2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
क्षेपणास्त्ररक्षासंस्थायाः अन्तरिक्ष-आधारितस्य तटस्थ-कण-पुञ्ज-शस्त्रस्य विकासस्य विषये नूतनाः विवरणाः प्रदत्ताः यत् आगच्छन्तं बैलिस्टिक-क्षेपणास्त्रं निष्क्रियं कर्तुं वा नष्टं कर्तुं वा विनिर्मितम् अस्ति यत् विज्ञान-कथा-सामग्री इव ध्वन्यते |. अमेरिकी-क्षेपणास्त्र-रक्षा-संस्थायाः लक्ष्यं अस्ति यत् २०२६ तमे वर्षे कक्षीयपरीक्षणाय एकः आदर्श-प्रणाली सज्जा भवेत् ।अस्य नूतनस्य कार्यक्रमस्य नाम न्यूट्रल-पार्टिकल-बीम-कार्यक्रमः (npb) इति अन्तिमवारं अमेरिकीसैन्येन कणपुञ्जशस्त्रस्य अवधारणायाः अन्वेषणं कृत्वा ततः परित्यक्तं च दशकत्रयपूर्वं राष्ट्रपतिना रोनाल्ड् रेगनेन नेतृत्वे स्टार वार्स् कार्यक्रमः आसीत्
विज्ञानकथानां मुख्यं कणपुञ्जशस्त्राणि वास्तविकविज्ञानस्य आधारेण भवन्ति । एनपीबी इत्यस्य कृते आभारितकणानां स्रोतः, प्रकाशस्य वेगस्य समीपं त्वरयितुं च उपायः आवश्यकः । यदा एषः आभारितकणपुञ्जः किमपि प्रहरति तदा सः लेजर-सदृशं प्रभावं जनयति, लक्ष्यस्य पृष्ठे अत्यन्तं तापं जनयति, शस्त्रस्य बलस्य आधारेण कतिपयेषु पदार्थेषु छिद्रं दहितुं समर्थः च भवति यदि कणाः क्षेपणास्त्रादिवस्तूनि वा पुनःप्रवेशवाहनानि वा नाशयितुं पर्याप्तशक्तिशालिनः न सन्ति तर्हि ते तेषां लक्ष्याणां बाह्यशैलं प्रविश्य आन्तरिकघटकानाम् क्षतिं कर्तुं समर्थाः भवेयुः, यथा सूक्ष्मतरङ्गशस्त्राणि कार्यं कुर्वन्ति
तदतिरिक्तं कणपुञ्जः भिन्न-भिन्न-सामग्रीषु भिन्न-भिन्न-प्रतिक्रियां करोति, अतः अन्तरमहाद्वीपीय-बैस्टिक-क्षेपणास्त्रैः मुक्तानाम् वास्तविक-आगमन-युद्ध-शिरः-योः मध्ये भेदं कर्तुं प्रणाल्याः क्षमता अपि भवितुम् अर्हति तथा परिणामानां मूल्याङ्कनं कुर्वन्तु। बैलिस्टिक-क्षेपणास्त्र-रक्षा-कार्यक्रमेषु सङ्गति-जालकः अतीव लघुः भवति यदि वास्तविक-नकली-युद्धशिरः शीघ्रं सटीकतया च भेदं कर्तुं कण-पुञ्जानां उपयोगः कर्तुं शक्यते तर्हि सम्पूर्णस्य बैलिस्टिक-क्षेपणास्त्र-रक्षा-प्रणाल्याः परिचालन-दक्षतायां बहु सुधारः भविष्यति
१९८० तमे दशके एव राष्ट्रपतिरेगनस्य नेतृत्वे अन्तरिक्ष-आधारित-कण-पुञ्ज-शस्त्राणि सामरिक-रक्षा-उपक्रमे (sdi) समाविष्टानि आसन् शस्त्राणि ।
अत्यन्तं उल्लेखनीयं यत् प्रसिद्धेन लॉस अलामोस् राष्ट्रियप्रयोगशाला (lanl) इत्यनेन १९८९ तमे वर्षे जुलैमासे sdio इत्यनेन सह मिलित्वा रॉकेटप्रक्षेपणपुञ्जप्रयोगः कृतः, यत्र ध्वनितस्य रॉकेटस्य उपरि वास्तविकं कणपुञ्जप्रणालीं स्थापयित्वा पृथिव्याः वायुमण्डलात् बहिः शूटिंग् कृतम् २०१८ तमे वर्षे अयं सर्वोच्च ऊर्जायुक्तः कणपुञ्जः एव अस्ति । lanl इत्यस्य प्रयोगेन सफलतया दर्शितं यत् कणपुञ्जाः यथा पूर्वानुमानं वायुमण्डलात् बहिः कार्यं करिष्यन्ति प्रसारयिष्यन्ति च, अन्तरिक्षे किरणानाम् प्रक्षेपणसमये अप्रत्याशितदुष्प्रभावाः न भविष्यन्ति
