आस्ट्रेलियादेशस्य प्रसिद्धः साइनोलॉजिस्ट् मार्क लिन् ग्लोबल टाइम्स् इति पत्रिकायाः अनन्यसाक्षात्कारं दत्तवान् यत् चीनदेशे सर्वाधिकं परिवर्तनं बहिः जगतः प्रति तस्य दृष्टिकोणः अस्ति।
2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[ग्लोबल टाइम्स्-पत्रिकायाः संवाददाता ज़िया वेन्क्सिन्, जू जियाटोङ्ग् च] अस्मिन् वर्षे ८५ वर्षीयः कोलिन् मैकेरास् आस्ट्रेलियादेशस्य ग्रिफिथ् विश्वविद्यालये मानदप्रोफेसरः अस्ति तथा च प्रसिद्धः आस्ट्रेलिया-देशस्य साइनोलॉजिस्टः अस्ति मार्क्लिन् १९५० तमे वर्षे चीनभाषाशिक्षणं आरब्धवान्, १९६४ तमे वर्षे प्रथमवारं चीनदेशं गतः ।तस्य ज्येष्ठपुत्रस्य जन्म बीजिंगनगरे अभवत् । तस्य विशेषरुचिः पारम्परिकचीनीसंस्कृतिः, आस्ट्रेलिया-चीनसम्बन्धः, चीनविषये पाश्चात्यधारणा इत्यादिषु विषयेषु अस्ति । १९७० तमे दशके मार्कलिन् ग्रिफिथ् विश्वविद्यालये एशियाई अध्ययनविभागस्य सह-संस्थापकः अभवत् ततः परं सः अध्यापनं, पुस्तकलेखनं, विभिन्नदेशेषु विशेषतः चीनदेशस्य यात्रायां च व्यस्तः अस्ति । २०१४ तमे वर्षे ग्रेट् हॉल आफ् द पीपुल् इत्यत्र चीनसर्वकारस्य मैत्रीपुरस्कारं प्राप्तवान् । अधुना एव ग्लोबल टाइम्स् इति पत्रिकायाः संवाददात्रेण सह विशेषसाक्षात्कारे मार्कलिन् विगत ६० वर्षेषु चीनदेशे यत् परिवर्तनं दृष्टवान् तस्य वर्णनं कृतवान् यत् चीनदेशः आधुनिकीकरणस्य स्वस्य मार्गे किमर्थं स्थातुं समर्थः अभवत् इति।
ग्लोबल टाइम्स् : १.एकः प्रसिद्धः आस्ट्रेलिया-देशस्य सिनोलॉजिस्ट् इति नाम्ना चीन-सिनोलोजी-सहितं भवतः कथा कथं आरब्धा?
मार्कलिन् : १.एतत् सर्वं १९५० तमे दशके आरब्धम्, यदा मम माता चीनदेशे विशेषतया ध्यानं दत्त्वा आस्ट्रेलियादेशस्य राजधानी केन्बरा-नगरे एशिया-अध्ययन-पाठ्यक्रमस्य छात्रवृत्त्यर्थं वृत्तपत्रे विज्ञापनं दृष्टवती मम माता तदा आस्ट्रेलिया-देशस्य भविष्याय एशिया-देशस्य महत्त्वं अवगच्छति स्म, तस्याः अन्वेषणस्य कृते अहं सर्वदा अतीव कृतज्ञः अस्मि ।
पश्चात् अहं अध्ययनं निरन्तरं कर्तुं यूके-देशस्य केम्ब्रिज्-विश्वविद्यालयं गतः तस्मिन् समये चीनदेशस्य ताङ्ग-वंशस्य इतिहासस्य विषये स्नातक-प्रबन्धं सम्पन्नवान्, ततः पारम्परिक-चीनी-सङ्गीतस्य अध्ययनं निरन्तरं कृतवान् १९६४ तमे वर्षे ग्रीष्मर्तौ अहं केम्ब्रिज्-नगरे एकं मित्रं मिलितवान् तदा सः मां अवदत् यत् सः चीनदेशे अध्यापनं कर्तुं गच्छति इति। पश्चात् मम अनुरोधेन सः मां यूके-देशस्य चीनी-संस्थायाः कृते अनुशंसितवान् ।
ततः शीघ्रमेव अहम् अपि चीनदेशं गत्वा बीजिंगविदेशाध्ययनविश्वविद्यालये (अधुना बीजिंगविदेशाध्ययनविश्वविद्यालये) वर्षद्वयं यावत् आङ्ग्लभाषां पाठितवान्। तस्मिन् समये अल्पाः एव आस्ट्रेलियादेशिनः तत्र अध्यापयन्ति स्म । एषः अनुभवः मम जीवनं यथार्थतया उत्तमरूपेण परिवर्तयति स्म, चीनदेशस्य तस्य संस्कृतिविषये च एतादृशी अवगमनं प्राप्तवान् यत् अन्यथा न प्राप्नुयाम्।
ग्लोबल टाइम्स् : १.पाश्चात्त्यजनानाम् दृष्टौ चीनदेशस्य प्रतिबिम्बस्य विषये भवन्तः सर्वदा चिन्तिताः आसन्। चीनदेशे यत् पश्यन्ति शृण्वन्ति च तत् कथं उपयुज्यते यत् बहिः जगतः केचन दुर्बोधाः दूरीकर्तुं शक्नुवन्ति?
