2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१९६० तमे दशके मेक्सिकोदेशेन बखरीवाहनानां डीएन-श्रृङ्खलायाः विकासः आरब्धः, यत् चतुःचक्रयुक्तानां लघुबख्रवाहनानां श्रृङ्खला आसीत् तत्कालीनस्य मेक्सिकोदेशस्य तान्त्रिकबलस्य दृष्ट्या डीएन-श्रृङ्खलायाः बख्तरवाहनानां प्रदर्शनं केवलं औसतं भवितुम् अर्हति स्म , परन्तु मूलभूतानाम् आवश्यकतानां पूर्तये पर्याप्तम् आसीत् ।
१९८० तमे दशके यावत् एषा बख्रिष्टवाहनानां श्रृङ्खला dn-iv "horse" इति रूपेण विकसिता आसीत्, यत् पृष्ठभागे स्थापितेन डीजल-इञ्जिनेण चालितं ६.५ टन-भारयुक्तं वाहनम् आसीत् man turret, अपरः च btr बख्रिष्टवाहनगोपुरेण सुसज्जितः अस्ति । dn-v "bull" इति dn-iv इत्यस्य विकाससंस्करणम् अस्ति ।इदं पूर्वमेव तुल्यकालिकरूपेण परिपक्वं संस्करणम् अस्ति, तस्य आधारेण dn-v "buffalo" चक्रयुक्तं स्वचालितं हौवित्जरं अधिकं विकसितम् .
dn-v "bull" बख्तरयुक्तस्य वाहनस्य स्वरूपं अमेरिकन-lav-150 बख्तरयुक्तस्य वाहनस्य सदृशं भवति यत् एतत् १८४ अश्वशक्तियुक्तेन cummins v-504 डीजल-इञ्जिनेण चालितं भवति, अधिकतमं ८० किलोमीटर्-वेगं प्राप्तुं शक्नोति ५०० किलोमीटर् यावत् व्याप्तिः, ५.८९ मीटर्, ३.०६ मीटर् विस्तारः, २.५ मीटर् ऊर्ध्वता च वाहनस्य दीर्घता, ४ जनानां चालकदलस्य, प्रायः १०.५ टनस्य युद्धभारस्य च सह
dn-v "buffalo" स्वयमेव चालितं हौवित्जरं केवलं लघु अग्निसमर्थनवाहनं इति गणयितुं शक्यते यत् एतत् dn-v शरीरेण तथा च विश्वयुद्धकाले अमेरिकादेशेन विकसितस्य m8 ट्रैकड् स्वचालितस्य तोपस्य बुर्जेन निर्मितम् अस्ति ii तकनीकीदृष्ट्या न जटिलं भवति।
m8 स्वयं m5 "stuart" लघु टङ्कतः विकसितम् अस्ति अस्य मुख्यशस्त्रं 75mm लघु-बैरल-हौवित्जरम् अस्ति, यत् ग्रेनेड्, कवच-भेदन-गोलानि, धूम-ग्रेनेड् च प्रहारं कर्तुं शक्नोति अस्य व्याप्तिः ८.६ किलोमीटर्, सहायकशस्त्रं च उपरि स्थापितं १२.७ मि.मी. एम ८ इत्यस्य भूमिका ३ क्रमाङ्कस्य आक्रमणबन्दूकस्य सदृशी अस्ति
dn-v "buffalo" इत्यस्य उत्पादनस्य मात्रा बृहत् नास्ति, तस्य विषये च अत्यल्पा विशिष्टा सूचना अस्ति, केचन लेखाः वदन्ति यत् 6 यूनिट् सन्ति तथापि संख्या दुर्लभा अस्ति। अस्य भूमिका m8 इव अग्निसमर्थनं प्रदातुं वर्तते, परन्तु "buffalo" इत्येतत् m8 इत्यस्मात् बहु लघुतरम् अस्ति, प्रहारं सहितुं तस्य क्षमता निश्चितरूपेण बहु दुर्बलतरं भवति, तस्य गोलाबारूदस्य भण्डारः अपि लघुः भवितुम् अर्हति
१९८० तमे दशके स्वचालितहौवित्जररूपेण डीएन-वी "बफेलो" निःसंदेहं द्वितीयविश्वयुद्धात् उत्पन्नस्य अस्य लघु-बैरल-युक्तस्य ७५ मि.मी.-हौवित्जरस्य चिन्ताजनक-युद्धक्षमता अस्ति have दीर्घ-बैरल-युक्तस्य तोपस्य स्थापना, यथा फ्रांसीसी एएमएल-९० ४-चक्रीय-बख्रिष्ट-वाहनम्, अतीव शक्तिशाली अस्ति, एतत् ६ टन-तः न्यून-भारस्य दीर्घ-बैरल-युक्तेन ९० मि.मी -piercing projectiles. इस्पातस्य कवचस्य, प्रहारक्षमता "बफेलो" इत्यस्य अपेक्षया दूरम् अतिक्रमति ।
मेक्सिको-सेनायाः कृते तेषां शक्तिशालिनः स्वचालित-हौवित्जर-वाहनानां आवश्यकता नास्ति इति भासते यत् उत्तरदिशि केवलम् एकः सैन्य-परिजनः अस्ति यः अतिशक्तिशाली अस्ति यत् अन्ये अनेके स्थल-समुद्र-परिजनाः खतरान् न सन्ति, अतः स्वाभाविकतया अस्ति तेषां विरुद्धं युद्धं कर्तुं मेक्सिकोदेशस्य सैन्यं अधिकतया मादकद्रव्यव्यापारिणां विरुद्धं युद्धं करोति।
dn-v "buffalo" अपि एकं उत्तमं राष्ट्ररक्षा परेड उपकरणम् अस्ति, अन्ततः, इदं मेक्सिकोदेशस्य "घरेलू उपकरणम्" अपि अस्ति।