2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हिटलरस्य सत्तां प्राप्तस्य अनन्तरं सः लुफ्तवाफे-विमानस्य पुनर्निर्माणं कर्तुं आरब्धवान् शाहीविमानमन्त्रालयस्य तकनीकीविभागेन अपि १९३४ तमे वर्षे जूनमासे बहुआसनमध्यमबम्बविमानानां विकासस्य अध्ययनं आरब्धम् बम्ब-विमानाः, एक-आसन-युद्धविमानाः, द्वि-इञ्जिन-युद्धविमानाः च ।
तेषु द्वि-इञ्जिन-भारयुक्तस्य युद्धविमानस्य आवश्यकता अस्ति यत् ४०० कि.मी./घण्टायाः वेगः, २००० किलोमीटर्-पर्यन्तं व्याप्तिः, २० मि.मी टोही, भूप्रहारादिकार्यम् ।
▲१९३५ तमे वर्षे नाजीजर्मनीदेशेन स्वस्य वायुसेनायाः पुनर्निर्माणं कृतम्, प्रारम्भे पश्चात्तापीद्विविमानैः सुसज्जितम् आसीत्, परन्तु शीघ्रमेव नूतनानि आदर्शानि विकसितानि ।
षट् कम्पनीनां प्रस्तावानां परीक्षणं कृत्वा रीच् विमाननमन्त्रालयेन द्विइञ्जिनभारयुक्तस्य युद्धविमानस्य अनुबन्धः बवेरिया कम्पनी, फोक्-वुल्फ् कम्पनी, हेन्शेल् कम्पनी च इत्यस्मै प्रदत्तः
परन्तु एतेषु कस्यापि कम्पनीयाः द्वि-इञ्जिन-भार-युद्धविमानानाम् अभिकल्पनस्य अनुभवः नासीत्, जर्मनी-देशे अपर्याप्तविश्वसनीय-इञ्जिनाः अपि आसन्, अतः रीच्-विमानमन्त्रालयः परियोजनायाः उन्नयनार्थं अतीव सावधानः आसीत्
१९३४ तमे वर्षे जर्मनीदेशे केवलं त्रयः विमानइञ्जिननिर्मातारः आसन्, यथा डेम्लर-बेन्ज्, बीएमडब्ल्यू, जङ्कर्स् च, ते नागरिकइञ्जिनात् सैन्यइञ्जिनसंशोधनविकासं प्रति गच्छन्ति स्म
बवेरिया-विमानकम्पन्योः मुख्यः डिजाइनरः विल्ली मेसरश्मिट् इत्यनेन स्वस्य ध्यानं bf-109 इत्यस्य विकासे केन्द्रितम् अतः bf-110 परियोजनायाः प्रभारी walter reiter इत्यस्य नियुक्तिः अभवत्
▲प्रसिद्धः विमाननिर्माता विल्ली मेसरश्मिट्, परन्तु सः तस्मिन् समये bf-109 इत्यस्य डिजाइनं कर्तुं केन्द्रितः आसीत् ।
यद्यपि विकासकार्यं कठिनम् आसीत् तथापि त्रयः अपि कम्पनयः स्वकीयाः योजनाः कृतवन्तः ।
१९३६ तमे वर्षे मेमासे रेइटरस्य दलेन ९१० अश्वशक्तियुक्तौ db600a इञ्जिनद्वयेन सुसज्जितं bf-110v-1 इति आद्यरूपं सम्पन्नम् आसीत् ।
१९३६ तमे वर्षे मेमासस्य १२ दिनाङ्के शस्त्ररहितं bf-110v-1 इति आद्यरूपं प्रथमं उड्डयनं सफलतया कृतवान् परन्तु डेमलर-बेन्ज् db600a इञ्जिनस्य अभावात् सामूहिकनिर्माणयोजना वर्षद्वयं यावत् विलम्बिता
आसन्नयुद्धस्य कारणात् डिजाइनरः केवलं db600a इत्यस्य स्थाने अल्पशक्तियुक्तं junkers jumo210 इञ्जिनं स्थापयितुं शक्नुवन्ति स्म, तस्य सामूहिकरूपेण निर्मितस्य संस्करणस्य नाम bf-110a/b इति आसीत्, १९३७-३८ तमे वर्षे लुफ्तवाफे इत्यस्य परीक्षणं उत्तीर्णं जातम् ।
▲bf-110v-1 इति आदर्शः प्रथमवारं १९३६ तमे वर्षे मेमासे सफलतया उड्डीयत ।एषः प्रकारः विमानः १९४५ तमे वर्षे यावत् युद्धं कुर्वन् आसीत् ।
१९३९ तमे वर्षे जनवरीमासे एव लुफ्तवाफे इत्यस्य कृते बीडी६०१ए इञ्जिनेण सुसज्जितं bf-110c इति विमानं प्राप्तम् । अस्मिन् विमाने चत्वारि ७.९२ मि.मी.-मशीनगनाः, नासिकायां २० मि.मी.-कैलिबर-तोपद्वयं च सन्ति, पृष्ठभागे १-२ ७.९२ मि.मी.-मशीनगनाः सन्ति
c-प्रकारस्य कुलम् १-७ भिन्नानि विन्यासकार्याणि सन्ति यथा, c-4b तथा c-7 मॉडल् मुख्यतया बम-प्रहाराय उपयुज्यते, c-5 मुख्यतया हवाई-टोही-कृते उपयुज्यते, c-6 च ३०mm-तोपेन परिवर्तितं भवति .
