समाचारं

बाइडेन् वदति यत् मध्यपूर्वे पूर्णरूपेण युद्धं परिहर्तव्यम्

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीमाध्यमानां समाचारानुसारं अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन स्थानीयसमये २९ सितम्बर् दिनाङ्के इजरायलस्य प्रधानमन्त्रिणा नेतन्याहू इत्यनेन सह शीघ्रमेव वार्तालापं करिष्यामि इति उक्तम्। मध्यपूर्वे सर्वाङ्गं युद्धं "वास्तवमेव परिहर्तव्यम्" इति अपि बाइडेन् अवदत् । सीएनएन-संस्थायाः उल्लेखः अस्ति यत् बाइडेन्-महोदयेन उपर्युक्तानि वचनानि कर्तुं पूर्वं लेबनान-देशस्य हिज्बुल-नेता नस्रल्लाहः इजरायल्-देशस्य वायु-आक्रमणेन मृतः, मध्यपूर्वे तनावाः च तीव्राः अभवन्
"आम्, अहं तस्य सह वार्तालापं करिष्यामि।" इजरायलस्य वायुप्रहारेन नस्रल्लाहस्य मृत्योः अनन्तरं बाइडेन्-नेतन्याहू-योः मध्ये एषः प्रथमः दूरभाषः भविष्यति इति इजरायल्-पत्रिकायाः ​​टाइम्स्-पत्रिकायाः ​​अपि उक्तम्
तदतिरिक्तं एसोसिएटेड् प्रेस इत्यस्य अनुसारं तस्मिन् दिने विमाने आरुह्य बाइडेन् पत्रकारैः उक्तवान् यत् मध्यपूर्वे पूर्णरूपेण युद्धं परिहर्तव्यम् इति। "एतत् कर्तव्यम्" इति बाइडेन् अवदत् "अस्माभिः वास्तवमेव एतत् परिहरितव्यम्" इति ।
बाइडेन्-नेतन्याहू-योः पूर्वमेव विविधसम्बन्धस्य विषये सीएनएन-संस्थायाः टिप्पणी अस्ति यत् प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः प्रायः एकवर्षं यावत् अस्ति, नेतन्याहू-निर्णय-प्रक्रियायां बाइडेन्-महोदयस्य प्रभावः सम्प्रति सर्वकालिक-निम्न-बिन्दौ दृश्यते |.
अस्य मासस्य मध्यभागे लेबनानदेशे बृहत्परिमाणेन चलसञ्चारसाधनविस्फोटस्य अनन्तरं लेबनानदेशे इजरायले च स्थितिः महत्त्वपूर्णतया वर्धिता। विगतसप्ताहेषु इजरायलसेना लेबनानदेशे हिज्बुल-सङ्घस्य नेतृत्वस्य "लक्षितहत्या" वर्धितवती अस्ति । २७ सितम्बर् दिनाङ्के बेरूत-नगरस्य दक्षिण-उपनगरे इजरायल्-देशस्य वायुप्रहारेन नस्रुल्लाहः (ऊर्ध्वं चित्रम्) मृतः, येन मध्यपूर्वे तनावः अधिकं तीव्रः अभवत्
२८ सेप्टेम्बर् दिनाङ्के सायं इजरायलस्य प्रधानमन्त्री नेतन्याहू नस्रल्लाहस्य हत्यायाः विषये प्रथमं वक्तव्यं दत्त्वा देशस्य विजयस्य प्रशंसाम् अकरोत्, इजरायल् "शत्रुविरुद्धं युद्धे ऐतिहासिकं मोक्षबिन्दौ अस्ति" इति च अवदत् ब्रिटिशप्रसारणनिगमेन (bbc) उक्तं यत् विश्वस्य नेत्राणि इराणस्य प्रतिक्रियायां ध्यानं ददति, इराणस्य चयनेन मध्यपूर्वस्य स्थितिः दिशा निर्धारिता भविष्यति। कतारदेशस्य अलजजीरा-संस्थायाः विश्लेषकानाम् उद्धृत्य उक्तं यत् यद्यपि इरान्-देशः प्रतिक्रियां दातुं प्रतिज्ञां कृतवान् तथापि अमेरिका-देशस्य संलग्नतां निवारयितुं देशः परिस्थितौ सुकुमारं संतुलनं स्थापयितुं अपि प्रयतते। एसोसिएटेड् प्रेस इत्यस्य २९ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं नस्रुल्लाहस्य हत्यायाः अनन्तरं इजरायल् हिजबुल-सङ्घस्य आक्रमणं निरन्तरं करिष्यति, लेबनान-सीमायाः समीपे सैनिकाः नियोजिताः च।
(यांगचेंग इवनिंग न्यूज·यांग्चेंगपाई व्यापक वैश्विक संजाल, सीसीटीवी समाचार)
प्रतिवेदन/प्रतिक्रिया