अन्ते sdio इत्यनेन अन्तरिक्ष-आधारित-गति-ऊर्जा-अवरोधकानां विशाल-नक्षत्रसमूहस्य निर्माणार्थं एतां योजनां कार्यान्वितम्, यस्य कोड-नाम "brilliant pebbles" इति । राष्ट्रपतिबिल् क्लिण्टनस्य कार्यभारग्रहणात् पूर्वमेव १९९३ तमे वर्षे सम्पूर्णः कार्यक्रमः समाप्तः, यः एसडीआईओ इत्यस्य नामकरणं बैलिस्टिक मिसाइल डिफेन्स एजेन्सी (अमेरिकी मिसाइल डिफेन्स एजेन्सी इत्यस्य पूर्ववर्ती) इति कृत्वा भूमौ आधारित मिसाइलरक्षायां प्रयत्नाः पुनः केन्द्रीकृतवान्
तस्मिन् समये उपलब्धं प्रौद्योगिकीम् दृष्ट्वा एसडीआईओ इत्यस्य कणपुञ्जयोजनाः अव्यावहारिकाः सिद्धाः अभवन् । प्रत्याशित-अन्तरिक्ष-आधारित-व्यवस्था अतीव विशाला आसीत्, तत्र विद्युत्-ऊर्जा-समर्थनस्य महती आवश्यकता आसीत्, परमाणु-शक्ति-यन्त्राणि सर्वाधिकं सम्भवः विकल्पः आसीत्, परन्तु तस्मिन् समये पर्याप्तं लघु-लघु-परमाणु-विद्युत्-संयंत्रस्य विकासः सम्भवः नासीत् यदि कार्यात्मकः डिजाइनः सम्भवः अस्ति चेदपि, विशेषतः बूस्ट्-चरणस्य बैलिस्टिक-क्षेपणास्त्र-विरुद्धं प्रतिज्ञात-युद्ध-क्षमतां प्रदास्यति इति गारण्टी नास्ति उड्डयनस्य प्रथमचरणस्य समये प्रहारक्षेपणानि आकर्षकाणि भवन्ति यतोहि ते तुल्यकालिकरूपेण मन्दं गच्छन्ति, विशालं अवरक्तहस्ताक्षरं च उत्पादयन्ति, येन तेषां अन्वेषणं, अनुसरणं च सुलभं भवति अस्य अपि अर्थः अस्ति यत् क्षेपणास्त्रस्य सामग्रीः प्रक्षेपणदेशस्य उपरि वा समीपे वा पातयितुं शक्यते, न तु उड्डयनस्य मध्यभागे वा तस्य उड्डयनस्य अन्तिमपदे वा नष्टा
दुर्भाग्येन क्षेपणास्त्राः स्वस्य अधिकांशं बूस्ट्-चरणं वायुमण्डले गच्छन् व्यतीतयन्ति । अन्तरिक्ष-आधारित-कण-पुञ्ज-शस्त्रैः उत्सर्जिताः किरणाः वायुमण्डलीय-विकृति-विक्षेपयोः विशेषतया प्रवणाः भवन्ति यतोहि कणाः वायुस्थैः अन्यैः कणैः सह टकरावं कृत्वा स्वस्य अभिप्रेत-आघात-मार्गात् सहजतया व्यभिचरितुं शक्नुवन्ति अन्तरिक्षस्य शून्यतायां कणपुञ्जशस्त्राणि स्थापयितुं सर्वाधिकं अर्थः भवति ।
१९६० तमे १९७० तमे दशके अमेरिकीसैन्येन भूमौ आधारितं कणपुञ्जशस्त्रं अपि विचारितम् यत् तेषां उड्डयनस्य विलम्बेन बैलिस्टिकक्षेपणास्त्रं नाशयितुं शक्नोति, यस्य कोडनाम "seesaw" इति अमेरिकी उन्नतसंशोधनपरियोजना एजेन्सी इत्यनेन निर्धारितं यत्... कणाः ।पुञ्जः सम्यक् कार्यं कर्तुं शतशः माइलपर्यन्तं सुरङ्गं गच्छति । आवश्यकविद्युत्प्रदायस्य निर्माणार्थं तदा लॉरेन्स लिवरमोर् राष्ट्रियप्रयोगशालायां कार्यं कुर्वन् ग्रीकभौतिकशास्त्रज्ञः निकोलस् क्रिस्टोफोलोस् इत्यनेन अपि परमाणुबम्बस्य उपयोगेन भयानकरूपेण विशालं जलनिकासीच्छिद्रं निर्मातुं प्रस्तावः कृतः यत् महासरोवरात् जलं विशालभूमिगतजलीयप्रयोगे प्रवाहितुं शक्नोति जनरेटर परिसर। विचारः हास्यास्पदः आसीत् इति वक्तुं नावश्यकता वर्तते, सम्पूर्णः कार्यक्रमः कदापि रेखाचित्रफलकं न त्यक्तवान् ।
कणपुञ्जेन सह एव एतेषां सम्भाव्यतांत्रिकविषयाणां अतिरिक्तं, बूस्ट-चरणस्य बैलिस्टिकक्षेपणास्त्ररक्षाप्रणालीनां प्रक्षेपणस्य अल्पसमये लक्ष्यं संलग्नं कर्तुं इष्टतमरूपेण स्थापनस्य आवश्यकता वर्तते बैलिस्टिक-क्षेपणास्त्रस्य बूस्ट्-चरणस्य उड्डयनसमयः पञ्चनिमेषपर्यन्तं भवति, ततः प्रथमं बैलिस्टिक-क्षेपणास्त्र-धमकीम् अन्वेष्टुं वर्गीकृत्य च, ततः अमेरिकी-रक्षा-अधिकारिणः वरिष्ठाः निर्णयं कुर्वन्ति यत् एषा परिचालन-प्रक्रिया अत्यन्तं तात्कालिका अस्ति पर्याप्तं अन्तरिक्ष-आधारित-कण-पुञ्ज-शस्त्राणि कक्षायां तिष्ठन्ति इति सुनिश्चित्य विद्यमान-अन्तरिक्ष-प्रक्षेपण-स्थलेषु व्यापक-संशोधनस्य आवश्यकता भविष्यति, तथैव अमेरिकी-सैन्यस्य बैलिस्टिक-क्षेपणास्त्र-रक्षा-संवेदक-वास्तुकलायां महत्त्वपूर्ण-निवेशस्य आवश्यकता भविष्यति
अन्तरिक्ष-आधारित-कण-पुञ्ज-शस्त्राणां राजनैतिक-कानूनी-परिणामाः अपि भविष्यन्ति सामूहिकविनाशस्य शस्त्ररूपेण परिभाषया यौनशस्त्रम्, परन्तु तस्य परमाणुशक्तिस्रोतः अद्यापि आक्रोशं प्रेरयितुं शक्नोति । अन्तरिक्ष-आधारित-शस्त्र-दौडः अन्यः चिन्ताजनकः विषयः भविष्यति सम्प्रति रूस-देशेन मम देशेन च उपग्रहविरोधि-शस्त्राणि विकसितानि सन्ति |
विज्ञानं, प्रौद्योगिकी इत्यादीनि विचाराणि विगत ३० वर्षेषु पर्याप्तं परिवर्तनं कृतवन्तः येन शीतयुद्धस्य अपेक्षया कक्षायां कणपुञ्जशस्त्राणां परिनियोजनस्य विचारः अधिकः सम्भवः अभवत् स्वभावतः कणपुञ्जानां अन्वेषणं कठिनं भवति, अन्ते च विशिष्टस्रोतस्य अन्वेषणं भवति, अतः आक्रमणस्य अनन्तरं प्रमाणं प्राप्तुं असम्भवं भवति अत एव अमेरिकी-क्षेपणास्त्र-रक्षा-संस्थायाः अन्तरिक्ष-आधारित-कण-पुञ्ज-शस्त्राणि न त्यक्तवन्तः परन्तु एतेन रूसदेशः अमेरिकादेशं दोषयितुम् अपि सामग्रीं प्राप्नोति यावत् अमेरिकादेशः अन्तरिक्ष-आधारित-कण-किरण-शस्त्राणां विकासं न त्यजति तावत् यावत् रूस-देशः स्वस्य अव्याख्यात-अन्तरिक्षयानस्य उपग्रह-विफलतायाः वा दोषं अमेरिकी-कण-पुञ्ज-आक्रमणेषु दातुं शक्नोति