bf-110d प्रकारः एकं उन्नतं दिवा दीर्घदूरपर्यन्तं अनुरक्षणविमानम् अस्ति यत् १९४० तमे वर्षे जर्मनसेनाद्वारा सेवायां स्थापितं ।e प्रकारः युद्धविमान-बम्ब-प्रकारः प्रकारः अस्ति यः प्रस्थानार्थं बम्बं वहितुं शक्नोति
ब्रिटिश-बम्ब-विमानानाम् अवरोधाय विशेषतया निर्मितं bf-110f इत्येतत् c प्रकारस्य आधारेण अस्ति, इञ्जिनस्य अधः विस्तारितं शीतलकं च अस्ति ।
परन्तु ब्रिटेनस्य उपरि वायुयुद्धे bf-110 इत्यस्य प्रदर्शनं उत्तमं न कृतम् ।
▲bf-110c इति विमानं ब्रिटिश-स्पिट्फायर्-इत्यनेन सह वायुयुद्धे युद्धं कृतवान्, परन्तु तस्य सङ्गतिं कर्तुं असमर्थः अभवत्, ब्रिटेन-देशस्य उपरि वायुयुद्धे च दुर्बलं प्रदर्शनं कृतवान् ।
१९४० तमे वर्षे मेमासे एव ब्रिटिशसेना जर्मनीनगरेषु रात्रौ बमप्रहारं आरब्धवती, अतः गोयर्न् इत्यनेन जूनमासस्य २६ दिनाङ्के एकस्मिन् सत्रे रात्रौ युद्धविमानपक्षस्य स्थापनायाः निर्णयः कृतः
एनजेजी प्रथमपक्षस्य प्रथमः सेनापतिः मूलजेडजी प्रथमपक्षस्य कप्तानः वोल्फगैङ्ग फाल्क् आसीत् प्रथमः द्वितीयः च समूहः बीएफ-११०-विमानैः सुसज्जितः आसीत्, तृतीयसमूहः च बीएफ-१०९-विमानैः सुसज्जितः आसीत्
रात्रौ बम्बविमानानाम् अवरोधाय उच्चयुद्धविमानस्य युक्तिशीलतायाः आवश्यकता नास्ति इति मुख्यं यत् रडारं स्थापयितुं शक्यते वा, स्थिरं भारी अग्निशक्तिमञ्चं भवितुम् अर्हति वा इति । यतः bf-110 इत्यस्य शरीरं विशालं भवति, तस्मात् परिवर्तनं सुलभं भवति, परन्तु प्रक्रिया सुचारुः नास्ति ।
प्रारम्भे bf-110c, d, e इत्यादिषु मॉडलेषु रात्रौ युद्धाय अल्पमात्रायां परिवर्तनं कृतम् आसीत् । युद्धकाले bf-110 इति विमानं भू-रडारस्य मार्गदर्शनेन शत्रुविमानस्य सामान्यवायुक्षेत्रे आगत्य, शत्रुविमानस्य उपरि आक्रमणार्थं भूमौ अन्वेषणप्रकाशानां उपरि अवलम्बितवान्
▲जर्मनसेना १९४१ तमे वर्षे एप्रिलमासे bf-110e इति विमानं db601n इञ्जिनस्य उपयोगेन सुसज्जितवती । फोटो: टाइप ई इत्यस्य एतत् रडाररहितं संस्करणं iii/njg 1 इत्यस्य अस्ति, १९४२ तमे वर्षे उत्तरे रुर्-नगरस्य राइन-विमानस्थानके स्थितम् आसीत् ।
▲१९४२ तमे वर्षे ग्रीष्मर्तौ ii/njg 1 bf-110e इति विमानं ईंधनं पूरयति स्म, नासिकायां २० मि.मी.
