2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अग्रे लिखिताः शब्दाः : अयं लेखः "bessūsūshi 読本戦记シリーズ32" इति लेखस्य उद्धृतः अस्ति, यः प्रथमवारं "युद्ध-इतिहास-संकलने" सार्वजनिक-खाते १८ सितम्बर २०२४ दिनाङ्के प्रकाशितः , कृपया स्रोतः सूचयन्तु ।
स्थायी "सेना" किम् ?
एषः विभागः सामान्यसमये जापानदेशे स्थितः उच्चस्तरीयः स्थिरप्रतिष्ठान-एककः अस्ति, अस्य स्वकीयः विभागक्षेत्रः अस्ति, सैनिकानाम् नियुक्तेः दायित्वं च अस्ति । न केवलं युद्ध-एककं, अपितु सैन्य-राजनैतिक-कार्यैः सह स्थायि-बलम् अपि अस्ति ।
तदनुरूपं तथाकथिताः "सेनाः" यथा मञ्चुरिया (पूर्वोत्तरचीन) देशे स्थिता क्वान्टुङ्गसेना, उत्तरकोरियादेशे स्थिता कोरियासेना, चीनदेशस्य ताइवानदेशे स्थिता ताइवानसेना च बहुविभागैः (अथवा अग्रसेनाभिः, तृतीयसेना इव वा)। एताः "सेनाः" अपि स्थिताः सैनिकाः सन्ति ।
चीन-जापानयुद्धस्य पूर्णप्रारम्भपर्यन्तं, उपरि उल्लिखितानां त्रयाणां अतिरिक्तं, चीनीयसैन्यदलस्य च अतिरिक्तं, पुरातनजापानीसेनायाः कुलम् एतादृशाः स्थायि "सेनाः" चत्वारि आसन् तस्य सैन्यसेनापतिः सैन्यसेनापतिः इति उच्यते, यस्य स्थाने व्यक्तिगतरूपेण लेफ्टिनेंट जनरल् वा सेनापतिः वा भवति, अर्थात् सम्राट् साक्षात् नियुक्तः भवति इति
अस्य मुख्यशक्तयः सन्ति- १.
क्वान्तुङ्ग सेना(झिन्जिङ्ग्-नगरस्य मुख्यालयः अधुना चाङ्गचुन्-नगरम् अस्ति) अस्य अधिकारक्षेत्रं चतुर्णां विभागानां, द्वौ स्वतन्त्रौ मिश्रितब्रिगेडौ, पञ्चस्वतन्त्रौ सैन्यदलसमूहौ, एकः अश्वसेनासमूहः (अश्वसेनादलद्वयं, अश्वसेनातोपदलद्वयं, अश्वसेनाबख्रकाफिलः अन्ये च यूनिट् च समाविष्टौ) , अश्वसेना ब्रिगेडः, पर्वततोपस्य क्षेत्रतोपस्य च प्रत्येकं रेजिमेण्टम्।
उत्तर कोरिया सेना(प्योङ्गयाङ्ग-नगरे मुख्यालयः) द्वयोः विभागयोः अधिकारक्षेत्रम् अस्ति ।
ताइवान सेना(ताइपे-नगरे मुख्यालयः) अस्य अधिकारक्षेत्रं पदाति-रेजिमेण्ट्-द्वयम्, एकं पर्वत-तोप-रेजिमेण्ट्, द्वौ भारी-तोप-रेजिमेण्ट्, विमानविरोधी तोप-रेजिमेण्ट् च अस्ति
चीनी सैन्यदलम्(मुख्यालयः तियानजिन्) अस्य अधिकारक्षेत्रं पदातिदलस्य, रथदलस्य, अश्वसेनादलस्य, अभियांत्रिकीदलस्य इत्यादिषु अस्ति ।
ताइवानसेना, चीनीयगैरिसनसेना च विहाय तेषां सर्वेषां अधिकारक्षेत्रे बहुविधाः विभागाः सन्ति इति द्रष्टुं शक्यते ।
तेषु कोरियासेना, ताइवानसेना च विशेषतया उत्तरकोरिया-ताइवान-देशयोः निवारणं स्थापयितुं निर्मिताः, ये तत्कालीनजापानस्य वास्तविक-उपनिवेशद्वयम् आसीत् १८ सितम्बर्-दिनाङ्कस्य घटनां निर्माय तथाकथित-कठपुतली-मञ्चुकुओ-इत्यस्य स्थापनां कृत्वा क्वान्टुङ्ग-सेना प्रत्यक्षतया कठपुतली-मञ्चुकुओ-इत्यत्र स्थितवती, कठपुतली-मञ्चुकुओ-इत्यस्य वास्तविकनियन्त्रकः च आसीत् चीनीय-सैन्यदलस्य विषये तु ते मेजी ३३ (१९००)-नगरे गेङ्गजी-घटनायाः (मुक्केबाज-विद्रोहस्य) समये यूरोपीय-अमेरिका-शक्तयोः (तथाकथित-अष्ट-शक्ति-मित्र-सैनिकैः) सह सैन्यं प्रेषितवन्तः, ततः शक्तिभिः सह स्थानीय-सैनिकाः स्थापितवन्तः घटनायाः अनन्तरं ।
क्वान्तुङ्ग् सेना मूलतः दक्षिणमञ्चुरियारेलमार्गस्य रक्षणार्थं निर्मितवती ।
क्वान्टुङ्ग-सेनायाः उदयस्य कारणम् अभवत् यत् रूस-जापान-युद्धस्य समाप्तेः अनन्तरं जापानदेशेन दक्षिण-मञ्चुरिया-रेलमार्गस्य नियन्त्रणं प्राप्तम्, यत् मञ्चुरिया-रेलमार्गः (पोर्ट् आर्थर्-तः चाङ्गचुन्-पर्यन्तं विभागः) इति अपि ज्ञायते, यत् इम्पेरियल्-नगरात् स्थानान्तरितम् रूस ।रेलमार्गस्य सैन्यदलस्य कर्तव्यं कर्तुं प्रयुक्तानां पञ्चदश (कुलं १४,४१९) सैनिकानाम् अधिकारः आरब्धः ।
क्वान्तुङ्ग सेना रेलवे रक्षक
अस्मात् समयात् षड्विंशतिवर्षेभ्यः अनन्तरं यावत्, यदा १८ सेप्टेम्बर्-दिनाङ्कस्य घटनायाः योजना कृता, कठपुतली मञ्चुकुओ-इत्यस्य स्थापना नाममात्रेण तथाकथित- "राज्य" इति रूपेण अभवत्, तदा एतत् वक्तुं नावश्यकता वर्तते यत् क्वान्टुङ्ग-सेनायाः बलं काले एव विस्तारं प्राप्नोति स्म अयं कालः । प्रशान्तयुद्धस्य आरम्भे यावत् एतत् १३ विभागैः सह अति-बृहत् "सेना" अभवत्, कुलबलं ७,००,००० तः अधिकम् आसीत् । एतत् मुख्यतया यतोहि क्वान्टुङ्गसेनायाः बहुसंख्याकाः स्वतन्त्राः मिश्रितब्रिगेडाः, स्वतन्त्राः गैरिसन-एककाः च सन्ति ये प्रत्यक्षतया विभागस्य अधिकारक्षेत्रे न सन्ति, तथा च विभागस्य समानस्तरस्य विमानन-एककैः अपि सुसज्जिताः सन्ति
१८ सितम्बर्-दिनाङ्कस्य घटनायाः अनन्तरं जिन्झौ-नगरं प्रति गच्छन्ती क्वान्टुङ्ग-सेनायाः बख्तरयुक्ता रेलयाना
यदि केवलं कठपुतली मञ्चुकुओ-नगरे कानूनव्यवस्थां निर्वाहयितुम् एव आसीत् तर्हि एतावता बहुसंख्याकानां सैनिकानाम् संयोजनस्य आवश्यकता नासीत् इति स्पष्टम् । अस्य वास्तविकं उद्देश्यं वस्तुतः सोवियतसङ्घस्य आक्रमणस्य सज्जता आसीत् (एतस्य उद्देश्यस्य प्राप्त्यर्थं १९४१ तमे वर्षे जुलैतः अगस्तमासपर्यन्तं क्वान्टुङ्गसेनायाः विशेषः अभ्यासः आयोजितः, यः इतिहासे "क्वान्तुङ्ग विशेषव्यायाम" इति नाम्ना प्रसिद्धः । फलतः सोवियतसङ्घस्य विरुद्धं युद्धयोजनायाः अनन्तरं, स्थगितवती)।
व्यायामस्य समये क्वान्टुङ्ग सेना बख्तरबंदस्तम्भः
एतादृशेन बृहत्बलेन सह केवलं क्वान्टुङ्ग-सेना-मुख्यालयस्य एकः व्यक्तिः (१३० अधिकारिभिः सह कुलम् प्रायः ६०० जनाः) सेनायाः अन्तं एकदृष्ट्या न दृष्टवान् क्वान्टुङ्ग सेना मुख्यालयेन आवश्यकानां कर्मचारिणां अतिरिक्तं प्रत्यक्षतया सम्बद्धेषु बलेषु क्वान्टुङ्ग् सेनायाः महामारीनिवारणजलप्रदायविभागः (तथाकथितः ७३१तमः यूनिट्, रोगाणुयुद्धस्य अध्ययनार्थं कुख्यातः), लुशुन् दुर्गस्य मुख्यालयः च इति त्रयः विभागाः अपि सन्ति , इत्यादि। । अन्येषां यूनिट्-समूहानां कमानं पञ्चकोर् (तृतीयः, चतुर्थः, पञ्चमः, षष्ठः, विंशतिमः च कोपः) तथा च द्वौ मुख्यालयौ (क्वान्टुङ्ग् रक्षाबलस्य मुख्यालयः, विमाननकोर् मुख्यालयः च) च सन्ति
९१८ घटनायाः समये क्वान्टुङ्ग सेनायाः विमाननम्
यद्यपि क्वान्टुङ्गसेना (मूलतः मञ्चुरियन-गैरिसन-सेना इति उच्यते, १९१९ तमे वर्षे क्वान्टुङ्ग-सेना इति नामकरणं च कृतम्) प्रारम्भिकेषु दिनेषु केवलं लघु "गैरिसन" आसीत् यत् रेखायाः पार्श्वे रेलमार्गस्य सुरक्षायाः एकमात्रं उत्तरदायी आसीत्, यत्र १८ सितम्बर्-दिनाङ्कस्य घटना आसीत् an opportunity, यथा यथा चीन-जापानयोः सर्वाङ्गयुद्धं दीर्घकालं यावत् भवति स्म, तथैव तस्य युद्धमिशनमपि दत्तं क्रमेण विकसितं सुदृढं च अभवत् परन्तु यदा तस्य वास्तविकयुद्धलक्ष्यस्य विषयः आगच्छति तदा सोवियतसङ्घः एव इति वक्तव्यम् ।
मञ्चुकुओ जापानदेशस्य वास्तविकं उपनिवेशः आसीत्, कोरिया-ताइवान-देशयोः स्थितिः भिन्ना आसीत्, पूर्वमेव जापानीयक्षेत्ररूपेण विलीनः आसीत् । अतः कोरियासेना, ताइवानसेना च द्वयोः "सेनायोः" स्थापनायाः मुख्यं उद्देश्यं स्थानीयसुरक्षां निर्वाहयितुम्, जापानीशासनं विध्वंसयितुं प्रयतमानानां कार्याणां दमनं च आसीत् एतौ "सैनिकौ" राज्यपालस्य नाम्ना प्रसिद्धेन सर्वोच्चस्थानीयमुख्यकार्यकारीणां सह सम्बद्धौ न स्तः, आवश्यकतायां राज्यपालस्य अनुरोधेन एव जनसुरक्षां निर्वाहयितुं प्रेषयितुं शक्यते
युद्धाय अस्थायी "सेना" निर्मितवती
युद्धस्य आरम्भात् परं अस्थायीरूपेण युद्धाय निर्मितं "सेना" अपि "सेना" इति उच्यते, परन्तु क्वान्टुङ्ग-सेना, कोरिया-सेना, ताइवान-सेना वा इत्यादिभ्यः "सेनाभ्यः" प्रकृत्या भिन्ना अस्ति चीन-जापानयुद्धकाले निर्मितं प्रथमसेना द्वितीयसेना च, रूस-जापानयुद्धकाले निर्मितं मञ्चुरियनसेना (प्रथमतः तृतीयसेनापर्यन्तं) च सर्वाणि एतादृशस्य सेनायाः सन्ति युद्धकाले अस्थायीरूपेण निर्मितः एतादृशः सैन्यस्तरीयः एककः युद्धस्य अनन्तरं निष्क्रियः भविष्यति ।
चीन-अभियान-सेना एकः "सेना" आसीत् या चीन-जापान-युद्धस्य (जुलाई-मासस्य ७ दिनाङ्कस्य घटना) मध्यभागे निर्मितवती आसीत्, यावत् जापान-देशेन स्वस्य निःशर्त-समर्पणस्य घोषणा न कृता तावत् यावत् स्वस्य संगठनात्मक-संरचनां निर्वाहयति स्म
१९३७ तमे वर्षे जुलै-मासस्य ७ दिनाङ्के मार्को-पोलो-सेतु-घटनायाः प्रकोपात् जापानीसेना अनेकानि "सेनाः" स्थापयित्वा चकाचौंधं जनयन्तः अनुकूलनानां श्रृङ्खलां कृतवती
प्रथमं तस्य स्थापना अभवत्शाङ्घाई-नगरे सैनिकाः प्रेषिताःयुद्धे भागं ग्रहीतुं चीनदेशं गतः, ततः चीनीयसैन्यदलस्य उन्नयनं कउत्तर चीन मोर्चा. तत्पश्चात् एव अन्यःदशम सेनाहाङ्गझौ खाड़ी-अवरोहण-कार्यक्रमं कार्यान्वितवान् । तदनन्तरं शाङ्घाई-अभियानसेना, दशमसेना च अधिकं विलीनौ अभवताम्मध्य चीन मोर्चा सेना. मासत्रयानन्तरं (फेब्रुवरी १९३८) विभागस्य नाम परिवर्तनं जातम्मध्य चीन अभियान बल, शाङ्घाई-अभियानसेनायाः, दशमसेनायाः च स्थापना रद्दीकृता । अतः किञ्चित्कालं यावत् चीन-युद्धक्षेत्रे उत्तर-चीन-मोर्चा-सेनायाः, मध्य-चीन-अभियान-सेनायाः च स्थानानि समान-बलस्य स्थितिं निर्मितवन्तः उपर्युक्तयोः उपरि एकीकृताज्ञाप्रदानार्थं स्थापिता "सेना" शोवा १४ (१९३९) तमस्य वर्षस्य सेप्टेम्बरमासे स्थापिता आसीत्चीनेन सैनिकाः प्रेषिताः. तदनन्तरं उत्तरचीनमोर्चासेनायाः संगठनं निरन्तरं धारितम्, मध्यचीनअभियानसेना तु निरस्तम् ।
चित्रे वामतः दक्षिणतः आक्रमणकारीजापानीसेनायाः तृतीयबेडायाः सेनापतिः कियोशी हासेगावा, मध्यचीनमोर्चायां सेनापतिः मात्सुई इवाने, शङ्घाई-अभियानसेनायाः सेनापतिः असका मिया हातोहिको, दशमसेनायाः सेनापतिः यानागावा हेइसुके च सन्ति
युद्धकारणात् अस्थायीरूपेण निर्मितस्य एतादृशस्य "सैन्य"-स्तरीयस्य जैविक-एककस्य वास्तविक-स्थित्यानुसारं कदापि अनुकूलनं, विलीनीकरणं, रद्दीकरणं वा कर्तुं शक्यते । विशेषतः चीन-जापानयोः सर्वाधिकयुद्धस्य प्रारम्भिकपदे (जुलाई-मासस्य ७ दिनाङ्कस्य घटना) युद्धस्य उद्देश्यं आरम्भादेव स्पष्टं नासीत् रेखा विस्तारिता स्यात्। भवन्तः कानि स्थानानि ग्रहीतुं इच्छन्ति ? कियत्पर्यन्तं सैनिकाः संयोजिताः भविष्यन्ति ? कदा वयं निवृत्ताः भविष्यामः ? तस्य स्थितिः कृता, येन पर्याप्तं भ्रमः उत्पन्नः । एतादृशं विशालं युद्धं बालक्रीडा इव व्यवह्रियते। उपर्युक्तानां "सेनानां" विभिन्ननाम्ना स्थापनायां परिवर्तनं यथार्थतया एतत् प्रतिबिम्बयति ।
जापानी आक्रमणकारिणां मध्यचीन-अभियानसेनायाः सेनापतिः शुनरोकु हाटा (वामभागे) उत्तरचीनमोर्चायाः सेनापतिः जुइची तेराउची (दक्षिणे) च
सामान्यतया एतत् मन्यते यत् चीनीय-अभियान-सेनायाः निर्माणं प्रतिनिधियति यत् आधारशिबिरेण अन्ततः चीन-जापान-युद्धस्य कृते तुल्यकालिकरूपेण नियतनीतिः स्वीकृता अस्ति - एतत् मन्यते यत् यद्यपि सम्प्रति सः वुहान-नगरस्य त्रीणि (वुचाङ्ग-नगरत्रयम्) कब्जयति , hankou, and hanyang, now wuhan) and guangdong तथापि ते कब्जितक्षेत्रस्य विस्तारार्थं आक्रमणं निरन्तरं कर्तुं न शक्तवन्तः, अतः ते सेनां प्रत्यक्षतया विभिन्नेषु कब्जितक्षेत्रेषु स्थापयित्वा दीर्घकालं यावत् कार्याणि कर्तुं निश्चयं कृतवन्तः अस्य सैन्यबलं मुख्यतया अन्तर्भवति : १.
उत्तर चीन मोर्चा
प्रथमसेना : चत्वारि विभागानि त्रीणि च स्वतन्त्राः मिश्रितब्रिगेडाः
द्वादशसेना : द्वौ विभागौ त्रीणि च स्वतन्त्राः मिश्रितब्रिगेडाः
मंगोलियाईसेना : एकः विभागः, एकः स्वतन्त्रः मिश्रितः ब्रिगेड्, एकः अश्वसेनासमूहः च
एकादशसेना : सप्त विभागाः एकः स्वतन्त्रः मिश्रदलः च
त्रयोदशसेना : चत्वारि विभागानि त्रीणि च स्वतन्त्राः मिश्रितब्रिगेडाः
एकविंशतितमसेना : द्वौ विभागौ एकः मिश्रितब्रिगेड् च
तृतीयः उड्डयनसमूहः (पश्चात् तृतीयः उड्डयनविभागः)
तदतिरिक्तं अत्र संचारदलः, रेलवेसैनिकाः, मौसमविज्ञानसैनिकाः, आगाररसदसैनिकाः, सैन्यपुलिससैनिकाः च सन्ति, येषां कुलशक्तिः प्रायः ७,००,००० अस्ति यद्यपि एते सर्वे चीन-अभियान-सेनायाः एकीकृत-आज्ञानुसारं सन्ति तथापि "सेना" इत्यस्य अधीनं अनेकाः "सेनाः" सन्ति अतः तेषां अधिकारक्षेत्रेण सेनाभ्यः भेदं कर्तुं तेषां मुख्यालयः, सेनापतिः च इति विभक्ताः सन्ति the china expeditionary forces अग्रे सामान्यशब्दः योजितः अस्ति, तस्य नाम च china expeditionary forces इति ।मुख्यालयःतथासेनापतिः प्रधानम्. अतः सरलस्य "सैन्यस्य" तुलने अन्यः अपि आविर्भूतः"सामान्य सेना" .शीर्षक।
चीन-अभियानसेनायाः अन्तिमः मुख्यसेनापतिः ओकामुरा नेइजी
प्रशान्तयुद्धे दक्षिणीयकार्यक्रमानाम् आज्ञां दत्तवती "दक्षिणसेना", युद्धस्य अन्ते मुख्यभूमिभागे निर्मितस्य प्रथमसामान्यसेना, द्वितीयसामान्यसेना च सामान्यमुख्यालयः, मुख्यसेनापतिः इत्यादयः पदाः अपि सन्ति क्वान्टुङ्ग-सेनायाः विषये यद्यपि उपरि उल्लिखितायाः अस्थायीरूपेण निर्मितस्य "सेनायाः" विकास-इतिहासस्य प्रकृत्या च असङ्गतम् अस्ति तथापि १९४२ तमे वर्षे अक्टोबर्-मासे स्वस्य मुख्यालयस्य नाम अपि अक्टोबर्-मासे जनरल्-मुख्यालयम् इति परिवर्तयति स्म, शोवा-नगरात् १९९० तमे वर्षे एप्रिल-मासे सेनापतिस्य नाम परिवर्तनं जातम् सेनापतिः ।
प्रशान्तयुद्धकाले क्रमेण विविधाः "सेनाः" निर्मिताः
प्रशान्तयुद्धे "दक्षिणसेना" युद्धस्य प्रारम्भिकपदे मलयद्वीपसमूहं, सिङ्गापुरं, फिलिपिन्स्, जावा, बर्मादेशं च ग्रहीतुं स्थापितं सैन्यस्तरीयं एककं आसीत् अस्य विमानसेना अस्ति यस्य प्रत्यक्षं आज्ञा स्वयमेव कर्तुं शक्यते, तथैव चत्वारि कोपाः प्रत्यक्षतया तस्य नियन्त्रणे सन्ति : १४ सेना, १५ सेना, १६ सेना, २५ सेना च
युद्धस्य अन्ते यावत् तस्य एकीकृताज्ञासु सैन्यदलेषु चत्वारि अग्रसेनाः, द्वौ विमानसेनाः, एकः प्रादेशिकसमूहः (पलाउ क्षेत्रीयसमूहः) च अन्तर्भवति स्म अग्रभागस्य ये विविधाः कोराः सन्ति ते निम्नलिखितरूपेण सन्ति ।
म्यांमार मोर्चा: २८ तमे ३३ तमे च सेनायाः प्रभारी
७ मोर्चा(सिंगापुर) : १६, २५, २९ सेनायाः प्रभारी
चतुर्दशमोर्चा(लुजोन् द्वीपः) : ३५ तमे ४१ तमे च सेनायाः प्रभारी
१८ मोर्चा(बैङ्कॉक्) : १५ द्वितीयसेनायाः १८, ३७, ३८ सेनायाः प्रभारी ।
यद्यपि एतेषु केचन सेनाः यथा चतुर्थवायुसेना, पञ्चत्रिंशत्सेना, अष्टादशसेना च चिरकालात् केवलं संख्याभिः एव अवशिष्टाः सन्ति, मूलतः च कतिपयानि लघु-एककाः एव अवशिष्टाः सन्ति, तेषां विनाशस्य अवस्थायां सन्ति परन्तु सर्वं सर्वं दक्षिणसेनायाः एव पूर्वमेव एतावता बहूनां "सेनाः" तस्याः अधिकारक्षेत्रे आसन् ।
चतुर्थवायुसेनायाः युद्धक्रमः यः युद्धस्य अन्ते एव नामधेयेन विद्यमानः आसीत्
तदतिरिक्तं प्रशान्तक्षेत्रे रबौल्-नगरे अष्टम-मोर्चा-सेना, ताइवान-देशे स्थिता दशम-मोर्चा-सेना, ट्रुक-नगरे (मरियाना-क्षेत्रे) स्थिता ३१-सेना, इवो-जिमा-नगरे स्थिता ओगासावारा-कोर् च सन्ति आधारशिबिरस्य प्रत्यक्षनियन्त्रणम् ।
क्वान्टुङ्ग-सेना अपि युद्धस्य अन्ते त्रयः अग्रसेनासु संगठिता आसीत्, तस्याः अधिकारक्षेत्रे सप्तसेनाः आज्ञापयन्ति स्म । चीन-अभियान-सेनायां क्रमशः नव-सेनायाः आज्ञां कुर्वतः अग्रसेनाद्वयं भवति ।
जापानी-मुख्यभूमिस्य विषये तु प्रशान्तयुद्धस्य आरम्भे षट् सेनाः नियोजिताः, पश्चात् मुख्यभूमितः निर्णायकयुद्धस्य सज्जतायै प्रथमसामान्यसेना (पूर्वप्रदेशस्य उत्तरदायी), द्वितीयसामान्यसेना (उत्तरदायी) पश्चिमप्रदेशस्य कृते) तथा विमाननसामान्यसेना क्रमशः निर्मिताः । तेषु प्रथमसामान्यसेनायाः त्रीणि अग्रसेनाः (कुलम् अष्टसेनाः अथवा कोर्प्स्), द्वितीयसामान्यसेनायाः द्वौ अग्रसेनाः (कुलं पञ्च सेनाः), विमाननसामान्यसेनायाः च चत्वारि विमानसेनाः प्रत्यक्षतया अधः सन्ति
जापानस्य आत्मसमर्पणस्य पूर्वसंध्यायां प्रथमसामान्यसेनायाः द्वितीयसामान्यसेनायाः च उत्तरदायित्वस्य रक्षात्मकक्षेत्राणां अवलोकनम्।
युद्धस्य अन्ते पुरातनजापानीसेनायाः युद्धक्रमे कुलम् षट् सामान्यसेनाः (विमानसामान्यसेना सहितम्), सप्तदश अग्रसेनाः, प्रायः पञ्चाशत् कोर्प्स् इत्यस्य संगठनं च आसीत् प्रायः ५५ लक्षं भवितुं । अस्मिन् समये मृतसैनिकानाम् कुलसंख्या २३ लक्षं (चीन-जापानयुद्धम् + प्रशान्तयुद्धम्) अतिक्रान्तवती ।