणं वाहनानां कुञ्जी अस्ति।
बोस्च इन्टेलिजेण्ट् ड्राइविंग् एण्ड् कण्ट्रोल् सिस्टम्स् डिविजन चीनस्य अध्यक्षः वू योङ्गकियाओ इत्यनेन भविष्यवाणी कृता यत्,आगामिवर्षात् आरभ्य चीनस्य प्रमुखाः oems स्वायत्तवाहनचालने स्वप्रयत्नाः वर्धयिष्यन्ति, विशेषतः 100 etops, यत् उच्चगतिषु तथा नगरीयस्मृतिकारयोः स्वचालितपार्किङ्गयोः च noa इत्यस्य नेतृत्वं करिष्यति एते त्रयः प्रमुखाः कार्याणि मानकसाधनाः भविष्यन्ति, 100,000-15 10,000 तथा १०,००० मानकं भविष्यति, आगामिवर्षे च विस्फोटकवृद्धिः भविष्यति ।तस्मिन् एव काले ८०-१०० कम्प्यूटिंगशक्त्या सह मध्यस्तरीयः स्वायत्तवाहनचालनम् अपि विस्फोटकवृद्धिं प्रारभ्यते भविष्ये २३ लक्षं वा ८ लक्षं वा अग्रभागः सर्व-एक-यन्त्र-व्यापारः अत्यन्तं संकुचितः भवितुम् अर्हति, धीरेण च भविष्यति मध्यमस्तरीयस्वायत्तवाहनचालनसमाधानैः प्रतिस्थापिताः भवेयुः। अतः वयं यत् सम्मुखीभवामः तत् न केवलं oems इत्यस्य समाप्तिप्रतियोगिता, अपितु सम्पूर्णस्य वैश्विकस्य tier1 इत्यस्य तथा चीनस्य tier1 इत्यस्य भविष्यस्य समाप्तिप्रतियोगितायाः प्रतियोगिता अपि अस्ति।
विभक्तिबिन्दुषु अन्ततः अन्तः वाहनचालनस्य बुद्धिमान् वाहनचालनस्य अनुभवः
अत्याधुनिकबुद्धवाहनप्रौद्योगिकीनां औद्योगीकरणस्य प्रगतेः सम्भावनायाश्च विषये २९ सितम्बर् दिनाङ्के एकत्रितरूपेण आयोजितस्य मञ्चस्य अध्यक्षता चीनविद्युत्वाहनसङ्घस्य १०० उपमहासचिवः शि जियानहुआ इत्यनेन कृता सभायां सिंघुआ विश्वविद्यालयस्य कम्प्यूटरविज्ञानप्रौद्योगिकीविभागस्य प्राध्यापकः डेङ्ग झीडोङ्गः अवदत् यत् अन्ततः अन्तः एकीकृतस्वायत्तवाहनचालनस्य नूतनप्रतिमानस्य मूलं शिक्षण-आधारितनिर्णय-तर्कस्य परिचयः अस्ति योजना च । सारतः नूतनं प्रतिमानं पारम्परिकपद्धत्या भिन्नं भवति पारम्परिकनिर्णयस्य योजनायाः च भागः मूलतः तार्किकनियमानाम् आधारेण भवति अधुना एषा पद्धतिः महत्त्वपूर्णं निर्णयं योजनां च पूर्णं कर्तुं शिक्षणस्य आधारेण भवति। एतेन पद्धत्या अन्तः अन्तः समाधानं मानववत् चालयितुं मानवस्तरं प्राप्तुं च सम्भवति ।
momenta ceo cao xudong इत्यस्य उद्योगविकासप्रवृत्तीनां अवलोकनेन स्मार्टड्राइविंग् इत्यस्य मूर् इत्यस्य नियमस्य सारांशः कृतः: सॉफ्टवेयरभागः घातीयसुधारः भविष्यति, तथा च सम्पूर्णस्य उद्योगस्य स्तरः वर्षद्वये १० गुणा, चतुर्वर्षेषु १०० गुणा, १,००० गुणा च वर्धते षड्वर्षाणि यावत् हार्डवेयर मूर् इत्यस्य नियमः वर्षद्वये आर्धं कृत्वा हार्डवेयरव्ययस्य तीव्रं न्यूनतां निर्दिशति, तथा च २०२५ तमस्य वर्षस्य अन्ते अथवा २०२६ तमस्य वर्षस्य आरम्भे नगरीय-एनओए-प्राप्त्यर्थं बीओएम-व्ययः आर्धं भविष्यति प्रायः ५,००० युआन् भवितुम् अर्हति । स्मार्टड्राइविंग् इत्यस्य मूर् इत्यस्य नियमस्य कारणात् एव मोमेण्टा भविष्यवाणीं करोति यत् नगरीय-एनओए-नगरीय-उच्च-अन्त-स्मार्ट-ड्राइविंग्-इत्यनेन आगामिषु पञ्चषु वर्षेषु विस्फोटकवृद्धिः भविष्यति, विद्युत्करणस्य नूतन-ऊर्जायाः च अपेक्षया द्रुततरम्।
चीनस्य बुद्धिमान् सम्बद्धस्य वाहन-उद्योगस्य विकासः,
कृत्रिमबुद्धिप्रौद्योगिक्याः आँकडानां च मूल्यखनने ध्यानं दत्तव्यम्
"अस्मिन् महत्त्वपूर्णे क्षणे यदा वाहन-उद्योगः परिवर्तनस्य सम्मुखीभवति, चीनस्य बुद्धिमान् सम्बद्धवाहन-विकास-रणनीत्याः प्रतिक्रियारूपेण, एआइ-द्वारा आनयितानां परिवर्तनानां अनुकूलतायै अस्माभिः बहुपक्षेभ्यः समायोजनं कर्तुं आवश्यकम् अस्ति।
प्रथमं, एआइ-प्रौद्योगिक्याः, आँकडानां च परितः नूतन-प्रतिस्पर्धायाः निर्माणं मम देशस्य वाहन-उद्योगस्य नूतनयुगे विश्वे पदस्थापनस्य मूलम् अस्ति;
द्वितीयं, क्षेत्रेण, पदे पदे, चरणे चरणे च वाहनचिप्सस्य स्थानीयप्रदायस्य समस्यायाः समाधानं महत्त्वपूर्णं भवति, विशेषतः उच्चगणनाशक्तिचिप्सस्य अनुसंधानविकासः निर्माणं च
तृतीयम्, स्वतन्त्रं नियन्त्रणीयं च प्रचालनप्रणालीं निर्माय बाह्यनिर्भरतां न्यूनीकर्तुं बृहत्-परिमाणेन अनुप्रयोगं प्रवर्धयतु;
चतुर्थं, बुद्धिमान् विकासस्य समर्थनार्थं तथा कम्प्यूटिंगसंसाधनानाम् उन्नयनार्थं वाहनक्षेत्रे बुद्धिमान् कम्प्यूटिंगमूलसंरचनानां निर्माणं करणीयम्;
पञ्चमम्, बुद्धिमान् वाहनचालनस्य कृते नूतनं विकासमार्गं गृह्यताम् यत् सायकलबुद्धिः चेलु मेघः च एकीकृत्य भवति, येन सायकलबुद्धिः चेलु मेघः च अधुना द्वौ विपरीतौ तकनीकीमार्गौ न स्तः, अपितु पूरकसमर्थकबलौ स्तः
षष्ठं, स्मार्टयुगे वाहन-उद्योगस्य सीमाः निरन्तरं विस्तारं प्राप्नुवन्ति, अस्माभिः च स्मार्ट-कार-आदि-उद्योगानाम् सीमापार-एकीकरण-विकास-रणनीतिं दृढतया प्रवर्धितव्या, येन सशक्तं पारिस्थितिकीतन्त्रं निर्मातुं शक्यते
सप्तमम्, विद्युत्वाहनानां अन्तर्राष्ट्रीयकरणं प्रतिकारकरं कार्बनशुल्कं च इत्यादीनां व्यापारबाधानां सामनां करोति बुद्धिमान् तथा सम्बद्धवाहनानां मध्ये नूतनानां सूचनासुरक्षायाः सामना भवति वाहनानि परिवर्तन्ते;
अष्टमम्, एआइ-युगस्य सन्दर्भे अस्माभिः स्मार्टकारानाम् विकासरणनीत्याः पुनः परीक्षणं करणीयम्, नूतनानां आव्हानानां सामना कर्तुं स्मार्ट-सम्बद्धकारानाम् नियमानाम् मानकानां च नवीनतां, सफलतां च सुदृढं कर्तव्यम् |.
giv2024 इत्यस्य सफलसमागमेन स्मार्टकार-उद्योगस्य भविष्यस्य विकासस्य दिशा अधिकाधिकं स्पष्टा अभवत्, मम देशस्य स्मार्ट-कार-उद्योगस्य उच्चगुणवत्ता-विकासस्य संयुक्तरूपेण प्रवर्धनार्थं सम्बन्धितक्षेत्रेषु विशेषज्ञाः कम्पनयः च मिलित्वा कार्यं करिष्यन्ति |.
(चित्र/पाठ wei wei)