उपर्युक्ता विधिः कार्यकुशलः नास्ति स्वतन्त्रतया शत्रुविमानानाम् अन्वेषणं श्रेयस्करम् । पश्चात् bf-110d-3 इत्यस्य नासिकायां सक्रियः अवरक्तविज्ञापकः स्थापितः, यः शत्रुविमानं प्रकाशयित्वा प्रतिबिम्बं प्रतिबिम्बयति स्म । परन्तु अस्य प्रणाल्याः अन्वेषणपरिधिः केवलं प्रायः २०० मीटर् अस्ति ।
किं महत्त्वपूर्णं यत् अस्मिन् समये विमानं शत्रुस्य आत्मरक्षाशस्त्राणां परिधिमध्ये अपि अस्ति, तस्य निपातनं च अतीव सुलभम् अस्ति पश्चात् सुधारं कृत्वा अपि रात्रौ युद्धविमानचालकानाम् अस्य विशालस्य डिटेक्टर् अप्रियम् आसीत् ।
सौभाग्येन तस्मिन् युगे रडार-लघुकरण-प्रौद्योगिकी परिपक्वा आसीत् विमानं, यस्य अन्वेषणपरिधिः २००० मीटर् अस्ति ।
१९४१ तमे वर्षे अगस्तमासस्य ९ दिनाङ्के fug202 b/c रडारेण सुसज्जितं do-215 विमानं रात्रौ आक्रमणं कृत्वा ब्रिटिश-"वेलिंग्टन"-बम्ब-विमानं सफलतया निपातितवान्, येन वायुवाहित-रडारस्य व्यवहार्यतायाः पुष्टिः अभवत्
▲fug202 b/c रडार कैथोड किरण प्रदर्शनं वामभागे अग्रे विमानस्य दूरी दर्शयति, मध्यभागे ऊर्ध्वताभेदं दर्शयति, दक्षिणभागे च वामदक्षिणविचलनं दर्शयति।
▲fug202 b/c रडारेन प्रयुक्ताः चत्वारः एंटीनाः bf-110g-4 इत्यस्य नासिकायां स्थापिताः सन्ति ।
ब्रिटिशसेनायाः अधिकाधिकं रात्रौ बमविस्फोटस्य सामनां कृत्वा जर्मनसेना रात्रौ युद्धविमानरूपेण कार्यं कर्तुं bf-110 इत्यत्र fug202 b/c रडारं स्थापयितुं योजनां कृतवती तथापि क्लेशाः अभवन्
एतत् निष्पन्नं यत् यदा १९३८ तमे वर्षे bf-110c इति विमानस्य उत्पादनं प्रारब्धम् तदा इम्पेरियल् एविएशनमन्त्रालयेन मेसरश्मिट् विमानकम्पनीं (पूर्वं बवेरियन एयरक्राफ्ट् कम्पनी) bf-110 इत्यस्य स्थाने me-210 इति विमानं विकसितुं निर्देशः दत्तः
यद्यपि me-210 इत्यस्य विकासस्य कष्टानि अभवन् तथापि इम्पेरियल् एविएशन विभागस्य विश्वासः आसीत् यत् तस्य समाधानं शीघ्रमेव भविष्यति तदतिरिक्तं bf-110 इत्यनेन ब्रिटेनस्य युद्धे दुर्बलं प्रदर्शनं कृतम् अतः bf-110 इत्यस्य उत्पादनक्रमः अन्तिमस्थाने आसीत्
१९४१ तमे वर्षे अगस्तमासे प्रारम्भे मे-२१० इति विमानस्य उत्पादनं कृतम् ।
▲me-210 मूलतः bf-110 इत्यस्य उत्तराधिकारी आसीत्, परन्तु नित्यसमस्यानां कारणात् bf-110 इत्यस्य स्थाने कदापि न शक्तवान् ।
परन्तु me-210 इत्यस्य विविधाः समस्याः आसन्, अतः bf-110 इत्यस्य स्थाने इम्पेरियल् एविएशन मन्त्रालयः १९४२ तमे वर्षे फेब्रुवरीमासे bf-110f इत्यस्य पुनः उत्पादनं कर्तुं बाध्यः अभवत्, तथा च bf-110f-4 इत्यस्य रडारेन सह प्रक्षेपणं कृतवान् a crew capacity of 3. unit.
bf-110f-4 इति विमानं १९४१ तमे वर्षे डिसेम्बर्-मासात् १९४४ तमे वर्षे अगस्तमासपर्यन्तं सेवायां आसीत्, यत्र कुलम् २८३ यूनिट्-उत्पादनं जातम् । विमानं १३५० अश्वशक्तियुक्तौ db601f इञ्जिनद्वयेन सुसज्जितम् अस्ति, अधिकतमवेगः ५६०कि.मी./घण्टा, उड्डयनसमयः २.५ घण्टाः, fug202 रडारेण च सुसज्जितम् अस्ति
तदतिरिक्तं पायलट्-इत्यस्य पुरतः ५७ मि.मी.-गुलेट्-प्रूफ्-काचः स्थापितः " व्यवस्था।
निलम्बनस्य पुनः उत्पादनस्य च अनन्तरं सर्वेषां bf-110 मॉडलानां कुलमासिकं उत्पादनं केवलं 50 तः 60 पर्यन्तं भवति, तेषु अधिकांशः भूमौ आक्रमणस्य टोहीप्रकारस्य च भवति रात्रौ युद्धप्रकारः अन्तिमस्थाने भवति, यस्य परिणामेण रात्रौ विलम्बः भवति combat wing. मालम् प्राप्तुं असमर्थः।
▲१९४२ तमे वर्षे जनवरीमासे ४.njg १ इत्यस्य bf-110f-4 इत्यस्य त्रुटिनिवारणं क्रियमाणम् आसीत् ।
▲जर्मनसेनायाः "slant music" इति प्रणाल्यां उपरि गन्तुं २० मि.मी.
१९४२ तमे वर्षे bf-110g प्रकारः उत्पादनपङ्क्तौ लुठितवान् एतत् तुल्यकालिकं सफलं परिवर्तनम् आसीत् g-4 प्रकारः रात्रौ युद्धसंस्करणम् आसीत्, तत्र fug212, 220, 227 इत्यादयः विविधाः रडाराः आसन् ।१९४३ तमे वर्षे फरवरीमासे , जी-४ प्रकारः विभिन्नेषु रात्रौ युद्धविमान-एककेषु नियुक्तः आसीत्, १९४५ तमे वर्षे फेब्रुवरी-मासपर्यन्तं जी-४-प्रकारस्य उत्पादनं २,१९१ आसीत् ।
bf-110g-4 इत्यस्मिन् 1475 अश्वशक्तिः, 3 घण्टानां उड्डयनसमयः च युक्तौ db604b इञ्जिनौ उपयुज्यते । रडार-अन्तेना-विविध-उपकरणानाम् योजनकारणात् अस्य विमानस्य शीर्ष-वेगः केवलं ५१० कि.मी.
bf-110g-4 इत्यस्य नासिकायां ३० मि.मी.-तोपद्वयं वा २० मि.मी.-तोपद्वयं वा, तथैव चत्वारि ७.९२ मि.मी. प्रायः २०% g-4s "slant music" प्रणाल्याः सुसज्जिताः सन्ति ।
"slant music" इति प्रणाल्यां २० मि.मी.
▲bf-110g-4 इति विमानं रडारेण सुसज्जितम् आसीत्, तत् विमानस्य नासिकायां चत्वारि एंटीनाः स्थापिताः आसन् ।
▲bf-110g-4 इत्येतत् "slant music" इति प्रणाल्याः उपयोगेन ब्रिटिश-बम्ब-प्रहारकस्य उपरि आक्रमणं करोति, यत् बम-प्रहारकस्य आत्मरक्षा-अग्निशक्तिं परिहर्तुं शक्नोति ।
१९४२ तः १९४५ पर्यन्तं जर्मन-रात्रियुद्धसंस्करणेन bf-110-विमानेन ब्रिटिश-बम्ब-विमानानाम् अवरोधने बहवः उत्तमाः प्रदर्शनाः कृताः । ब्रिटिश-बम्ब-प्रहार-सेना निश्चलतया न उपविशति स्म, bf-110-विमानं निपातयितुं च यथाशक्ति प्रयत्नम् अकरोत् । अस्मिन् अंके प्रकाशितानां तदनन्तरं ब्रिटिश-जर्मन-रात्रि-वायुयुद्धेषु ध्यानं दत्तव्यम् ।