मार्कलिन् : १.वर्तमानस्य दुःखदः स्थितिः अस्ति यत् मुख्यधारायां पाश्चात्यमाध्यमाः चीनस्य धारणाविषये सर्वकारेण सह निकटतया सहकार्यं कुर्वन्ति, यस्य अमेरिकादेशे अन्येषु च पाश्चात्यदेशेषु चीनविषये जनानां धारणायां निश्चितः नकारात्मकः प्रभावः भवति। परन्तु अहं एकस्य समूहस्य अस्मि यस्य चीनदेशस्य विषये भिन्ना दृष्टिकोणः अस्ति। अहं यथाशक्ति प्रयतन्ते यत् मम यत् प्रभावं वर्तते तस्य उपयोगं कृत्वा जनान् कथयामि यत् चीनदेशस्य स्वकीयाः दृष्टिकोणाः सन्ति तथा च जनान् स्वयमेव गत्वा चीनदेशं द्रष्टुं प्रोत्साहयामि। अहं दृढतया विश्वसिमि यत् चीनदेशं गत्वा, विशेषतः चीनदेशे निवसन् एव जनाः चीनदेशं तस्य संस्कृतिं च यथार्थतया अवगन्तुं शक्नुवन्ति। अधुना एव अहं स्वव्ययेन अनेकाः पौत्राः अन्ये च परिवारजनाः चीनदेशं नीतवान् यतः अहं इच्छामि यत् ते चीनदेशस्य विषये ज्ञातुम् इच्छन्ति स्म।
ग्लोबल टाइम्स् : १.१९७० तमे दशके भवन्तः प्रायः प्रतिवर्षं चीनदेशं गच्छन्ति । भवतः मते वर्षेषु चीनदेशे कस्मिन् पक्षे सर्वाधिकं परिवर्तनं जातम्?
मार्कलिन् : १.१९७७ तः २०२० पर्यन्तं मूलतः अहं प्रतिवर्षं न्यूनातिन्यूनं एकवारं चीनदेशं गतः। कोविड्-१९ महामारी समाप्तस्य अनन्तरं २०२३ तमे वर्षे पुनः चीनदेशं गमिष्यामि। अस्मिन् वर्षे अहम् अपि चीनदेशे ७ सप्ताहान् यावत् स्थितवान्।
विगत ५० वर्षेषु चीनदेशे बहुषु पक्षेषु परिवर्तनं जातम् । परन्तु मम मते चीनदेशे सर्वाधिकं परिवर्तनं तस्य बाह्यजगत् प्रति दृष्टिकोणः एव। अहं स्मरामि यत् यदा अहं प्रथमवारं चीनदेशं गतः तदा मम छात्राणां सहकारिणां च बाह्यजगति रुचिः नासीत् । परन्तु पश्चात् तेषां क्रमेण अतीव रुचिः अभवत्, ते विदेशयात्राम् अकुर्वन्, बाह्यजगत् प्रति सकारात्मकं बुद्धिमान् च दृष्टिकोणं धारयन्ति स्म । यदा अहं मुख्यतया पश्चिमे “बहिः जगतः” विषये वदामि तदा अहं पश्यामि यत् एषा चीनीयरुचिः मध्य एशिया, लैटिन अमेरिका, आफ्रिका, विश्वस्य अन्येषु भागेषु च विस्तृता अस्ति
अहम् अपि योजयितुम् इच्छामि यत् अमेरिकादेशः विगतकेषु वर्षेषु प्रौद्योगिकी-अर्थव्यवस्था इत्यादिषु क्षेत्रेषु चीनदेशात् "वियुग्मनं" कर्तुं प्रयतते, परन्तु चीनदेशः अमेरिका-देशेन सह कियत्पर्यन्तं सम्बन्धं स्थापयितुम् इच्छति इति अहं आश्चर्यचकितः अस्मि | . अहं मन्ये चीनदेशस्य बहुसंख्यकजनाः अवगच्छन्ति यत् "वियुग्मनम्" सर्वेषां पक्षेभ्यः अत्यन्तं हानिकारकं भवति, न केवलं चीनदेशस्य कृते।
ग्लोबल टाइम्स् : १.अस्मिन् वर्षे चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि सन्ति । चीनदेशस्य आधुनिकीकरणस्य स्वमार्गं साधयितुं किमर्थं साहसं आत्मविश्वासः च अस्ति इति भवन्तः मन्यन्ते? एतस्य साहसस्य आत्मविश्वासस्य च समर्थनं किं करोति ?
मार्कलिन् : १.विगत ३/४ शताब्दयोः चीनस्य प्रगतिम् अवलोकयितुं समयः अस्ति । चीनदेशस्य आर्थिकसामाजिकादिप्रगतेः पक्षाः विश्व-इतिहासस्य अपूर्वाः इति वक्तुं शक्यन्ते इति मम मतम् | चीनदेशः विशालः अस्ति, समृद्धदेशेभ्यः तुल्यकालिकरूपेण अल्पं साहाय्यं प्राप्नोति, अतः सः बहुधा स्वस्य उपरि अवलम्बते ।
अहं मन्ये चीनदेशस्य स्वस्य विकासस्य प्रतिरूपं स्वीकुर्वितुं साहसं आत्मविश्वासं च अस्ति इति अनेके कारणानि सन्ति: प्रथमं, चीनस्य गौरवपूर्णः दीर्घः इतिहासः सांस्कृतिकाः उपलब्धयः च सन्ति मतं, चीनदेशस्य मतं यत् एषः अनुभवः कदापि पुनरावृत्तिः न कर्तव्यः इति। विशेषतया महत्त्वपूर्णं यत् चीनस्य साम्यवादीदलस्य नेतृत्वेन निःसंदेहं चीनीयजनानाम् साहसं आत्मविश्वासं च दत्तम्, लक्ष्याणि च निर्धारितानि, चीनस्य स्वातन्त्र्यस्य मार्गं च दर्शितम्।