समाचारं

jingwu international hot review

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शेन डेलियांग, हुअशेंग ऑनलाइन ओम्निमीडिया टिप्पणीकार
२८ सितम्बर् दिनाङ्के विश्वस्य सर्वाधिकं विस्फोटकं वार्ता निःसंदेहं लेबनानदेशे हिजबुल-सङ्घस्य तृतीयस्य महासचिवस्य हसन-नस्रल्लाहस्य इजरायल-सेनायाः "शिरःच्छेदनम्" आसीत्
विभिन्नाः संकेताः सूचयन्ति यत् अनवधानेन निरीक्षणेन लेबनानस्य हिजबुलस्य शीर्षनेतृत्वेन विनाशकारी आघातः अभवत्, यत् मध्यपूर्वे अत्यन्तं प्रभावशाली गैरसरकारीसशस्त्रसेना अस्ति, हसन नस्रल्लाह सहितः १० तः अधिकाः वरिष्ठाः हिजबुलाधिकारिणः, तेषां क्रूररूपेण "विनाशः" अभवत् इजरायलसेनायाः लक्ष्यं कृत्वा हत्याः।
२८ सेप्टेम्बर्-दिनाङ्के इजरायल्-देशः दक्षिणपूर्व-लेबनान-देशेषु, बेरुत-नगरस्य दक्षिण-उपनगरेषु च वायुप्रहारं कुर्वन् आसीत् । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो ताहिर अबू हमदान)
अतः पूर्वं २० दिनाङ्के इब्राहिम अकिल् सहितं लेबनान-हिजबुल-सङ्घस्य एकदर्जनाधिकाः महत्त्वपूर्णाः सदस्याः मृताः । अस्मिन् समये नस्रल्लाहस्य मृत्योः अर्थः अस्ति यत् हिजबुलस्य सम्पूर्णं कमाण्ड् हब इजरायल्-देशेन नष्टम् अस्ति ।
इतिहासः, अत्यन्तं समानरूपेण, मध्यपूर्वे एकं रक्तरंजितं दृश्यं प्रस्तुतं करोति - ३२ वर्षपूर्वं इजरायल-वायुसेनायाः रॉकेट्-यानेन नस्रल्लाहस्य पूर्ववर्ती भस्मरूपेण दग्धः नस्रुल्लाहः संकटसमये हिजबुल-सङ्घस्य कमानं स्वीकृत्य एतत् गैर-सरकारी-मिलिशिया-सङ्गठनं राजनैतिक-सैन्य-बलरूपेण विकसितवान् यस्य लेबनान-देशस्य घरेलुराजनैतिक-प्रवृत्तिषु भूराजनीतिषु च निश्चितः प्रभावः अस्ति
राजनैतिकबलिष्ठस्य नस्रुल्लाहस्य निधनेन न केवलं हिजबुल-सङ्घः नेतारहित-अराजकतायाः सम्मुखीभवति स्म, अपितु हमास-हौथी-दलयोः परस्परं अवलम्ब्य सामान्यशत्रुस्य सम्मुखे परस्परं प्रतिक्रियां दत्तस्य सामरिक-प्रकारे अपि प्रमुखाः परिवर्तनाः अभवन् एकतः इरान्-देशः प्यालेस्टाइन-इजरायल-देशयोः अपि च सम्पूर्ण-मध्यपूर्व-देशस्य कार्येषु हस्तक्षेपं कर्तुं स्वस्य सामरिकं शतरंज-खण्डं हारितवान् अस्ति दूषितः।
लेबनानदेशस्य राष्ट्रियसवार्तासंस्थायाः २८ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं लेबनानदेशस्य राजधानी बेरूतस्य दक्षिण उपनगरेषु पुनः तस्य दिवसस्य प्रातःकाले इजरायलसेनायाः बृहत्रूपेण वायुप्रहारः कृतः। सिन्हुआ समाचार एजेन्सी/ए.पी
विगतदशदिनानि पश्चात् पश्यन् इजरायलस्य लेबनानदेशस्य तस्य हिजबुलसैनिकानाम् उपरि प्रायः अविरामं आक्रमणं द्रष्टुं सुलभं भवति, यत् १८ सितम्बर् दिनाङ्के संचारसाधनबमप्रहारात् आरभ्य क्रमशः आक्रमणस्य द्वौ तरङ्गौ यावत् सहस्राणि जनाः मृताः क कतिपयदिनानन्तरं बृहत्-प्रमाणेन वायु-आक्रमणात् आरभ्य हिजबुल-सङ्घस्य शीर्ष-नेतृणां निष्कासनार्थं सटीक-क्षेपणास्त्र-प्रयोगस्य पराकाष्ठापर्यन्तं इजरायल-सर्वकारेण तस्य सैन्येन च मध्यपूर्वं विश्वं च भयानक-सञ्चालन-क्षमता प्रदर्शिता अस्ति
इजरायल-सर्वकारः तस्य सैन्यं च लेबनान-देशे देशे च हिजबुल-सैनिकानाम् निर्मम-हत्यां कृतवान् यत् "कुक्कुटान् मारयित्वा वानरान् भयभीतान् कर्तुं", मध्यपूर्वस्य सर्वेषु देशेषु राजनैतिकशक्तेषु च उत्पीडनस्य भावः प्रयोक्तुं, येषां प्रति शत्रुता वर्तते इजरायल्, तथा मध्यपूर्वे विविधगुटान् ये मूलतः एकीकृताः न सन्ति तेषां बलं कृत्वा, मध्यपूर्वे अराजकतायां स्वस्य स्थितिं तौलितुं अर्हति।
अयम्‌
इदं बेरूत-नगरस्य दक्षिण-उपनगरात् पलायितानां विस्थापितानां चित्रम् अस्ति, यत् लेबनान-राजधानी-बेरुत-नगरस्य केन्द्रे सेप्टेम्बर्-मासस्य २८ दिनाङ्के गृहीतम् । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो बिलाल जार्वी)
क्रॉसफायर-क्षेत्रे अन्धविवेकी-बम-प्रहारात् आरभ्य, इरान्-लेबनान-सहितस्य मध्यपूर्वस्य सर्वेषां प्रतिद्वन्द्वीनां उपरि एकत्रैव आक्रमणं यावत्, अन्तर्राष्ट्रीयसमुदायस्य निन्दायाः अवहेलनायाः अत्यन्तं अभिमानी-वृत्तिः, इजरायल-अमेरिका-देशयोः मध्ये अप्रच्छादितवार्तालापपर्यन्तं .
वर्तमानस्थित्या न्याय्य इजरायलसर्वकारः त्यक्तुं कोऽपि लक्षणं न दर्शयति। इजरायलस्य जनरल् स्टाफ्-प्रमुखः घोषितवान् यत् लेबनान-हिजबुल-सङ्घस्य नेतारं समाप्तं करणं सर्वेषां इजरायल-साधनानाम् अन्तः नास्ति इति । संयुक्तराष्ट्रसङ्घस्य महासभायां नेतन्याहू इत्यस्य भाषणस्य विषये सः मध्यपूर्वस्य सर्वेभ्यः राजनैतिकशक्तेभ्यः नग्नं युद्धप्रोत्साहनं कृतवान्; " आशीर्वादस्य शापस्य च मध्ये चिनुत ।"
इजरायल् अग्रे किं उन्मत्तं चालनं करिष्यति इति पूर्वानुमानं कर्तुं कठिनम्।
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया